Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० ३ सू० १ देवस्वरूपनिरूपणम् ७३ पंच देवावासंतराई वीइचयइ, तेण परं परिडीए? ' हे भदन्त ! आत्मद्धर्था स्व. शक्त्या खलु देवः यावत् एक, द्वे, त्रीणि, चत्वारि, पञ्च वा देवाऽऽवासान्तराणि देवाऽऽवासविशेषान् व्यतिव्रजति-उल्लङ्घय गच्छति तेन परं-ततः परं तदने परदर्या परशक्त्या व्यतिव्रजति किम् ? भगवानाह-'हता, गोयमा! आइडीए णं तंचेव' हे गौतम ! हन्त सत्यम् आत्मदर्या स्वशक्त्या खलु देवस्तदेव यावत्एक, द्वे, त्रीणि, चत्वारि, पञ्च वा देवाऽऽवासान्तराणि व्यतिव्रजति-उल्लल्य गच्छति, ततःपरं तदने परद्धर्या व्यतिव्रजति, इतिभावः, एवं असुरकुमारे वि' एवंपूर्वोक्तरीत्या सामान्यदेववदेव असुरकुमारोऽपि आत्मद्धर्या यावत् चत्वारि पञ्च वा असुरकुमारावासान्तराणि व्यतिव्रजति, ततः परं परद्धा व्यतिव्रजति । इत्यभिप्रायेणैवाह-'नवरं असुरकुमारावासंतराइं, सेसं तंचेव' नवरम् सामान्य'आइडिएणं भंते! देवे जाव चत्तारि पंच देवावासंतराइं वीइवएना, तेण परं परिडिए' हे भदन्त ! सामान्य देव पहिले आत्मऋद्धि-स्वशक्ति द्वारा यावत्-एक, दो, तीन, चार अथवा पांच देवावासविशेषोंको उल्लङ्घन्न करके जाता है क्या? उसके आगे फिर क्या वह दूसरेकी शक्ति द्वारा जाता है क्या? इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा! हां, गौतम! यात ऐसी ही है कि 'आइडीए णं तं घेव' सामान्य देव पहिले तो एक, दो, तीन, चार अथवा पांच देवावास तक अपनी शक्ति से ही चला जाता है पश्चात् वह आगे दुसरेकी शक्तिकी सहायतासे जाता है। 'एवं असुरकुमारे वि' सामान्य देव की तरह असुरकुमार भी अपना शक्ति से ही यावत् चार पांच असुरकुमार देवावासों तक चला जाता है, बाद में वह आगे पर की शक्ति
ना प्रभुने मा प्रमाणे ५७यु'-" आइदिएणं भवे देवे जाव चत्तारि पंच देवा वासंतराई वीइवएज्जा, तेण परं परिढिए ?" 3 भावन! सामान्य આત્મઋદ્ધિ દ્વારા–પિતાની શક્તિથી શું એક, બે ત્રણ, ચાર અથવા દેવાવાસ વિશેનું ઉલ્લંઘન કરી શકે છે? શું તેના કરતાં પણ વધારે આગળ જવું હોય તે તે અન્યની શક્તિ દ્વારા જાય છે?
महावीर प्रभुने। उत्त२-" आइडूढिएणं तं चेव ( डा, गौतम! सामान्य દેવ શરૂઆતના ચાર પાંચ દેવાવાસને પિતાની શક્તિ વડે જ ઉલંઘી જાય છે. પણ તેના કરતાં વધારે આગળ જવું હોય, તે તે બીજાની શક્તિની सहायताथी तय छे. “ एवं असुरकुमारे वि" सामान्य हेवनी म ससुरभार પણ પિતાની શક્તિથી ચાર અથવા પાંચ અસુરકુમાર દેવાવાસ સુધી જઈ શકે છે, તેના કરતાં આગળ જવું હોય તો તે અન્યની શક્તિની સહાયતાથી જાય છે,
શ્રી ભગવતી સૂત્ર : ૯