Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० २ सू०५ आराधनास्वरूपनिरूपणम् ६१ दैन्याभावात् , क्रमेण वा मनःप्रभृतिभिः अधिसहते, तथासति सा मासिकी भिक्षुमतिमा आराधिता भवति ॥ मू० ४ ॥
आराधनावक्तव्यता। मूलम् - "भिक्खू य अन्नयरं अकिच्चटाणं पडिसेविता, से णं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ, नस्थितस्त आराहणा, से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ, अस्थि तस्स आराहणा! भिक्खू य अन्नयरं अकिच्चटाणं पडिसेवित्ता तस्स णं एवं भवइ--पच्छा वि णं अहं चरमकालसमयंसि एयरस ठाणस्स आलोएस्सामि, जाव पडिवजिस्सामि, से णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करइ नत्थि तस्त आराहणा, से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा। भिक्खू य अन्नयरं अकिच्चटाणं पडिसवित्ता तस्स णं एवं भवइ-जह ताव समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, किमंगपुण अहं अन्नपन्निय देवतणं पि णो लभिस्सामि तिकटु से णं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ, नस्थि तस्स आराहणा, सेणं तस्स ठाण. जगता है, दीनना का भाव जिसके हृदय में थोडा सा भी नहीं आ पाता है, मनः उल्लास पूर्वक जो उनका सामना कर्मों की निर्जरा होने के अभिप्राय से करता है इस तरह की उसकी प्रवृत्ति से वह मासिकी भिक्षुप्रतिमा आराधित होती है । सू० ४ ॥ પ્રત્યે જેના મનમાં બિલકુલ કેધ ઉત્પન્ન થતું નથી, જેના હૃદયમાં દીનતાને ભાવ બિલકુલ પેદા થતો નથી, કર્મોની નિર્ધાર કરવાના હેતુપૂર્વક જે તેમને ઉલાસપૂર્વક સામનો કરે છે તે તે અણુગાર આ પ્રકારની તેની પ્રવૃત્તિ દ્વારા તે માસિક ભિક્ષુપ્રતિમાની સંપૂર્ણરૂપે આરાધના કરે છે. સૂ. ૪
શ્રી ભગવતી સૂત્ર: ૯