Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां त्रायस्त्रिंशकनिरूपणम् ११३ भंते ! कायंदगा तायत्तीसंसहाया गाहावई समणोवासगा चमरस्स, अमरिंदस्स, असुरकुमाररण्णो तायत्तीसगदेवत्ताए उववन्ना' हे भदन्त ! इन्द्रभूते ! यत् प्रभृति च खलु काकन्दगाः काकन्दीयासिनत्रयस्त्रिंशत् संख्यकाः, सहायाः परस्परेण साहाय्यकारिणः गाथापतयः श्रमणोपासकाः चमरस्य असुरेन्द्रस्य अमुरकुमारराजस्य त्रायस्त्रिंशकदेवतया उपपन्नाः 'तप्पभिई च णं भंते ! एवं वुच्चइ-चमरस्य असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा तायत्तीसं सहाया ?' तत्मभृति च खलु-तदारभ्यैव, हे भदन्त ! इन्द्रभूते ! कि मेवमुच्यते-यत् चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशकाः देवाः त्रयस्त्रिंशत् सहायाः? 'तए णं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वुत्ते समाणे संकिए, संखिए, वितिगिच्छिए उठाए उठेइ' ततः खलु भगवान् गौतमः इन्द्रभूतिः श्यामहस्तिना अनगारेण एवमुक्तः का कथन सुनकर श्यामहस्ती अनगारने उनसे तब ऐसा पूछा-'जप्पभिई च णं भंते ! कायंदगा तायत्तीस सहाया गाहावई समावासगा चमरस्स असुरिंदस्स असुरकुमाररणा तायत्तीसगदेवताए उक्वन्ना' हे भदन्त ! इन्द्रभूते! जिस दिन से लेकर काकदीनिवासी वे परस्पर में सहायता करने वाले ३३ श्रमणापासक श्रावक असुरेन्द्र असुरकुमारराज चमर के त्रायस्त्रिंशक देवरूप से उत्पन्न हुए हैं 'तप्पभिई च णं भंते! एवं पुच्चइ, चमरस्स असुरिंदस्स असुरकुमाररण्णा तायत्तीसगा देवा तायत्तीस सहाया' उसी दिनसे क्या हे भदन्त ! इन्द्रभूते! ऐसा कहा जाता है कि असुरेन्द्र असुरकुमारराज चमर के ३३ सहायक वायस्त्रिंशक देव हैं ? 'तएणं भगवं गोयमे सामहस्थिणा अणगारेणं एवं घुत्ते समाणे संकिए, कंखिए, वितिगिच्छिए, उट्टाए उद्वेई' इस प्रकार सहाया गाहावइ समणोवासगा चमरस असुरिदस्स असुरकुमाररण्णो देवत्ताए उववना” 8 भगवन्! 3 छन्द्रभूति अगार! हिवसथी निवासी તે પરસ્પરના સહાયક ૩૩ શ્રમણે પાસક શ્રાવકે અસુરેન્દ્ર, અસુરકુમારરાય यभरना त्रायस्त्रिंश वो ३२ सपन्न थया छ. " तप्पभिई च ण माते ! एवं वुच्चइ, चमरस्स असुरिदस्स असुरकुमाररण्णो तायत्तीसगा देवा तायतीस सहाया" ત્યારથી જ શું એવું કહેવાય છે કે અસુરેન્દ્ર, અસુરકુમારરાય ચમરના સહાયક ૩૩ ત્રાયશિક દેવે છે? કહેવાનું તાત્પર્ય એ છે કે તેઓ ત્યાં ત્રાયશિક દેવરૂપે ઉત્પન્ન થયા પહેલાં શું ચમરેન્દ્રના સહાયકારી ત્રાયશિક દેવોનું અસ્તિતવ જ ન હતું?
" तएणं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वुत्ते समाणे संकिए, कंखिए, वितिगिच्छए, उदाए स्ट्रेइ " श्यामती मारने मारने प्रश सामान
भ० १५
શ્રી ભગવતી સૂત્ર : ૯