Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६४
भगवती सूत्रे
"
कस्या देव्याः अग्रमहिष्याः अष्ट अष्ट देवी सहस्राणि परिवारः प्रज्ञप्तः, शेषं यथा चमरस्य प्रतिपादितं तथा बलेरपि प्रतिपत्तव्यम्, तथाच ताभ्यः पञ्चाग्रमहिषीभ्यः एकैका देवी, अन्यानि अष्टाष्ट देवी सहस्राणि परिवारं विकुर्वितुम् विकुर्वणया निष्पादयितुं प्रभुः समर्था एवमेव सपूर्वापरेण चत्वारिंशद् देवीसहस्त्राणि परिवारः तदेतत् त्रुटिकं नामवर्ग उच्यते इति भावः । ' नवरं बलिचंचाए रागहाणीए, परियारो जहा मोउद्देसए, सेसं तं देव जाव मेहुणवत्तियं' नवरम् चमरापेक्षया बलेः विशेषस्तु चमरचञ्चा राजधानीस्थाने बलिचञ्चायां राजधान्यामिति वक्तव्यम्, बस्तु परिवारो यथा मोकोदेश के मोकानगरी प्रतिपादकत्वेन मोकेति नामके तृतीयशतकस्य प्रथमोदेश के प्रतिपादितस्तथैवात्रापि प्रतिपत्तव्यः शेषं तदेव - चमरोक्तवदेव यावत्-मैथुनप्रत्ययवर्जितम् बोध्यम् । स्थविरा: पृच्छन्ति - 'बलिपरिवार देवियां ८-८ हजार की संख्या में हैं । इस कथन से बाकी का और सब कथन जैसा चमर के संबंध में किया जा चुका है वैसा ही बलि के विषय में जानना चाहिये । इस प्रकार बलि का सब देवी परिवार एक २ देवी के ८-८ हजार देवी परिवार को लेकर ४० हजार का हो जाता है. यह ४० हजार देवी परिवार बलि का वर्ग है. 'नवरं बलिचिंचाए रायहाणोए, परियारो जहा मोक उद्देसए, सेसं तं चैव जाव मेहणवत्तिये' चमर की अपेक्षा बलि के कथन में यही विशेषता है कि चमर की राजधानी चमरचञ्चा है और बलि की राजधानी बलिचचा है। बलि का परिवार जैसा मोकोद्देशक में मोका नगरी में प्रतिपादित होने के कारण मोका इस नामके तृतीय शतक के प्रथम उद्देशक में कहा गया है, उसी प्रकार का वह यहां पर भी जानना चाहिये. वह बलि, ” તે પ્રત્યેક અગ્રમહિષીને દૈવીપરિવાર આઠ આઠ હજારના છે. આ વિષયને લગતું ખાકીનુ સમસ્ત અગ્રમહિષીઓના પૂર્ણાંકત કથન પ્રમાણે સમજવું. કહેવાનુ’ તાત્પ એ છે કે અલીન્દ્રની પ્રત્યેક અગ્રસહિષી આઠ આઠ હજાર દેવીઓની વિકુણુ! કરી શકે છે. આ રીતે ખીન્દ્રના કુલ દેવીપરિવાર ૪૦ હજારના થાય છે. તે દેવીપરિવારને ખલીન્દ્રના ત્રુટિત કહે છે. " नवर बलिचंचाए, रायहाणीए, परियारो जहा मोउद्देसए, सेसं तं चैव जाव मेहुणवत्तियं' ચમરના કથન કરતાં બલિના કથનમાં એટલી જ વિશેષતા છે કૈં ચમરની રાજધાની - ચમરચચા છે, પણ અલિની રાજધાની અલિચ'ચા અલિના પરિવારનું કથન ત્રીજા શતકના પહેલા ઉદેશામાં કહ્યા અનુસાર સમજવુ. આ ઉદ્દેશાને અહીં મેાકેાદ્દેશક કહેવામાં આવેલ છે, કારણ કે આ ઉદ્દેશામાં વર્ણિત વિષયનું પ્રતિપાદન મેાકાનગરીમાં કરાયું હતું. ખલીન્દ્ર પશુ સુધર્માં
जहा चमरस्स
छे.
શ્રી ભગવતી સૂત્ર : ૯
""