Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
3
भगवती सूत्रे सन् शङ्कितः संशयापन्नः, काङ्क्षितः - आकाङ्क्षायुक्तः, विचिकित्सितः - विचिकित्सापन्नः उत्थया उत्थानेन उत्तिष्ठते 'उट्टाए उडेत्ता सामहस्थिणा अणगारेण सर्द्धि जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उत्थया उत्थानेन उत्थाय श्यामहस्तिना अनगारेण सार्द्ध यत्रैव श्रमणो भगवान् महावीर आसीत् तत्रैवउपागच्छति, ' उवागच्छित्ता समणं भगवं महावीरं वंदह. णमंस, वंदित्ता, णमंसित्ता एवं क्यासी - उपागत्य श्रमण भगवन्तं महावीरं वन्दते, नमस्यति, बन्दि - For, नमस्त्विा एवं वक्ष्यमाणप्रकारेण अवादीत् - ' अत्थिणं भंते! चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा, तायत्तीसं सहाया ?' हे मदन्त ! सन्ति खलु चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रायत्रिंशकाः गुरुस्थानीयाः से जब श्याम हस्ती अनगारने उन गौतम से कहा तब वे गौतम स्वयं शंकायुक्त बन गये, कांक्षायुक्त बन गये, एवं विचिकित्सायुक्त बन गये और इस प्रकार बनकर वे अपने आप ऊठे और 'उट्ठाए उट्ठेता साम हस्थिणा अणगारेण सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' ऊठकर श्याम हस्ती अनगारके साथ वहां गये जहां श्रमण भगवान् महावीर विराजमान थे । 'उवागच्छित्ता समणं भगवं महावीरं वदह, नर्मसह, वंदित्ता, नमसित्ता एवं वयासी' वहाँ जाकर उन्होंने श्रमण भगवान् महावीर को वंदना की, नमस्कार किया, वंदना, नमस्कार करके फिर उन्होंने उनसे इस प्रकार से पूछा - 'अस्थि भंते मरस्स असुरिंदरस असुरकुमाररण्णो तायत्तीसगा देवा तायत्तीस सहाया' हे भदन्त ! असुरेन्द्र असुरकुमारराज चमर के क्या ३३ सहा
ગૌતમ સ્વામી શકાયુક્ત બની ગયા, કાંક્ષાયુક્ત બની ગયા અને વિચિકિત્સાયુક્ત બની ગયા. ( આ પદોની જમાલી અણુગારના પ્રકરણમાં સ્પષ્ટતા કરાઇ ચુકી છે) પેાતાની શ ંકાનું નિવારણ કરવા માટે મહાવીર પ્રભુ પાસે જવાના વિચાર કરીને तेथे। घोतानी उत्थान शक्तिथी अला थया. “ उट्ठाए उट्ठत्ता सामहत्थिणा अणगारेणं सद्धि जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ " त्यांथी उठीने श्याभहस्ती અણુગારની સાથે તેએ જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજમાન હતા, ત્યાં " उवागच्छत्ता सम भगवं महावीरं वंदइ, नमंसइ, वंदिता, नमखित्ता एवं वयासी" त्यां ने तमाशे श्रमायु भगवान महावीरने वडारी भने નમસ્કાર કર્યો, વંદણા નમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે પ્રશ્ન કર્યાં" अस्थिणं भंते ! चमरस असुरिंदरस असुरकुमाररण्णो तायत्तीसगा देवा तायतीस सहाया ? " डे लगवन् ! शु असुरेन्द्र, असुरठुभारराय यभरना सहाय
ગયા
શ્રી ભગવતી સૂત્ર : ૯