Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०१ चमरेन्द्रादीनाम् अग्रमहिषीनिरूपणम १४१ भगवंतो जायसट्टा जायसंसया जहा गोयमलामी जाब पज्जुशसमाणा एवं वयासी'-ततःखलु ते स्थविराः भगवन्तो जातश्रद्धाः श्रद्धावन्तः, जातसंशयाः संशयवन्तः यथा गौतमस्वामिनो विशेषणानि तथैव यावत् शुश्रुषमाणा विनयेन नमस्यन्तः पाञ्जलिपुटाः पर्युपासीनाः एवं वक्ष्यमाणप्रकारेण अवादिषुः-'चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो कइ अग्गमहिसीओ पण्णत्ताओ ?' हे भदन्त ! चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य, कति कियत्यः, अग्रमहिष्यः प्रज्ञताः? " भगवानाह-'अज्जो ! पंच अग्गमहिसीश्रो पण्णत्ताओ' हे आर्याः! स्थविराः ! पश्च अग्रमहिष्यः प्रज्ञप्ताः, 'तंजहा-काली, रायी, रयणी, विज्जू , मेहा' तद्यथापाठका संग्रह हुआ है। 'तएणं थेरा भगवंतो जायसट्टा जायसंसया जहा गोयमसामी जाव पज्जुवासमाणा एवं वयासी' इसके बाद श्रद्धा. युक्त उन स्थविर भगवन्तों ने संशययुक्त होने पर गौतमस्वामी की तरह "शुश्रूषमाणाः विनयेन नमस्यन्तः, प्राञ्जलिपुटाः, पर्युपासीना" इन विशेषणों से युक्त बनकर प्रभु से इस प्रकार पूछा-'चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो कइ अग्गमहिसीओ पण्णत्ताओ' हे भदन्त ! असुरेन्द्र असुरकुमारराज चमर के कितनी अग्रमहिषियां कही गई हैं ? अर्थात् चमर के पट्टदेवियां कितनी हैं ? इसके उत्तर में प्रभु ने ऐसा कहा-'अज्जो पंच अग्गमहिसीओ पण्णत्ताओ' हे आर्यों! स्थविरों! असुरेन्द्र असुरकुमारराज चमर की अग्रमहिषियां-पट्टदेवियां पांच कही गई है 'तं जहा-काली, रायी, रयणी, विज्ज, मेहा" उनके
જીવનની ઈચ્છા અને મરણના ભયથી રહિત હતા. ભગવાન મહાવીરથી દૂર પણ નહીં અને નજીક પણ નહીં એ ઉચિત સ્થાને, ઉભડક આસને મસ્તક નીચું રાખીને, ધ્યાનરૂપી કોઠામાં લીન થઈને સંયમ અને તપથી આમાને लावित ४२ता वियरता ता" "तएणं ते थेरा भंगवतो जायसङ्घ जहा गोयम. सामी जाव पज्जुवासमाणा एवं वयासी" त्या२ मा श्रद्धायुतते स्थविर - पतामे स हेडयुटत थवाथी गौतम स्वामीनी म “शुश्रूषमाणाः विनयेन नमस्यन्तः प्राञ्जलिपुटाः, पर्युपासिनाः " भगवाननी सेवा ४२ता ५४), मन्ने डाय
अन विनयपूर्व प्रमुनी पर्युपासना ४२di ४२di मा प्रमाणे पूछ्यु-"चम रस्स णं भंते ! असुरिंदरस असुरकुभाररन्नो कइ अग्गनहिसीओ पण्णत्ताओ" है ભગવન! અસુરેન્દ્ર, અસુરકુમારરાજ ચમરને કેટલી અગ્રમહિષીઓ (પટ્ટરાણીએ) છે?
महावीर प्रसुने। उत्त२-" अज्जो ! पंच अगामहिसीओ पण्णत्ताओ" के माया! असुरेन्द्र, ससु२७मा२२१२१ यभरने पांय समलिषीया छ." तंजहा" तमना नाम नीय प्रभारी छ- 'काली, रायी, रयणी, विज्जू , मेहा" (1) सी,
શ્રી ભગવતી સૂત્ર : ૯