Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
-
'तत्थ णं एगमे गाए देवीए एगमेगं देवीसहस्सं परिवारो पण्णत्तो' तत्र खलु तासु चतसृषु मध्ये एकैकस्याः देव्याः एकैकं देवीसहस्रं परिवारः प्रज्ञप्ताः । ' पभू णं ताओ एगमेगार देवीए अन्नं एगमेगं देवीसहस्सं परियारं विउन्धित प्रभुः समर्थां खलु ताभ्यः पूर्वोक्ताभ्यश्वतसृभ्यः एकैका देवी अन्यत् एकैकं देवीसहस्रं परिवार त्रिकुर्वितुम् - विकुर्वणया निष्पादयितुम्, एकैका देवी वैक्रियकरणशक्त्या एकैकं वैक्रियं देवीसहस्रं निर्मातुं किं समर्थ इतिभावः । ' एवामेव सपुव्यावरेणं चत्तारि देविसहस्सा, सेतं तुडिए' एवमेव तथैव सपूर्वापरेण पौर्वापर्येण चतसृभि रपि देवीभिः प्रत्येकं वैक्रियकरणद्वारा एकैकदेवी सहस्रस्य निर्माणे सति चत्वारि देवी सहस्राणि भवन्ति तदेतत् त्रुटिकं नाम वर्गः उच्यते । स्थविराः पृच्छन्ति - पभू
१५८
कनकलता, चित्रगुप्ता और वसुन्धरा' तत्थ णं एगमेगाए देवीए एगमेगंसि देवी सहस्सं परिवारो पण्णत्तो इन चार अग्रमहिषियों के बीच में एक एक देवी का एक २ देवी सहस्ररूप परिवार कहा गया है 'पभू णं ताओ एगमेगाए देवीए अन्नं एगमेगं देवीमहस्सं परिवारं विउब्वित्तए' आर्यों ने प्रभु से पूछा हे भदन्त ! इन चार देवियों में से क्या एक एक देवी ऐसी भी समर्थ है कि जो अपनी विक्रिया से एक एक देवी सहस्र (हजार) की निष्पत्ति कर सके ? 'एवामेव सपुष्वावरेणं चत्तारि देवी सहस्सा, से तं तुडिए' इसके उत्तर में प्रभु ने कहा- हां, आर्यो ! एक एक देवी एक २ हजार देवियों के परिवारको अपनी विक्रिया शक्ति से निष्पन्न करने में समर्थ है. इस प्रकार इन चार देवियों का देवी परिवार ४ हजार का हो जाता है. इस चार हजार देवी परिवार का नाम वर्ग है. अब स्थविर पूछते हैं- 'पभू णं भंते! चमरस्स असुएगमेगंति देवीसहस्सं परिवारो पण्णत्तो " ते यार अश्रमहिषीयमांनी प्रत्ये અગ્રમહિષીએને એક એક હજારના દેવીપરિવાર કહ્યો છે. पभूणं ताओ एगमेगाए देवीए अन्नं एगमेगं देवीस इस्सं
स्थविरोना प्रश्न - " परिवारं विउव्वित्तए ? "
હે ભગત્રન્! શું તે ચાર દેવીઓમાંની પ્રત્યેક દેવી પાતાપેતાની વૈક્રિય. શક્તિથી એક એક હજાર દેવીઓની વિકુણુ કરી શકવાને સમર્થ છે ?
महावीर प्रभुना उत्तर- " एवामेत्र सञ्चारेणं चतारि देवीना से तं तुडव ” હું આર્યાં! તે પ્રત્યેક અશ્રમહિષી પેતાતાની વિક્રિયા શક્તિથી એકએક હજાર દેવીચેના પરિવારનું નિર્માણુ કરી શકે છે. આ રીતે તે ચારે અગ્રમહિષીઓના દેવીપરિવાર એકદરે ૪૦૦૦ દેવીએ ના થાય છે. આ ચાર હજાર દેવીઓના પરિવારને ત્રુટિક ( વગ ) કહે છે.
શ્રી ભગવતી સૂત્ર : ૯