Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०२ चमरेन्द्रादीनामग्रमहिषीनिरूपणम् १८७ एवमेव सपूर्वापरेण षोडशदेवीसहस्राणि प्रज्ञप्तानि, इति । अन्यत् पूर्वोक्तवदेव बोध्यम् । 'सूरस्स वि मूरप्पमा १, आयवाभा २, अचिमाली ३, पभंकरा ४,' सूर्यस्यापि चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-सूर्यप्रभा १, आतपाभा २, अर्चिमाली ३, प्रभाकरा ४,' 'सेसं तंचेव, जाव णो चेवणं मेहुणवत्तियं ' शेष तदेवपूर्वोक्तवदेव बोध्यम् यावत्-तत्र खलु एकैकस्याः देव्याः चत्वारि चत्वारि देवीसहस्राणि परिवारः प्रज्ञप्तः, ताभ्यश्च एकैका देवी अन्यानि चत्वारि चत्वारि देवीसहस्राणि परिवारं विकुचितुम् प्रभुः, एवमेव सपूर्वापरेण पोडश देवीसहस्राणि प्रज्ञप्तानि। तदेतत् त्रुटिकं नाम वर्ग उच्यते, इत्यादि पूर्वोक्तरीत्यैवाव से यम् यावत्-नो चैव खलु मैथुनप्रत्ययिकम् । स्थविराः पृच्छन्ति-'इंगालस्स णं भंते ! महग्गहस्स कर सकती हैं. इस प्रकार इसका सब देवी परिवार १६ हजार का होता है 'सूरस्स वि सूरप्पभा, आयवाभा, अचिमाली, पभंकरा' सूर्य की भी 'सूर्यप्रभा १ आतपाभा २, अचिर्माली ३ और प्रभंकरा ४' ये चार अग्रमहिषियां कही गई हैं । 'सेसं तं वेव जाव णोचेव णं मेहुणवत्तियं' बाकी का और सब इस विषय का कथन पहिले जैसा ही है-यावत् एक २ देवी का परिवार चार २ हजार देवियों का है. इसके अतिरिक्त वे प्रत्येक अपनी २ विकुर्वणा शक्ति द्वारा अन्य और भी चार २ हजार देवियों की निष्पत्ति कर सकती हैं । इस प्रकार से इसका सब कुल देवी परिवार १६ हजार का होता है इसका नाम सूर्यका त्रुटिक वर्ग कहा गया है. इत्यादि सब इस विषय संबंधी वक्तव्यता पूर्वमें जैसी कही गई દેવીઓનું નિર્માણ કરવાને પણ સમર્થ હોય છે. આ રીતે ચન્દ્રને કુલ १६००० हेवीगे न। परिवा२ थाय छे.
“सूरस्स वि सूरप्पभा, आयवाभा, अच्चिमाली, पभेकरा" सूयने ५५ मा यार अमडिपी मे। छे.-(१) सूर्य प्रमा, (२) मातपाला, (3) मर्थिती भने (४) प्रम४२२. “ सेस त चेव, जाव णो चैव णं मेहुणवत्तियं” unj સમસ્ત કથન ચન્દ્રના કથન પ્રમાણે સમજવું. જેમ કે- સૂર્યની પ્રત્યેક અગ્ર મહિષીને ચાર ચાર હજાર દેવીઓને પારવાર છે. વળી તે પ્રત્યેક અમહિષી પિતાની વિદુર્વા શક્તિ વડે બીજા ચાર ચાર હજાર દેવીઓના પરિવારનું નિર્માણ કરી શકે છે. આ રીતે સૂર્યને ૧૬૦૦૦ દેવીઓને પરિવાર થાય છે. તે પરિવારને સૂર્યનું ત્રુટિક કહે છે. તે પોતાની સભામાં મિથુન સંબંધી ભેગે ભેગવી શકવાને સમર્થ નથી,” આ કથન પર્યતનું સમસ્ત કથન ચમરેન્દ્રના પૂર્વોક્ત કથન અનુસાર સમજવું.
શ્રી ભગવતી સૂત્ર : ૯