Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे हे भदन्त ! यावत्-उपरि वर्णितरीत्या नैरयिकाः खलु किं दुःखां-दुःखरूपां वेदनां वेदयन्ति ? किंवा सुखा-सुखरूपां वेदनां वेदयन्ति ? किंवा अदुःखासुखां दुःखरहितां, सुखरहितां च वेदनां वेदयन्ति ? अनुभवन्ति ? भगवानाह-'गोयमा! दुक्खंपिवेयणं वेयंति, सुहंपिवेयणं वेयंति, अदुक्खममुहंपि वेयणं वेयंति' हे गौतम! नैरयिकाः खलु दुःखरूपामपि वेदनां वेदयन्ति अथ च सुखामपि सुस्वरूपामपि वेदनां वेदयन्ति तीर्थङ्करजन्मादिकाले तत्सम्भवात् , तथैव अदुःखासुखां दुःखसुखरहितामपि वेदनां वेदयन्ति-अनुभवन्ति इति । एवमसुरकुमारादिवमानिकान्ताः बोध्याः ॥ सू० ३॥
प्रतिमा वक्तव्यता मूलम्-'मासियं णं भंते! भिक्खुपडिमं पडिवन्नस्स अण. गारस्स निञ्चं वोसट्टे काये, चयित्ते देहे, एवं मासिया भिक्खुपडिमा निरवसेसा भाणियवा जाव आराहिया भवइ॥सू०४॥
छाया-मासिकी खलु भदन्त ! भिक्षुपतिमा प्रतिपन्नस्य अनगारस्य नित्यं व्युत्सृष्टे काये, त्यक्ते देहे, एवं मासिकी भिक्षुपतिमा निरवशेषा भणितव्या, यावत् आराधिता भवति ॥ सू० ४ ॥
टीका-वेदनायाः प्रस्तावात् तद्धेतुभूतां साधुजनाभिग्रहरूपां प्रतिमा परूपयितु माह-'मासि यं गं' इत्यादि, 'मासियं णं भंते ! भिक्खुपडिमं कहा है-इससे सूत्रकार ने ऐसा कहा है कि प्रज्ञापना का वेदना विषयक पाठ इस सूत्र तक यहां ग्रहण करना चाहिये-इसमें यह प्रकट किया गया है कि नारक जीव दुःखरूप वेदना का भी अनुभव करते हैं और तीर्थकर के जन्मादि कालमें सुखरूप वेदना का भी अनुभव करते हैं। तथा सुखरहित और दुःखरहित वेदना का भी अनुभव करते हैं। इसी प्रकार का वेदना विषयक कथन असुरकुमार से लगाकर वैमानिक देवों तक जानना चाहिये ॥ सू० ३ ॥ દુઃખરૂપ વેદનાને અનુભવ કરે છે? કે સુખરૂપ વેદનાનું વેદન કરે છે? કે સુખરહિત અને દુઃખરહિત વેદનાનું વેદન કહે છે? હે ગૌતમ! નારકે દુ:ખરૂપ વેદનાને પણ અનુભવ કરે છે, અને તીર્થકરના જન્મ કાળે સુખરૂપ વેદનાને પણ અનુભવ કરે છે, વળી તેઓ સુખરહિત અને દુઃખ રહિત વેદનાને પણ અનુભવ કરે છે. એ જ પ્રમાણે અસુરકુમારથી લઈને માનિક દેવે પર્યન્તના જીના વેદનવિષેનું કથન સમજવું. | સૂ. ૩ છે
શ્રી ભગવતી સૂત્ર : ૯