Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां त्रयस्त्रि एकनिरूपणम् ११७ न कदापि न भविष्यति अपितु भविष्यत्कालेऽपि स्थास्यत्येव, यावत्-ध्रुवं शाश्वतं नित्यम् अव्युच्छित्ति नयार्थतया द्रव्यार्थिकनयेन अनादिप्रवाहतया अन्ये केचित् व्यवन्ति, अन्ये - अपरे केचित् उपपद्यन्ते न तु सर्वे सर्वथा विनश्यन्ति । गौतमः पृच्छति - ' अस्थि णं भंते ! बलिस्स वइरोयगिंदस्स वइशेयणरन्नो तायत्तीसगा देवा वायत्त सहाया' हे भदन्त ! सन्ति खलु किं बलेः वैरोचनेन्द्रस्य वैरोचनराजस्य त्रयस्त्रिंशका मन्त्रिकल्पाः देवाः त्रयस्त्रिंशत् संख्यकाः सहायाः ? भगवानाह - 'हंता, अस्थि' हे गौतमः हन्त सत्यम् सन्ति तावत् बलेः त्रयस्त्रिंशकाः देवाः त्रयस्त्रिंशत् सहायाः गौतमः पृच्छति - ' से केणद्वेणं भंते ! एवं बुच्चइ - बलिस्स वइरोयदिस्स जाव वायत्तीसगा देवा तायत्तीसं सहाया' हे भदन्त ! तत् अथ केनार्थेन कथं तावत् एवमुच्यते बलेश्च वैरोचनेन्द्रस्य यावत् वैरोचनराजस्य त्रायत्रमान में नहीं है और भविष्यत् काल में भी नहीं रहेगा। किन्तु वह पहिले था, वर्तमान में भी है और भविष्यकाल में भी वह रहेगा. क्योंकि वह ध्रुव है, शाश्वत है, नित्य है । द्रव्यार्थिक नयकी अपेक्षा से इनका सर्वथा विच्छेद नहीं होता है। इसलिये अन्धका विच्छेद होने पर और अन्यकी उत्पत्ति होने पर भी इनका सर्वथा विनाश नहीं माना गया है। अनादिकाल से वहां ऐसा ही प्रवाह चलता आ रहा है कि एक की उत्पत्ति होती है और एक का च्यवन होता है। पर सर्वका सर्वथा अभाव नहीं होता है । सर्वदा त्रायस्त्रिंशक देवों का नाम रहता है। अब गौतम प्रभु से ऐसा पूछते हैं- 'अस्थि णं भंते ? बलिस्स वहरोयदिस्स वइरोपणरण्णा तायत्तीसगा देवा तायत्तीस सहाया' हे भदन्त | वैरोचनेन्द्र वैरोचनराजा बलि के सहायकभूत क्या तैंतीस કે વર્તમાનમાં તેમનું અસ્તિત્વ નથી, કે ભવિષ્યમાં તેમનું અસ્તિત્વ નહી' હાય. ખરી વાત તે એવી છે કે તેઓ ભૂતકાળમાં પણ હતા, વર્તમાનમાં પણ છે અને ભવિષ્યમાં પણ હશે જ. કારણ કે તેમનું અસ્તિત્વ તા ધ્રુવ, શાશ્વત અને નિત્ય કહ્યું છે. દ્રબ્યાર્થિક નયની અપેક્ષાએ તેમને સથા વિચ્છેદ થતા નથી. હા, એવુ' અવશ્ય બને છે કે અમુકનું ત્યાંથી ચ્યવન થતું રહે છે અને અમુક નવા ઉત્પન્ન થતાં રહે છે. અનાદિકાળથી ત્યાં એ જ ક્રમ ચાલ્યા કરે છે કે એકની ઉત્પત્તિ થાય છે અને એકનુ ચ્યવન થાય છે પરન્તુ સમસ્ત ત્રાયશ્રિ‘શક દેવને સથા અભાવ કદી શકય નથી તે કારણે ત્રાયøિશક દેવાનું નામ તે ત્યાં કાયમ રહે છે જ,
गौतम स्वाभीना प्रश्न - अस्थि भते ! बलिस्स वइरोयणिदस्त वइरोयणरण्णो तायत्तता देवा तायत्तीस सहाया ?" डे भगवन् ! वैशयनेन्द्र, वैशयनराय અલિના સહાયક.રી ૩૩ ત્રાસશિક દેવે! છે ખરાં ?
શ્રી ભગવતી સૂત્ર : ૯
•