Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे
मूलम् - " आसस्स णं भंते! धावमाणस्स किं खु खुत्ति करेइ ? गोयमा ! आसस्स णं धावमाणस्स हिययस्स य जगयस् य अंतरा, एत्थणं कब्बडए नामं वाए संमुच्छइ, जेणं आसस धात्र माणस खु खुति करेइ ॥ सू० २ ॥
छाया - अश्वस्य खलु भदन्त ! धावतः किं 'खु खु' इति क्रियते ? गौतम ! अश्वस्य खलु धावतो हृदयस्य च यकृतश्च अन्तरा, अत्र खलु कर्बटको नाम वातः संमूर्च्छति, येन अश्वस्य धावत: ' खुखु' इति क्रियते ॥ सू० २ ॥
८८
टीका - पूर्वमुक्ताया देवक्रियायाः अतिविस्मयकारकत्वात् विस्मयकारकत्व सम्बन्धात् विस्मयकारकं वस्त्वन्तरं प्ररूपयितुमाह - ' आसस्स णं भते ' इत्यादि । आसस्स णं भंते ! धावमाणस्स किं खु खु त्ति करेइ ?' गौतमः पृच्छति हे भदन्त ! अश्वस्य खलु घोटकस्य, धावतः पलायमानस्य किं कथं तावत् 'खु खु'
"
पहिले विमोहित कर देती है और बाद में निकल जाती है यह तृतीय दण्डक है अथवा पहिले वह निकल जाती है और बाद में उसे मोहित कर देती है यह चतुर्थ दण्डक है || सू० १ ॥ 'आसस्स ण' भंते!' इत्यादि ।
टीकार्थ- पूर्वोक्त देवक्रिया अतिविस्मयकारक है - इस विस्मयकार करव के सम्बन्ध से विस्मयकारक वस्त्वन्तर की प्ररूपणा सूत्रकार ने की है - इसमें गौतम ने प्रभु से ऐसा पूछा हैं- 'आसस्सणं भंते ! घावमाणस किं 'खु खुति करेइ' हे भदन्त ! दौड़ता हुआ घोड़ा खुखु
66
પહેલાં તેને વિમાહિત કરે છે અને ત્યાર બાદ તેની વચ્ચેથી નીકળી જાય છે.’’ અને ચાથું દડક— પહેલાં નીકળી જાય છે અને ત્યાર ખાદ તેને વિમાહિત કરે છે. આ રીતના આલાપક અસુરકુમાર આદિ ભવનપતિથી લઇને વાનન્ય. न्तर, ज्योतिषिङ, रमने वैमानि में हेवे।, हेव माने हेवी, हेवी अने हेव तथा દેવી,દેવી, વિષે પણ સમજી લેવા !સૂ૦ ૧૫
66
आसस्स णं भंते!" त्याहि
ટીકા”—પૂર્વોક્ત દેવક્રિયા અતિશય વિસ્મયકારક છે. એ સ'ખ'ધને અનુ. લક્ષીને સૂત્રકારે એવી જ વિસ્મયકારક અન્ય વસ્તુની અહી' પ્રરૂપણા કરી છે. गौतम स्वामी महावीर अभुने सेवा प्रश्न पूछे छे ...." आसस्स णं भंते ! धावमाणस्स कि' 'खु खु' त्ति करेह ? " हे लगवन् ! होडतो घोडो यु मुभेवे।
શ્રી ભગવતી સૂત્ર : ૯