Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० ७०४ सू०१ चमरेन्द्रादीनां त्रायस्त्रिंशकनिरूपणम् १२१ रीत्यैव यावत्-नायमर्थः समर्थः, हे गौतम ! बलेश्च वैरोचनेन्द्रस्य वैरोचनराजस्य प्रायस्त्रिंशकानां देवानां शाश्वतं नामधेयं प्रज्ञप्तम् , यत् न कदापि नासीत्, न कदापिन भवति, न कदापि न भविष्यति, वम् शाश्वतं नित्यम् , अन्युच्छित्तिनथार्थतया अनादिप्रवाहतया अन्ये केचन त्रायस्त्रिंशकदेवाश्चयवन्ति, अन्ये अपरे केचित् उपपद्यन्ते नतु सर्वे सर्वथा उच्छिद्यन्ते । गौतमः पृच्छति-'अस्थि णं भंते ! धरणस्स णागकुमारिंदस्स णागकुमाररन्नो तायत्तीसगा देवा तायत्तीसं सहाया ?' हे भदन्त ! सन्ति खलु धरणस्य नागकुमारेन्द्रस्य, नागकुमारराजस्य त्रायविंशका. देवाः त्रयस्त्रिंशत् सहायाः ? भगवानाह-हंता, अत्थि' हे गौतम ! हन्त, सत्यम् , सन्ति तावत् धरणस्य बायस्त्रिंसका देवाः त्रयस्त्रिंशत् सहायाः। गौतमः पृच्छति-' से केणटेणं जाव तायत्तीसगा देवा तायत्तीसं सहाया?' हे भदन्त ! बलि के त्रायस्त्रिंशक देवोंका नाम शाश्वत कहा है क्योंकि वह कभी पहिले नहीं था ऐसा नहीं है, अब भी वह नहीं है ऐसा नहीं है, और भविष्यत् में भी वह नहीं रहेगा ऐसा भी नहीं है. वह ध्रुष शावत नित्य कहा गया है। द्रव्याथिकनयकी विवक्षा से इनका सबका सर्वथा विच्छेद नहीं होता है । इसलिये अन्यका विच्छेद होने पर और अन्य की उत्पत्ति होने पर भी इनका सबका सर्वथा अभाव नहीं माना गया है। अब गौतम प्रभु से ऐसा पूछते हैं-'अस्थिणं भंते ! धरणस्स णाग कुमारिंदस्स णागकुमाररणो तायत्तीसगा देवा तायत्तीसं सहाया' हे भदन्त ! नागकुमारेन्द्र नागकुमारराज धरण के सहायकभूत तेंतीस ३३ त्रायस्त्रिंशक देव हैं क्या? इसके उत्तर में प्रभु कहते हैं-'हंता, अस्थि हो, गौतम! हैं। अब गौतम प्रभु से ऐसा पूछते हैं-से केणष्टेणं વૈનેન્દ્ર બલિના સહાયકારી ત્રાયઅિંશક દેવોનું અસ્તિત્વ કાયમી-શાશ્વત કહ્યું છે. ભૂતકાળમાં પણ તેમનું અસ્તિત્વ હતું, વર્તમાનમાં પણ તેમનું અસ્તિત્વ છે અને ભવિષ્યમાં પણ તેમનું અસ્તિત્વ રહેશે. તેમનું (અસ્તિત્વ) ધ્રુવ શાશ્વત અને નિત્ય કહ્યું છે. દ્રવ્યાર્થિક નયની અપેક્ષાએ તેમને સર્વથા વિચછેદ થતું નથી. તેમાંથી કોઈનું ચ્યવન થાય છે અને તેમાં કોઈની ઉત્પત્તિ પણ થતી રહે છે, છતાં પણ તેમને સર્વથા અભાવ તે કદી થતું નથી.
गौतम स्वाभानी प्रश्न-“अत्थिण भते! धरणस्म णागकुमारि दस्स णागकुमाररण्णो तायत्तीसगा देवा तायत्तीस' सहाया ?" मम नागभारेन्द्र, નાગકુમારરાજ ધરણના સહાયભૂત ૩૩ ત્રાયશ્ચિંશક દે હોય છે ખરાં?
महावीर प्रसुने। उत्तर-“हता अत्थि" , गौतम! घरचन्द्रना सहाय ભૂત ત્રાયશિક દેવ હોય છે ખરાં.
भ० १६
શ્રી ભગવતી સૂત્ર : ૯