Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०१ चमरेन्द्रादीनाम् अग्रमहिषीनिरूपणम् १४७ लोकपालैः, पञ्चभिः अनडिपीभिः सप्तभिः अनीकेः, सप्तभिः अनीकाधिपतिभिः चत्वारिंशता आत्मरक्षकदेवाः 'अन्नेहिं च बहूहिं असुरकुमारेहिं देवेदिय सर्द्धि संपरिबुडे महादय जात्र भुंजमाणे विहरित्तर' अन्यैव बहुभिः अनुरकुमारैः, देव, देवीभिश्व सार्द्ध संपरिवृतः - सहितः सन् महता - बृहता, अहत यावत्नाट्यगीतवादिततन्त्रीतलताल टितघनमृदङ्गपटुपवादितरवेण - अहतानि - अच्छि - नानि आख्यानकप्रतिवद्धानि वा यानि नाट्यगीतवादितानि तेषां तन्त्रीतलतालानां च शेषत्रुटितानां व घनमृदङ्गस्य च मेघसदृशध्वनिकार कमर्दलस्य, पटुनानिपुणेन पुरुषेण प्रवादितस्य यो रवः-शब्दः स तथा तेन तत्पूर्वकमित्यर्थः दिव्याम् यावत् चार लोकपालों के साथ, पांच अग्रमहिषियों के साथ, सात अनीकों के साथ, सात अनीकाधिपतियों के साथ ६४ हजार आत्मरक्षक देवों के साथ, तथा 'अन्नेहिं च बहूहिं, असुरकुमारेहिं देवेहि य देवीहिय सद्धि संपरिवुडे महया हय जाव भुंजमाणे विहरिन्तए' अन्य अनेक असुरकुमार देवों के साथ और देवियों के साथ घिरा हुआ होकर अर्थात् इनके सब के साथ से युक्त होकर बडे २ अहत-अच्छिन्न बीच में भंग नहीं होने वाले अथवा कथाओं के सिलसिले से युक्त हुए ऐसे यावत्-नाट्य, गीत संबंधी बाजों के तथा तंत्री तल तालों के तथा और भी त्रुटितों के-बाजों के तथा मेघ की जैसी ध्वनिवाले मृदंग के, कि जो बहुत ही वाद्यविद्या में निपुण देव द्वारा बजाया जाता था नादों के साथ २ दिव्य भोग भोगों को भोगने के लिये समर्थ है अर्थात् ६४ हजार सामानिक देवों आदिकों से घिरा हुआ वह चार बड़े २ मनोहर नाटकों को देखने में एवं सुन्दर जिनमें विविध प्रकार के बाजे
1
66
હિષીઓની સાથે, સાત અનીકેાની સાથે, સાત અનીકાધિપતિએ સાથે ૬૪ હજાર !ત્મરક્ષક દેવાની સાથે, તથા अन्नेदि च बहूहिं असुरकुमारेहिं देवेहि देवीहि यद्धि संपरिवुडे महया हय जाव भुजमाणे विहरितए " અન્ય અનેક અસુરકુમાર દેવે અને દેવીએની સાથે (એટલે કે તે બધાંના સ'ગથી યુક્ત થઈને ) ભવ્ય અને અચ્છિન્ન ( વચ્ચે ભંગ ન પડે એવાં કથાએના ક્રમથી युंक्त सेवां) नाटी, गीता, वानित्रो ( भेघना केवा नाहवाजां गृह गो, वीया, કરતાળ આદિ વિવિધ વાજિંત્રા) આદિના મધુર નાદો સાંભળી શકે છે. કહેવાનું તાપય એ છે કે અસુરેન્દ્ર ચમર પેતાના ૬૪ હજાર સામાનિક દેવા આદિના સમૂહથી વીટળાઈને મનેાહર નાટકા દેખે છે, વિવિધ પ્રકારનાં વાદ્યસ’ગીતની સાથે મધુર ગીતા સાંભળે છે. તે દરેક વાદ્ય, વાદ્યવિદ્યામાં નિપુણુ દેવે દ્વારા વગાડ
શ્રી ભગવતી સૂત્ર : ૯