Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११०
भगवती सूत्रे
धनिनः यावत् - दीप्ताः, इत्यारभ्य बहुजनस्य इतिपर्यन्तानां विशेषणानामर्थः उपासकदशाङ्गसूत्रे प्रथमाध्ययनतृतीयसूत्रस्य मत्कृतागारधर्मसंजीवनी व्याख्यायां विलोकनीयः, बहुजनस्य जनैरपरिभूताः बहुजनपराभववर्जिताः अभिगतजीवाजीवाः ज्ञातजीवाजीवताः, उपलब्ध पुण्यपापाः यावत् विहरन्ति तिष्ठन्ति । 'तए णं ते तायतीसहाया गाहावई समगोत्रासया पुत्रि उग्गा, उज्गविहारी, संविग्गा संविग्गविहारी भवित्ता, तओ पच्छा पासत्था पासत्यविहारी' ततःखलु ते त्रयत्रिशत् सहायाः परस्परेण साहाय्यकारिणः, गाथापतयः श्रमणोपासकाः श्रावकाः, पूर्वम् - भदौ, उग्रा:- मात्रतः उदात्ताः, उग्र विहारिणः उदात्ताचाराः सदनुष्ठानत्वात्
पुण्ण पावा जाव विहरंति' ये सामान्य स्थिति के नहीं थे, किन्तु इनकी आर्थिक स्थिति बहुत अच्छी थी. ये धनिक थे, यावत् कोई भी इनका पराभव नहीं करता था. ऐसे ये प्रभावशाली थे. यहां 'यावत्' पदसे अन्यत्र कथित "दीत से लेकर बहुजन" तक के विशेषणों का संग्रह हुआ है इन विशेषणों का अर्थ यदि देखना होतो उपासक दशाङ्ग सूत्र के अध्ययन १ आनन्द श्रावक प्रकरणमें सूत्र ३ पर जो मेरे द्वारा अगारधर्म संजीवनी नामकी टीका लिखी गई है उसमें देख लेना चाहिये. ये श्रमणोपासक श्रावक जीव और अजीव के स्वरूप के ज्ञाता थे. पुण्य और पाप के मर्म को जानने वाले थे. 'तएणते तापतीस सहाया गाहावई समणोवासगा पुव्वि उग्गा, उज्गविहारी, संविग्गा, संविग्गविहारी, भवित्ता तओ पच्छा पासत्था पासस्थविहारी' इस तरह ये अपने जीवन में पहिले तो श्रावकपनकी उत्कृष्ट क्रिया पालते थे और
ન હતાં, પણ તેમની આર્થિક સ્થિતિ ઘણી સારી હતી-તેએ ધનાઢ્ય હતા અને धयां प्रभावशाणी हुता. तेमनी पराभव अश्वाने असमर्थ न तुं. " जाव अपरिभूया ” मा सूत्रांशमां वपरायेला " जाव ( यावत् ) ” पडथी “ हीसथी सङ्घ ने અહુજન ’' પન્તના સૂત્રપાઠ ગ્રહણ કરવામાં આવેલ છે. દીપ્ત આદિ જે વિશેષણા તેમની સાથે વપરાયાં છે, તેને અ ઉપાસક દશાંગ સૂત્રના પહેલા અય્યમાં આનંદ શ્રાવક વિષયક ત્રીજા સૂત્ર પર અગારધમ સજીવની નામની મારા દ્વારા લખાયેલી ટીકામાંથી વાંચી લેવા. अभिगयजीवाजीवा, उवलद्धपुण्णपावा जाव विहरति " ते 33 श्रमास गृहस्थी व मने अलवा स्व३पने જાણનારા હતા. વળી તેઓ પુણ્ય અને પાપના મને પણ સમજતા હતા. 'तरण ते सायतीस सहाया गाहावई समणोबासगा पुव्बिउग्गा, उग्गविहारि, सविग्गा संविग्गविहारी, भविता तओ पच्छा पासत्था, पासत्थविहारी " તે પરસ્પરને સહાય ભૂત થનારા ૩૩ શ્રમણેાપાસક ગૃહસ્થા પહેલાં શ્રાવકધમ નું કડક રીતે પાલન કરતા હતા અને શ્રાવક ધર્મની ઉત્કૃષ્ટ
66
શ્રી ભગવતી સૂત્ર : ૯