Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां प्रायस्त्रिंशकनिरूपणम् १११ संविग्नाः-मोक्षप्राप्यथं व्यग्राः, संसारभीरवो वा, संविग्नविहारिणः-संविग्नविहारः संविग्नानुष्टानमस्ति येषां ते तथाविधाः भूत्वा, ततः पश्चात्-तदनन्तरम् पार्श्वस्था:-ज्ञानादिबहिर्वर्तिनः, पार्श्वस्थविहारिणः-पार्श्वस्थानुष्ठानकारिणः, 'ओसन्ना, ओसन्नविहारी, कुसीला, कुसीलविहारी, अहाछंदा, अहाछंदविहारी, बहूई वासाई समणोवासगपरियागं पाउणंति' अवसन्नाः इव धार्मानुष्ठानात परिश्रान्ता इस अवसन्नाः शिथिलाचारिणः आलस्यादनुष्ठाना सम्यक्करणात्, अवसन्नविहारिणः-शिथिलाचाराः, कुशीला:-ज्ञानाधाचारविराधनात् , कुशीलविहारिणः-ज्ञानाद्याचारविराधनात् , यथाच्छन्दा:-यथाकथश्चित् नागम परतन्त्रतया छन्दः-अभिप्रायो बोधो वा प्रवचनार्थेषु येषां ते यथाच्छदाः यथेच्छाचारिणः, उत्कृष्ट क्रिया में विचरते थे, संविग्न-मोक्षाभिलाषी थे, अथवा संसार भीरू थे, सविग्नविहारी-वैरोग्य दशा में विचरने वाले थे, बाद में ये पासत्थ-सम्यग्ज्ञानादि से बहिर्भूत बन गये . पार्श्वस्थविहारी-पार्श्व. स्थघिहारी हो गये. 'ओसन्ना, ओसन्नविहारी, कुसीला कुसीलविहारी, अहाछदा, अहाछंदविहारी, बहूई वासई समणोवासगपरियाग पाउणंति' धर्मानुष्ठान से थके हुए जैसे बन गये-शिथिलाचार वाले हो गये-आलस्य से अनुष्ठान को यथावत् नहीं करने से अवसन्नविहारी हो गये, ज्ञानादि आचारकी विराधना वाले हो गये, कुशीलविहारी-जन्मभर ज्ञानादि की आराधनाकी विराधना करने वाले बने रहे, शास्त्रमर्यादाका ख्याल नहीं करके अपनी इच्छाके अनुसार आचार विचार वाले हो गये और यथाच्छन्दविहारी-जीवनभर तक भी इसी યિઓ પાળવામાં જ પ્રયત્નશીલ રહેતા હતા તેઓ સંવિગ્ન -સંસાર ભીરૂ-મોક્ષાભિલાષી હતા, વૈરાગ્યદશામાં વિચરતા હતા. પણ કાળાન્તરે તેમના જીવનમાં પરિવર્તન થઈ ગયું અને તેઓ પાર્થ (સમ્યગ્ર જ્ઞાન આદિથી વિહીન) થઈ ગયા, પાસ્થવિહારી-અનુચિત અનુષ્ઠાનકારીथई गया, “ ओसन्ना-ओसन्न विहारी, कुसोला, कुसील-विहारी अहाछदा अहाछद. विहारी, बहूई वालाई समणोवासापरियाग पाउणति" धर्मानुष्ठानथी था या डेय એવા-શિથિલાચારી થઈ ગયા, આળસને લીધે શ્રાવકના અનુષ્ઠાનું પાલન નહી કરીને અવસગ્નવિહારી થઈ ગયા, જ્ઞાનાદિ આચારની વિરાધનાવાળા થઈ ગયા કુશીલ વિહારી થઈ ગયા એટલે કે જ્ઞાનાદિ આરાધના કરવાને બદલે વિરાધના કરનારા થઈ ગયા, શાસ્ત્રમર્યાદાને ખ્યાલ રાખ્યા વિના પિતાની ઈચ્છા અનુસાર આચારવિચાર રાખનારા એટલે કે સ્વછંદી બની ગયા આ રીતે તેમણે પોતાની જિંદગીના બાકીનાં વર્ષો વ્યતીત કર્યા.
શ્રી ભગવતી સૂત્ર : ૯