Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
mas- ORDERADESH DU
प्रमेयचन्द्रिका टीका श० १० उ० २ सू० ४ प्रतिमास्वरूपनिरूपणम् ५९ पडिवन्नस्स अणगारस निच्च वोस? काये चयित्ते देहे ? ' गौतमः पृच्छतिहे भदन्त ! मासिकीम्-मासः परिमाणं यस्याः सा मासिकी, ताम् एकमासिकी खलु भिक्षुपतिमा साधुजनाभिग्रहरूपां प्रतिपन्नस्य अङ्गीकृतस्याऽनगारस्य नित्यंव्युत्सृष्टे काये-संस्कारादि परिकर्मवर्जनाद् ममत्वरहिते शरीरे त्यक्ते देहे वधबन्धाधवारणात् आसक्तिरहिते शरीरे अथवा 'चियत्ते' संमते प्रीतिविषये देहे, धर्मसाधनेषु देहस्य प्रधानत्वात् , ' एवं मासिया भिक्खुपडिमा निरवसे सा
प्रतिमावक्तव्यता'मासियं णं भंते ! भिक्खुपडिमं पडिवनस्स' इत्यादि । टीकार्थ- वेदना के प्रस्ताव को लेकर उस वेदना की हेतुभूत जो साधुजनाभिग्रह रूप प्रतिमा है उसकी प्ररूपणा सूत्रकार ने इस सूत्र द्वारा की है। इसमें गौतमने प्रभु से ऐसो पूछा है-'मासियं णभंते ! भिक्खु. पडिमं पडिवन्नस्म अणगारस्स निच्च वोसट्टे काये चइत्ते देहे' हे भदन्त ! जिस भिक्षुपतिमा का परिमाण एक मासका है उस एक मासिकी भिक्षु प्रतिमा को जिस अनगार ने धारण किया है-अर्थात् साधुजनके अभिग्रह रूप इस प्रतिमा को जिस भिक्षु ने अङ्गीकार कर लिया हैऔर संस्कारादि परिकर्म के वर्जन से जिसका ममत्व देहमें रहा नहीं है, तथा वधवन्धादि के न रोकने के कारण शरीरमें जो आसक्तिसे रहित बना हुआ है अथवो जिसे धर्मसाधन के निमित्त ही देहमें प्रीति है ऐसे साधुके द्वारा एकमासिकी भिक्षुमतिमा ओराधित होता है क्या? इसके
-प्रतिमा १४तव्यता" मासियं णं भंते भिक्खुपडिमं पडिपन्नस्स" त्याह
ટીકાઈ–વેદનાની વક્તવ્યતાનું પ્રતિપાદન કરીને હવે સૂત્રકાર તે વેદનાના હેતુભૂત સાધુજનભિગ્રહરૂપ પ્રતિમાની પ્રરૂપણ કરે છે. આ વિષયને અનુલક્ષીને गौतम भी महावीर प्रभुने मा प्रमाणे प्रश्न पूछे छ-" मासियं णं भवे ! भिक्खुडिमं पडवनस्स अगगारस्त निचं वोसेट्रेकाये चहत्ते देहे" भगवन् ! २ ભિક્ષુપ્રતિમાની અવધિ એક માસની છે, તે એક માસિક ભિક્ષુપ્રતિમા જે અણગારે અંગીકાર કરી છે–એટલે કે સાધુજનના અભિગ્રહરૂપ આ પ્રતિમા જે ભિક્ષુએ અંગી. કાર કરી લીધી છે, અને શારીરિક સંસ્કાર આદિના પરિત્યાગ પૂર્વક જે દેહના મમત્વથી રહિત થઈ ગયેલ છે, તથા વધ બાદિના નહીં રોકવા દ્વારા જે શરીરની આસક્તિ રહિત થઈ ગયેલ છે, અથવા જેને ધર્મસાધન નિમિત્તે જ દેહમાં પ્રીતિ રહેલી છે એવા સાધુ દ્વારા શું એક માસિક ભિક્ષુપ્રતિમાની સમ્યક્ રીતે આરાધના થાય છે ખરી?
શ્રી ભગવતી સૂત્ર : ૯