Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० १० उ० ३ सू० १ देवस्वरूपनिरूपणम् ७५ वदेव वानव्यन्तरो ज्योतिषिको वैमानिकश्च यावत् आत्मद्वर्या एकं, द्वे, त्रीणि, चत्वारि, पञ्च वा वानव्यन्तराधावासान्तराणि व्यतिव्रजति, तेन परं ततः परं परद्धा व्यतित्रजाति-इतिभावः । गौतमः पृच्छति-'अप्पडिएणं भंते देवे महिड्रियस्स देवस्स मज्ज मज्जेणं वीइवइज्जा?' हे भदन्त ! अल्पद्धिकः अल्पा ऋद्धियस्य स तथाविधः खलु देवः किं महर्द्धि कस्य महती ऋद्धिर्यस्य स तथाविधस्य देवस्य मध्यमध्येन-मध्यभागेन, व्यतिव्रजेत् ? व्यति कामेत् किम् ? भगवानाह'णो इणढे सम?' हे गौतम ! नायमर्थः समर्थः-नैतत् संभवति ? गौतमः पृच्छति- समडिए णं भंते ! देवे समड्डियस्स देवस्स मज्जमज्जेणं वीइवएज्जा ? हे भदन्त ! समद्धिकः समा तुल्या ऋद्धिर्यस्य स तथाविधः खलु देवा समद्धि कस्य तुल्यद्धि कस्य देवस्य मध्यमध्येन मध्यभागेन किं व्यतिव्रजेत् ? व्यतिक्रामेत् ? भगवानाह-‘णो इणहे समढे ' हे गौतम ! नायमर्थः समर्थः, नेतत्और वैमानिक भी अपनी शक्तिसे तो यावत् चार पांच वानव्यन्तरादि आवासों तक चले जाते हैं. परन्तु इनसे आगे वे दूसरे की शक्ति की सहायतासे जाते हैं। ___ अब गौतम प्रभु से ऐसा पूछते हैं-'अप्पड्रिएणं भते ! देवे महडियस्स देवस्स मज्झं मज्झेण वीइवहजा' हे भदन्त ! जो देव अल्पऋद्धिवाला होता है वह पड़ी ऋद्धि वाले देव के बीचोंबीच से होकर निकल सकता है क्या? इसके उत्तर में प्रभु कहते हैं 'णो इणटे समढे' हे गौतम! ऐसी बात संभवित नहीं है । अब गौतम प्रभु से ऐसा पूछते हैं "समडिएण भते! देवे समडियस्स देवस्स मज्झं. मज्झेण वोहवएजा' बराबर की ऋद्धिवाला देव बराबर की ऋद्धिवाले देवके बीचोंबीचसे होकर निकल सकता है क्या? इसके उत्तरमें प्रभु कहते हैं-'। इणढे समढे' हे गौतम! यह बात भी संभवित नहीं है। શક્તિથી તે ચાર અથવા પાંચ વાતવ્યન્તરાદિ આવાસોનું ઉલંધન કરી શકે છે, પણ તેના કરતાં આગળ જવું હોય તો અન્યની સહાયતાથી જાય છે.
गौतम स्वामीना प्रश्न-" अपढिए ण भंते । देवे महइढियस्स देवस्स मज्झं मज्झेणं वीइवइज्जा १" सावन ! २५६५ *द्धिवाणी व शुभघि *द्धिवाणा દેવની વચ્ચે થઈને નીકળી શકે છે ખરો?
भडावीर प्रभुन। उत्तर-" णो इणद्वे समठे" ३ गौतम! मेवी पात સંભવી શકતી નથી.
गौतम स्वाभानी प्रश्न-"समढिए णं भंते। देवे समइढियस्स देवस्स मज्झं मझेणं वीहवज्जा ?" असावन् ! ५२०२नी वाणी मे १ બરાબરની ત્રાદ્ધિવાળા બીજા દેવની વચ્ચે થઈને નીકળી શકે છે ખરે?
શ્રી ભગવતી સૂત્ર : ૯