Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०१० उ०४ सू०१ चमरेन्द्रादीनां त्रायस्त्रिंशकनिरूपणम् १२३ स्त्रिंशकाः देवाश्यवन्ति, अन्ये केचन नायस्त्रिंशकाः देवाः उपपद्यन्ते नतु सर्वे सर्वथा च्यवन्ति ' एवं भूयाणदस्स वि । एवं जाव महाघोसस्स' एवं पूर्वोक्तरीत्या चमरादिवदेवभूतानन्दस्यापि, एवं यावत् वेणुदेवस्य, वेणुदाले, हरेः, हरिषइस्य, अग्निशिखस्य अग्निमाणवस्य, पूर्णस्य, वशिष्ठस्य, जलकान्तस्य, जलप्रभस्य, अमितगतेः, अमितवाहनस्य, वेलम्बस्य, प्रभञ्जनस्य, घोषस्य महाघोषस्यापि च त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः स्वयमूहनीयाः। गौतमः पृच्छति'अस्थि णं भंते ! सकस्स देविदस्स देवरको पुच्छा' हे भदन्त ! सन्ति खलु शक्रस्य देवेन्द्रस्य देवराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? इति पृच्छा'प्रश्नः, भगवानाह-'हंता, अत्थि' हे गौतम ! हन्त, सत्यम् सन्ति खलु शक्रस्य प्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः। गौतमः पृच्छति-से केणटेणं जाव तायतीसे द्रव्यार्थिक नय से धरण के अन्य कितनेक त्रायस्त्रिंशक देव चवते हैं और अन्य कितनेक उत्पन्न होते हैं-ऐसा नहीं है कि सब सर्वथा रूप से चव जाते हों । 'एवं भूयाणंदस्स वि, एवं जाव महाघोसस्स चमरादिकोंकी तरह ही भूतानन्द के भी, यावत् वेणुदेव, वेणुदालि, हरि, हरिषह, अग्निशिख, अग्निमाणव, पूर्ण, वशिष्ठ, जलकान्त, जलप्रम, अमितगति, अमितवाहन, वेलम्ब, प्रभअन, घोष और महाघोष इनके भी त्रायस्त्रिंशक देव ३३ होते हैं ऐसा स्वतः जान लेना चाहिये । अब गौतम प्रभु से ऐसा पूछते हैं-'अस्थिणं भंते ! सकस देविंदस्स देवरण्णा पुच्छा' हे भदन्त ! देवेन्द्र देवराज शक्रके सहायकभूत ३३ प्रायस्त्रिंशक देव होते हैं क्या? इसके उत्तर में प्रभु कहते हैं-हंता, अस्थि हां, गौतम ! देवेन्द्र देवराज शक्र के सहायकभूत ३३ त्रायस्त्रिशक देव होते हैं । अब गौतम प्रभु से पुनः ऐसा पूछते हैं-'सेकेणद्वेणं શાશ્વત છે અને નિત્ય છે. અનાદિ પ્રવાહ રૂપે આમ ચાલ્યા કરે છે. દ્રવ્યાચિંક નયની અપેક્ષાએ ધરણના કેટલાક ત્રાયઅિંશક દેવેનું ચ્યવન થતું રહે છે. અને કેટલાક ત્રાયઅિંશક દેવની પર્યાયે ઉપજ પણ થતા રહે છે. બધાનું એક સાથે ચ્યવન થઈ જાય એવું કદી બનતું નથી.
___“एवं भूयाण दरस वि, एव जाव महाघोसस्स वि" यम२॥6त्रय. ચિંશક દેવેના કથન જેવું જ કથન ભૂતાનન્દ, વેણુદેવ, વેણુદાલિ, હરિ, હરિષહ, भनिशिम, निभाष, पू, पशि०3, valid, v४न, मभितगतिमभित. વાહન, વેલમ્મ, પ્રભંજન, ઘેષ અને મહાષના ત્રાયશ્ચિંશક દેવને વિષે પણ સમજવું તે દરેકના ૩૩ ત્રાયઅિંશક દેવેનું અસ્તિત્વ પણ શાશ્વત સમજવું,
શ્રી ભગવતી સૂત્ર : ૯