Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे यावत् आसीत् , स्वामी समवमृतः, धर्मोपदेशं श्रोतु पर्षत् निर्गच्छति, धर्मोपदेश श्रुत्वा प्रतिगता पर्पत , ' तेणं कालेणं, तेणं समएणं समणस्स भगरी महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमोद्देसए जाव विहरंति' तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य बहवोऽने के अन्तेवासिनः स्थविराः भगवन्तो जातिसंपन्नाः यथा अष्टमे शतके सप्तमोदेश के यावत्-कुलसम्पन्नाः, यावत्-जीविताशामरणभयविषमुक्ताः श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते-नातिदूरे नातिसमीपे ऊर्ध्वजानवः अधःशिरसः ध्यानकोष्ठोपगताः संयमेन तपमा आत्मानं भावयन्तो विहरन्ति तिष्ठन्ति, 'तए णते थेरा उद्यान था यावत्-उसमें महावीर स्वामी पधारे, उनसे धर्मोपदेश सुनने के लिये परिषद् उनके पास अपने २ स्थान से निकल कर पहुँची. प्रभुने धर्मोपदेश दिया. धर्मोपदेश सुनकर परिषद् अपने २ स्थान पर चली गई । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्टमे सए सत्समोद्देसए जाव विहरंति' उस काल और उस समय में श्रमण भगवान महावीर के अनेक अंतेवासी स्थविर भगवन्त जो कि जाति संपन्न
आदि विशेषणों वाले थे-जैसा कि अष्टमशतक के सप्तम उद्देशक में कहे गये हैं। यहां यावत् पदसे-'जीवियासामरणभयविप्पमुक्का समणस्स भगवओ महावीरस्म अदूरसामन्ते उडजाणू अहोसिरा झाणकोटोवगया संजमेगं तबमा अप्पाणं भावेमाणा विहरंति' इस તેમને વંદણ નમસ્કાર કરવાને તથા તેમની દેશના સાંભળવાને રાજગૃહનગરની જનતા–પરિષદ નીકળી પડી. પ્રભુને વંદણા નમસ્કાર કરીને તેમને ધર્મોપદેશ Pવણ કરીને પરિષદ પાછી ચાલી ગઈ.
" तेण कालेणं तणं समए णं भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमसए सत्तमोरेसए जाव विहरंति" तेणे. अने તે સમયે શ્રમણ ભગવાન મહાવીરના ઘણા જ અંતેવાસી (શિષ્ય) સ્થવિર ભગવાને પણ તપ અને સંયમથી આત્માને ભાવિત કરતા ત્યાં વિચરતા હતા. તેઓ જાતિસંપન્ન આદિ ગુણોથી યુક્ત હતા. તેમના ગુણોનું વર્ણન આઠમાં શતકના સાતમાં ઉદ્દેશામાં આપ્યા મુજબ સમજવું. અહીં “યાવત્ ” પદથી नायता सूत्रपा४ अ ४२वामा मान्य। छ-"जीवियासामरणभयविप्पमुक्का समणरस भगवओ महावीरस्स अदूरसामंते उड जाणू अहोसिरा झाणको. दोषगया संजमेणं तवसा अपाणं भावेमाणा विहरंति" तेथे।
શ્રી ભગવતી સૂત્ર : ૯