Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श०१० उ०५ सू०२ चमरेन्द्रादीनामग्रमहिषीनिरूपणम् १७१ पीभ्यः एकैका देवी, अन्यत् एकैकं देवीसहस्रंपरिवार विकुर्वितुम् , एवमेव सपूर्वापरेण चत्वारि देवी सहस्राणि परिवारो भवति, तदेतत् तुडिकं नामवर्ग उच्यते, इत्यादिकं पूर्वोक्तरीत्या स्वयमूहनीयम् । एवमुक्तरीत्यैव शेषाणां-कालवालातिरीक्तानां कोलवाल-शङ्खवालानां त्रयाणामपि धरणस्य लोकपालानां वक्तव्यता स्वयम्हनीया, स्थविराः पृच्छति-'भूयाणंदस्स णं भंते ! पुच्छा' हे भदन्त ! भूता. नन्दस्य खलु कति अग्रमहिष्यः प्रज्ञप्ताः? पृच्छा, भगवानाह-'अज्जो! छ अग्गमहिसीओ पण्णत्ताओ' हे आर्या:! भूतानन्दस्य षट् अग्रमहिष्यःप्रज्ञप्ताः ? 'तंजहाख्या १, रूयंसा २, सुरूया ३, रूयगावती ४, रूयकंता ५, रूयप्पभा ६,' तद्यथारूपा १, रूपांशा २, सुरूया ३, रूपकावती ४, रूपकान्ता ५, रूपप्रभा ६ । 'तत्थणं एगमेगाए देवीए, अवसेसं जहा धरणस्स' तत्र खलु षट्सु भूतानन्दाग्रमहिषीषु सब विषय इसके साथ संबंधित कर स्वतः पूर्वोक्तरूप से समझ लेना चाहिये। इसी प्रकार से कालवाल से अतिरिक्त शेष तीन कोलपाल, शैलवाल, और शवपाल इन धरण लोकपालों के विषय की वक्तव्यता जाननी चाहिये। अब स्थविर प्रभु से ऐसा पूछते हैं-'भूयाणंदस्स णं भंते ! पुच्छा' हे भदन्त ! भूतानन्द की अग्रमहिषियां कितनी कही गई हैं ? इसके उत्तर में प्रभु कहते हैं-'अज्जो! छ अग्गमहिसीओ पण्णात्ताओ' हे आयों ! भूतानन्द की अग्रमहिषियां ६ कही गई हैं 'तं जहा' जो इस प्रकार से हैं-'रूया, ख्यंसा, सुरूया, रूयगावती, ख्यकता, स्यप्पभा' रूपा १, रूपांशा २, सुरूपा ३, रूपकावती ४, रूपकान्ता ५,
और रूपप्रभा ६. 'तस्थणं एगमेगाए देवीए अवसेसं जहा, धरणस्स' हुन भूतानन्द की ६ अग्रमहिषियों के बीच में से एक २ अग्रमहिषीका સમસ્ત કથન અહીં ચમરના લોકપાલના કથન અનુસાર સમજવું. ધરણના બાકીના ત્રણ લોકપાલનાં નામ આ પ્રમાણે છે-કેલવાલ, શૈલવાલ અને શંખ. વાલ. આ ત્રણે લોકપાલ વિષે પણ કાલવાલના જેવી વક્તવ્યતા સમજવી.
थपिर भगवताना प्रश्न-भूयाणदरस पा भंते ! पुच्छा" 3 साप! ભૂતાનને કેટલી અગ્રમહિષીઓ છે?
महावीर प्रभुनी उत्त२-“ अज्जो ! छ अगमहिसीओ पण्णत्ताओ" के आय! भूतानन्हने छ महिषीया छे. “ तंजहा" भनां नाम नाय प्रमाणे छ-"रूया, रूयंसा, सुरूया, रूयगावती, रूयता, रूयप्पभा" (१) ३५ा, (२) ३५ांशा, (3) सु३५, (४) ३५वती, (५) ३५l-ता भने (६) ३५५मा. “ तत्थणं एगमेगाए देवीर अवसेसं जहा धरणस्स" भूतान हनी प्रत्ये: अमहिमान। परि. વાર ધરણેન્દ્રની પ્રત્યેક અગ્ર મહિષીના પરિવાર એટલે સમજ. આ રીતે ભૂતા
શ્રી ભગવતી સૂત્ર : ૯