Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७२
भगवतीसूत्रे मध्ये एकैकस्या देव्याः अवशेष यथा धरणस्य प्रतिपादितं तथैव प्रतिपत्तव्यम् , तथाच एकैकस्याः अग्रमहिष्याः षटू षट्र देवीसहस्राणि परिवारः प्रज्ञप्तः, ताभ्यश्च षड्भ्योऽयमहिषीभ्यः एकैका देवी अन्यानि षट्, षट्, देवीसहस्राणि परिवारं विकुर्वितु प्रभुः, एवमेव सपूर्वापरेण षट्त्रिंशत् देवीसहस्राणि परिवारो भवति, इत्यादि सर्व धरणेन्द्रप्रकरणोक्तरीत्या स्वयमूहनीयम् । स्थविराः पृच्छन्ति- 'भूयाणं दस्स णं भंते ! नागवित्तस्स पुच्छा' हे भदन्त ! भूतानन्दस्य खलु लोकपालानां मध्ये नागवित्तस्य लोकपालस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? इति पृच्छा, भगवा. नाह-'अज्जो! चत्तारि अग्गमहिसोओ पण्णत्ताओ' हे आर्याः ! भूतानन्द लोकपालस्य नागवित्तस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, 'तंजहा-मुणंदा १, सुभदा२, सुजाया ३, सुमणा ४,' तद्यथा-सुनन्दा १, सुभद्रा २, सुजाता ३, सुमनाः ४, 'तत्थणं एगदेवी परिवार धरणकी अग्रमहिषियोंका जैसा एक एक हजारका कहा गया है इस प्रकार भूतानन्द की६अग्रमहिषियों का देवी परिवार सब कुल ३६ हजारका हो जाता है। क्योंकि एक २ अग्रमहिषो का देवी परिवार ६-६ हजार का है इत्यादि रूप से इससे संबंध रखने वाला कथन धरणेन्द्र प्रकरण में कही गई रीति के अनुसार स्वतः समझ लेना चाहिये। ___ अब स्थविर प्रभु से ऐसा पूछते हैं -'भूयाणंदस्स णं भंते ! नागवित्तस्स पुच्छा' हे भदन्त ! भूतानन्द के जो चारलोकपाल कहे गये हैं उनमें जो नागवित्त नामका लोकपाल है उसकी अग्रमहिषियाँ कितनी कही गई हैं ? इसके उत्तर में प्रभु कहते हैं-'अज्जो चत्तारि अग्गमहिसीओ पण्णत्ताओ' हे आयों ! इस भूतानन्द के लोकपाल नागवित्त की अयमहिषियां ४ कही गई हैं। 'तं जहा' जो इस प्रकार से हैं-'सुणंदा १, सुभद्दा २, નન્દ્રની પ્રત્યેક અગ્રમહિષીને દેવી પરિવાર ૬-૬ હજાર દેવીઓને થાય છે.. તેથી તેની છ અગ્રમહિષીઓને ૩૬૦૦૦ દેવીઓને કુલ પરિવાર થાય છે. આ રીતે ભૂતાનન્દને દેવી પરિવાર ૩૬૦૦૦ દેવીઓના સમૂહ રૂપ હોય છે. ઈત્યાદિ સમસ્ત કથન ધરણેન્દ્રના પ્રકરણમાં કહ્યા પ્રમાણે જ અહીં પણ સમજી લેવું.
स्थविधन प्रस-" भूया दस्स ण भंते ! नागवित्तस्स पुच्छा" भगवन् ! ભૂતાનંદના જે ચાર લોકપાલ છે, તેમાંથી નાગવિત્ત નામને જે લોકપાલ છે. તેને કેટલી અગ્રમહિષીઓ છે?
मडावीर प्रभुने। उत्त२-चत्तारि अग्गमहिषीओ पण्णत्ताभो” उ माये ! सूतानन्नास नागपित्तने यार समलिषीया छ-" तंजहा"मन नाम मा प्रभा छे-"सुगंदा, सुभद्दा, सुजाया, सुमणा” (१) सुना, (२) सुभद्रा,
શ્રી ભગવતી સૂત્ર : ૯