Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां प्रायस्त्रिंशकनिरूपणम् ११५ देवाः त्रयस्त्रिंशत्सहायाः साहाय्यकारिणः किम् ? भगवानाह-'हंता, अस्थि' हे इन्द्रभूते ! हन्त, सत्यम् , सन्ति तावत् चमरस्य त्रयस्त्रिंशत् त्रायस्त्रिंशकाः देवाः सहायाः। इन्द्रभूतिः पृच्छति-' से केणटेणं भंते ! एवं बुच्चइ ? एवं तं चेव सन्च भाणियव्वं जाव तप्पभिई च णं एवं वुच्चइ-चमरस, असुरिंदस्स, असुरकुमाररण्णो तायत्तीसगा देवा तायत्तीसं सहाया ? ' हे भदन्त ! तत्केनार्थेन केन कारणेन तावत्-एवमुक्तरीत्या उच्यते-एवं तदेव सर्व भणितव्यं वक्तव्यं यावत्-यत् प्रभृति च खलु काकन्दकाः काकन्दीनगरीवासिनः त्रयस्त्रिंशत् सहायाः गायापतयः, श्रमणोपासकाः चमरस्य असुरेन्द्रस्य, असुरकुमारराजस्य त्रायस्त्रिंशकदेवतया उपपन्नाः, तत्मभृतिच खलु एवं पूर्वोक्तरीत्या उच्यते चमरस्य असुरेन्द्रस्य असुरयकभूत त्रायस्त्रिंशक देव हैं ? इसके उत्तर में प्रभु ने कहा-'हंता, अस्थि' हां, गौतम ! असुरेन्द्र असुरकुमारराज चमर के गुरुस्थानीय ३३ सहायता करनेवाले देव हैं। ____ अब गौतम इन्द्रभूति प्रभु से ऐसा पूछ रहे हैं-'से केण. तुणं भंते! एवं बुच्चई' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि असुरेन्द्र असुरकुमारराज चमर के सहायकभूत त्रायत्रिशक देव हैं ? क्या इस कारण से कि 'एवं तं चेव सव्वं भाणियव्यं जाव तप्पभिई च णं एवं बुच्चई चमरस्स असुरिंदस्स असुरकुमाररणा, तायत्तीसगा देवा तायत्तीसं सहाया' वे काकंदी नगरी वासी श्रमणापासक तेतीस ३३ गाथापति जो कि आपस में एक दूसरे के सहायक थे जिस दिन से असुरेन्द्र असुरकुमारराज चमर के बायनिशक देवेरूप से उत्पन्न हुए हैं, सेो उसी दिन से लेकर "असुरेन्द्र असुरकुमारराज चमर के सहायकभूत तेतीस ३३ त्रायस्त्रिंशक देव हैं" ऐसा पारी 3 वायलिश । छ भ२i ? महावीर प्रसुने। उत्तर-" हंता, अस्थि "हो ગૌતમ! અસુરેન્દ્ર, અસુરકુમારરાય ચમરના મંત્રી સમાન ૩૩ સહાયકારી દે છે.
गौतम स्वाभीमा प्रश्न-“से केणठेणं भंते ! एवं वुच्चइ०?" . વન ! આપ શા કારણે એવું કહે છે કે અસુરેન્દ્ર, અસુરકુમારરાય ચમરના સહાયકારી ૩૩ ત્રાયશિક દે છે? શું આપ આ કારણે એવું કહે છે કે "एव त चेव सव्व भाणियव्व जाव तप्पभिइ च ण एवं वुच्चइ, चमरस्स असुरिदस्स असुरकुमाररणो, तायत्तीसगा देवा तायत्तीसं सहाया ?" ४१ नगरी નિવાસી, પરસ્પરને સહાયભૂત થનારા ૩૩ શ્રમણોપાસક ગૃહસ્થ અસુરન્દ્ર, અસુરકુમારરાય ચમરના ત્રાયશ્ચિંશક દેવરૂપે ઉત્પન્ન થયા છે? શું એ જ દિવસથી જ એવું કહેવાય છે કે અસુરેદ્ર અમરના સહાયકારી ૩૩ ત્રાયશ્ચિંશક દેવ
શ્રી ભગવતી સૂત્ર : ૯