Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू.१ चमरेन्द्रादीनां त्रायस्त्रिंशकनिरूपणम् १०७ तस्मिन् काले, तस्मिन् समये, श्रमणस्य भगवतो महावीरस्य अन्तेवासी श्यामहस्तीनाम अनगारः प्रकृतिभद्रकः यथा रोहको नाम अनगारः प्रथमशतकस्य षष्ठोद्देशके प्रतिपादितः यावत् ऊर्ध्वजानुः, यावत् संयमेन तपसा आस्मानं भावयन् विहरति । 'तए णं से सामहत्थी अणगारे जायसड़े जाव उठाए उठेत्ता, जेणेव भगवं गोयमे, तेणेव उवागच्छइ ' तताखलु स श्यामहस्ती अनगारो जातश्रद्धो यावत् जातश्रद्धादीनामर्थः औपपातिके उत्तरार्द्ध गौतम-प्रकरणे विलोकनीयः उत्थया उत्थानेन उत्थाय, यत्रैव भगवान् गौतमः आसीत तत्रच उपागच्छति, 'उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पञ्जुवासमाणे एवं वयासी'-उपाश्रमण भगवान् महावीर के शिष्य थे. जिनका नाम श्याम हस्ती अनगार था ये प्रकृति से भद्र थे. छठे उद्देशक में प्रतिपादित रोहक अनगार की तरह इनका प्रत्येक व्यवहार था. यावत् ये ऊर्ध्वजानु थे. यावत् संयम और तप से ये अपनी आत्मा को भावित करते हुए विचरते थे. 'तएणं से सामहत्थी अणगारे जायसड़े जाव उट्ठाए उठेत्ता जेणेव भगवं गोयमे तेणेव उवागच्छई' एक समय की बात है कि श्यामहस्ती अनगार अपने स्थान से अपने आप ऊठकर जहां भगवान गौतम बिरा. जमान थे. वहां पधार गये. 'जायसड्डेजाव' सूत्रस्थ इन जातश्रद्ध आदि पदोंका अर्थ औपपातिक सूत्र के उत्तरार्धमें गौतम प्रकरण में लिखा गया है सो वहां से देख लेना चाहिये । 'उवागच्छित्ता भगव गोयम निक्खुत्तो जाव पज्जुवासमाणे एवं वयासी' वहां पर जाकरके उन्होंने કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીરના શિષ્ય સમુદાયમાં એક શ્યામ હસ્તી અણગાર નામે શિષ્ય પણ હતા. તેઓ ભદ્રિક પ્રકૃતિવાળા હતા છ ઉદ્દેશામાં રેહક અણગારના ગુણોનું જેવું વર્ણન કરવામાં આવ્યું છે, એવું જ તેમના ગુણેનું વર્ણન પણ સમજવું. તે વર્ણન અહીં “ઉભડકાસને (ઢીંચણ ઊંચા રાખીને) બેસીને પિતાના આત્માને સંયમ અને તપથી ભાવિત ४२॥ वियता " मा सू१५8 ५। ५९ ३२. “ तएणं से सामहत्थी अणगारे जाव उढाए उद्वेत्ता जेणेव भगव गोयमे तेणेव उवागच्छइ" सेहत સ્થામહસ્તી અણગાર પિતાને સ્થાનેથી પિતાની જાતે ઊભા થયા અને જ્યાં लगवान गौतम मिInsता, त्यां गया. “जायसड्ढे जाव" २॥ सूत्रमा વપરાયેલ જાતશ્રદ્ધ આદિ પદેને અર્થ ઔપપાતિક સૂત્રના ઉત્તરાર્ધમાં ગૌતમ સ્વામીના પ્રકરણમાં આપવામાં આવેલ છે. તે જિજ્ઞાસુ વાચકોએ તે પદેના અર્થ ત્યાંથી જાણી લેવા.
" उवागच्छित्ता भगवं गोयमं तिखुत्तोजाव पज्जुवासमाणे एवं क्यासी" तेभा
શ્રી ભગવતી સૂત્ર : ૯