Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०८
भगवतीसूत्रे गत्य भगवन्तं गौतमम् इन्द्रभूतिमनगारं त्रिकृत्वः त्रिवारम् यावत् आदक्षिण प्रद. क्षिणं करोति, आदक्षिणप्रदक्षिणं कृत्वा शुश्रूषमाणो नमस्यन् विनयेन अभिमुखं माञ्जलिपुटः पर्युपासीनः एवं वक्ष्यमाणप्रकारेण अवादीत्-‘अस्थि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो तायत्तीसगा देवा तायत्तीसं सहाया ? ' हे भदन्त ! इन्द्रभूते ! सन्ति खलु किं चमरस्य असुरेन्द्रस्य, असुरकुमारराजस्य त्रायस्त्रिंशकाः मन्त्रिकल्पाः, त्रयस्त्रिंशत्परिमाणाः सहायाः चमरेन्द्रस्य साहाय्यकारिणः गुरुस्थानीयाः? इन्द्रभूति राह 'हंता, अत्थि' हे श्यामहस्तिन् ! हन्त, सत्यम्-चमरस्य त्रायत्रिंशका: गुरुकल्पाः त्रयस्त्रिंशत्परिमाणाः सन्ति । श्याम हस्ती तत्रकारणं पृच्छति'से केणटेणं भंते ! एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररणो तायत्तीसगा देवा वायत्तीसं सहाया ?' हे भदन्त ! इन्द्रभूते ! तत् केनार्थेन एवमुच्यते-चमरस्य असुभगवान गौतम को तीन बार प्रदक्षिणा पूर्वक बडे विनय के साथ दोनों हाथ जोड़कर नमस्कार करते हुए उनके समक्ष बैठ गये बैठकर उन्होंने उन गौतम इन्द्रभूति से इस प्रकार पूछा-'अस्थि णं भंते! चमरस्स असुरिंदस्स, असुरकुमाररण्णा तायत्तीसगा देवा तायतीस सहाया' है भदन्त ! असुरेन्द्र असुरकुमारराज जो चमर हैं उनके ३३ सहायकभूत देव-त्रायस्त्रिंशक देव होते हैं क्या? इसके उत्तर में इन्द्रभूति ने कहा 'हंता अस्थि' हां श्याम हस्तिन् होते हैं। 'चमरस्स अस्सुरिंदस्स असुरकुमाररण्णा तायत्तीसगा देवा तायतीसं सहाया' चमर इन्द्र के ये तेंतीस ३३ संख्या में गुरुस्थानीय त्रायस्त्रिंशकदेव सहायभूत होते हैं 'सेकेणतुणं भंते! एवं बुच्चह' हे भदन्त ! इन्द्रभूते ! ऐसा आप किस
ત્યાં જઈને ત્રણ વાર પ્રદક્ષિણ પૂર્વક બને હાથ જોડીને ઘણા વિનયપૂર્વક ગૌતમ સ્વામીને વંદણ નમસ્કાર કર્યા, અને વંદણ નમસ્કાર કરીને આ પ્રમાણે IN पछया-" अस्थि ण भंते ! चमरस्स असुरिंदरस असुरकुमाररण्गो तायत्तीसगा देवा तायत्तीसं सहाया" लापन ! मसुरेन्द्र, मसुरेशुभा२२।०४ यभरने सहायભૂત થનારા એવાં ૩૩ ત્રાયશ્ચિશક દે છે ખરાં?
गौतम स्वामीना उत्तर-"हंता अस्थि " , श्यामस्ती ! मसुरेन्द्र यभरना સહાયક ૩૩ ત્રાયશ્ચિશક દેવો છે ખરાં.
श्यामती मरने प्रश्न-"चमरस असुरिदस्स असुरकुमाररण्णो ताय. तीसगा देवा तायत्तीसं सहाया"लगवन् ! मसुरेन्द्र, ससुभा२२१०४ यभरना सहाय 33 त्रायलिश हे। छ, “ से केणठेणं भंते ! एवं वुच्चइ ?" मेनु
શ્રી ભગવતી સૂત્ર : ૯