Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्रे न्तरेण प्रतिपादयितुमाह-भिवखू य' इत्यादि, 'भिक्खू य अन्नयरं अकिच्चटाणं पडि सेवित्ता तस्स णं एवं भवइ-पच्छा वि णं अहं चरमकालसमयंसि एयस्स ठाणस्स आलोएस्सामि जाव पडिवन्जिस्सामि' भिक्षुः साधुश्चेत् अन्यतरत्एकतरम् , अकृत्यस्थानं प्रतिषेविता अस्ति तम्य खलु अकृत्यस्थानप्रतिषेवितुः साघोः एवं वक्ष्यमाणरीत्या मनसि भावना भवति-पश्चादपि खलु अहं चरमकालसमयेऽपि एतस्य स्थानस्य एतद् अकृत्यस्थानम् आलोचयिष्यामि यावत् प्रतिक्रमिष्यामि, प्रतिपत्त्ये प्रायश्चित्तं स्वीकरिष्यामि, किन्तु-'से गं तस्स ठाणस्स अणालोइयपरिकते जाव नत्थि तस्स आराहणा' स खलु पूर्वोक्तभावनावान् अकृस्यस्थानप्रतिषेविता भिक्षुः तस्य अकृत्यरथानस्य पवादपि चरमकालसमये अनालोचितपत्क्रिान्तः आलोचनप्रतिक्रमणमकृत्वैव यावत् कालमासे कालं करोति तर्हि नास्ति तस्य अनालोचितमतिक्रान्तस्य भिक्षोराराधना। अथ चेत्
अप सहकार प्रकारान्तर से अनाराधना और आराधनाका प्रतिपादन करते हैं-भिव खू य अनयरं अविचट्ठाण पडिसेवित्ता तस्स ण एवं भवइ, पच्छा वि णं अहं चरमकालसमयंसि एयरस ठाणस्स
आलोएरसामि जाव पक्विजिरसामि' यदि कोई साधु अकृत्यस्थानका प्रतिसेवन कर चुका है और बाद में उसके मन में ऐसी भावना उठी है कि जब मेरे मरने का समय आवेगा तब मैं इस अकृत्य स्थानकी आलोचना कर लूंगा यावत् प्रायश्चित्त ले लूंगा और वह 'तस्स ठाणस्स अणालोइयपडिकते जाव नत्थि तस्स आराहणा' इस प्रकारसे उस अकृत्यस्थानकी मरणकालमें भी आलोचना एवं प्रतिक्रमण नहीं करके काल अवसर में काल करता है तो उस अनालोचित-अप्रतिक्रान्त भिक्षु को आराधना नहीं होती है। और यदि वह 'तस्स ठाणस्स आलोइयપ્રકારે) આરાધના અને અનારાધનાનું પ્રતિપાદન કરે છે–
“भिक्खु य अन्नयरं अकिञ्चट्ठाणं पडिसेवित्ता तहस णं एवं भवइ पच्छा वि णं अहं चरमकालसमयं सि एयरस ठाणस आलोएस्सामि, जाव पडिवज्जिस्लामि" કેઈ એક સાધુ દ્વારા અકૃત્યસ્થાનનું સેવન થઈ જાય છે ત્યાર બાદ તેના મનમાં એ વિચાર આવે છે કે જ્યારે મારે મરણ કાળ નજીક આવશે, ત્યારે હું मा मइत्यस्याननी मावायना, प्रायश्चित्त माहिरीश. त्या२ मा " तस्म ठाणस्स-अणालोइयपडिकंते जाव नस्थि तस्स आराहणा" ते भइत्यस्थाननी मासोयना આદિ કર્યા વિના તે સીધુ કાળને અવસર આવતા કાળ કરી જાય છે તે એવી પરિસ્થિતિમાં તે અનાચિત અને અપ્રતિકાન્ત સાધુ દ્વારા આરાધના થઈ ગણાતી
શ્રી ભગવતી સૂત્ર : ૯