Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
वक्तव्यमितिभावः । ' एवं वेसमणस्स वि, नवरं वेसमणाए रायहाणीए सेसं तंचेव नो चेवणं मेहुणवत्तियं' एवं सोमयमवरुणलोकपालवदेव वैश्रवणस्यापि चतुर्थलोकपालस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तत्र च एकैकस्याः देव्याः एकैकं देवीसहस्रं परिवारः । प्रभुश्च खलु ताभ्यः एकैका देवी अन्यत् एकैकं वैक्रियं देवीसहस्रं परिवारं निष्पादयितुम्, इत्यादिक पूर्ववदेव बोध्यम्, नवरं पूर्वापेक्षया विशेषस्तु तत्तन्नाम राजधानीस्थानेऽत्र वैश्रवणायां राजधान्यामिति वक्तव्यम्, शेषं तदेव सोमादिलोकपालवदेव यावत् चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य श्रमणो नाम महाराज लोकपालो वैश्रवणायां राजधान्याम्, सुधर्मायां सभायाम्, वैश्रमणे सिंहासने टिकेन सार्द्धम् अन्यैश्च बहुभिः देवैश्व देविभिश्व संपरिवृतो है कि वरुण की राजधानी वरुणा है 'एवं वेसमणस्स वि, नवरं वेसमणाए रायहाणीए, सेसं तं चैव नो चेव णं मेहुणवत्तियं' इन चतुर्थ लोकपाल वैश्रमण की भी सोम, यम, वरुण की तरह चार अग्रमहिषियां कही गई हैं। इन प्रत्येक अग्रमहिषियोंका देवी परिवार १-१ हजार देवियों का है. अर्थात् इनमें से १-१ देवी एक एक हजार देवियोंकी निष्पत्ति अपनी विक्रिया शक्ति से कर सकती है. इत्यादि सब कथन पूर्वोक्त जैसा जानना चाहिये. यदि कोई विशेषता है तो राजधानी के नाम की अपेक्षा से है. क्योंकि यहां वैश्रमण राजधानी है। तात्पर्य कहने का यह है कि जब ऐसा प्रश्न किया जावे कि "असुरेन्द्र असुरकुमारराज चमर के जो वैश्रमण लोकपाल है वह वैश्रमणा राजधानी में सुधर्मासभा में वैश्रमण सिंहासन पर अपने देवीवर्ग के साथ अनेक
१६२
" एवं वेभ्रमणस्स वि, नवर वेसमणाए रायहाणीए, सेसं तं चेव, नो चेव णं मेहुणवत्तियं" थोथा सोउपास वैश्रमाने पशु यार अग्रमहिषीया छे. ते પ્રત્યેક અગ્રમહિષીના દેવીપરિવાર એક એક હજાર દેવીઓના કહ્યો છે. એટલે તે પ્રત્યેક દેવી પાતાની વૈક્રિયશક્તિથી ૧૦૦૦-૧૦૦૦ દેવીઓનુ નિર્માણુ કરી શકે છે, ઇત્યાદિ કથન સેામલેાકપાલની અગ્રમહિષીએના કથન પ્રમાણે સમજવું. સેામ લેાકપાલના કથન કરતાં અહીં એટલી જ વિશેષતા છે કે વૈશ્રવણુ લેકપાલની રાજધાનીનું નામ વૈશ્રવણા છે, કહેવાનુ તાત્પર્ય એ છે કે સેામલેકપાલની અપેક્ષાએ જેવા પ્રશ્નોત્તરા આગળ આપ્યા છે, એવાં પ્રશ્નોત્તરા અહી” પણ भरवा प्रेम ...
પ્રશ્ન- શું વૈશ્રવણુ લેાકપાલ પેાતાની વૈશ્રવણા રાજધાનીની સુધર્માંસભામાં વૈશ્રવણ સિંહાસન પર વિરાજમાન થઈને, પાતના અનેક અસુરકુમાર દેવા અને
શ્રી ભગવતી સૂત્ર : ૯