Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे कुमारराजस्य त्रायस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? इति, भगवानाह-णो इणटे समढे, गोयमा! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तायत्तीसगाणं देवाणं सासए नामधेज्जे पण्णत्ते' हे गौतम ! इन्द्रभूते ! नायमर्थः समर्थः, नैतत् संभवति-यत्-यत् प्रभृत्येव काकन्दकाः त्रयस्त्रिंशत् सहायाः गाथापतयः श्रमणो. पासकाः चमरस्य त्रायस्त्रिंशकदेवतया उपपन्नाः तत्पभृत्येव चमरस्य त्रायस्त्रिंशका देवाः इति उच्यन्ते इति न अपितु चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य प्रायस्त्रिंशकानां देवानां शाश्वतं नामधेयं प्रज्ञप्तम् , 'जं न कयाइ नासी न कयाइन भवइ ण कयाइ ण भविस्सइ, जाव निच्चे अब्बोच्छित्तिनयट्टयाए अन्ने चयंति, अन्ने उववज्जति' यत् चमरस्य त्रायस्त्रिंशकानां देवानां नामधेयं न कदाचित् न आसीत् , अपितु सर्वदा आसीत्, एवं न कदापि न भवति-अपितु सदा भवत्येव कहते हैं ? इसके उत्तर में प्रभु कहते हैं-'जो इणढे समढे' हे गौतम ! ऐसा अर्थ समर्थ नहीं है कि जिस दिन से लेकर काकन्दी नगरी निवासी तेंतीस ३३ सहायक गाथापति श्रमणोपासक चमर के वायस्त्रिंशक देवरूप से उत्पन्न हुए हैं उसी दिन से लेकर चमर के त्रायस्त्रिंशक देव हैं क्योंकि-'चमरस्स णं असुरिंदस्स असुरकुमाररण्णा तायत्तीसगाणं देवाणं सासए नामधेज्जे पण्णत्ते' असुरेन्द्र असुरकुमारराज चमर के जो त्रायस्त्रिंशक देव हैं उनका नाम शाश्वत कहा गया है। 'जे न कयाइ नासी, न कयाइ न भवइ, ण कयाइ ण भविस्सइ' जाव निच्च अव्वाच्छित्ति नयट्टयाए, अन्नेचयंति, अन्ने उचवजति' इसलिये ऐसा नहीं है कि असुरकुमार के प्रायस्त्रिंशक देवोंका नाम पहिले नहीं था. वर्त. છે? શું તેઓ ત્યાં તે પર્યાયે ઉત્પન્ન થયા અગાઉ ચમરેન્દ્રની પાસે ત્રાયશિક દેવેનું અસ્તિત્વ જ ન હતું, એમ માની શકાય ખરું?
महावीर प्रभुन। उत्तर--" णो इणठे समठे'' गौतम! सवा पातशय નથી. એટલે કે તે ૩૩ શ્રમણોપાસકે ચમરેન્દ્રના ત્રાયઅિંશક દેવની પર્યાયે ત્યારથી ઉત્પન્ન થયા ત્યારથી જ ચમરેન્દ્ર પાસે ૩૩ ત્રાયશ્ચિશક દેવોનું અસ્તિત્વ छ, सवी वात नथी, १२५ " चमरस्स णं असुरिंदस्स ससुरकुमाररणो तायत्तीसगाणं देवाणं सासए नामधेजे पण्णत्ते" मसुरेन्द्र, मसु२७मा२२।य यभरना २ जाय । , तमनु' नाम (मस्तित्व) तो शाश्वत सयुं छे. “ जं न कयाइ नासी, न कयाइ न भवइ, ण कयाइ ण भविस्सइ जाव निच्चे अयो. च्छित्तिनयद्वाए, अन्ने चयति, अन्ने उजवजंति" ते १२ वी पात संभावित નથી કે અસુરેન્દ્ર, ચમારના ત્રાયશ્ચિશકેનું અસ્તિત્વ ભૂતકાળમાં ન હતું,
શ્રી ભગવતી સૂત્ર : ૯