Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्किा टीका श० १० उ० २ सू० ३ वेदनास्वरूपनिरूपणम् ५७ पनीतस्य वेद्यस्यानुभवात् विज्ञेया, द्विविधामपिवेदनां पश्चेन्द्रियतिर्यो मनुष्याश्च वेदयन्ति, शेषास्तु औपकमिकीमेव वेदना वेदयन्ति। तथा 'दुविहा वेयणानिदाय, अनिदाय' द्विविधापुनर्वेदना-निदाच, अनिदाच तत्र निदा-चित्तवती, अनिदातु अचित्तवती वेदना उच्यते, तत्र संज्ञिनो द्विविधामणि वेदनां वेदयन्ति. असंज्ञिनस्तु अनिदामेव अनाभोगरूपामेव वेदनां वेदयन्ति । प्रज्ञापनायां द्वारगाथा चेत्थम्
'सीयाय दव, सारीर, साय, तह वेयणा हवइ दुक्खा।
अब्भुवगमुक्कम्मिया निदाय, अनिदाय नायव्या ॥१ छाया-शीताच, द्रव्यतः, शारीरी, साता, तथा वेदना भवति दुःखा।
अभ्युपगमिकी, औपक्रमिकी, निदाच, अनिदाच ज्ञातव्या ॥१ अथ प्रज्ञापनायां वेदनावक्तव्यताया अवधिमाह-'जाव नेरयाणं भंते । किं दक्वं वेयणं वेयंति, सुहं वेयणं वेयंति, अदुवखममुहं वेयणं वेयंति ?' गौतमः पृच्छतिदोनों प्रकार की वेदना को पञ्चेन्द्रियतिथंच और मनुष्य भोगते हैं। बाकी के जीव औपक्रमिकी वेदना को भोगते हैं। 'दुविहा वेयणा निदा य अनिदा य तथा निदा और अनिदा के भेदसे भी वेदना दो प्रकार को है। चित्तवती वेदना का नाम निदा और अचित्तवती वेदना का नाम अनिदा है। जो जीव संज्ञी होते हैं वे इस दोनों प्रकार की वेदका को भोगते हैं। जो असंज्ञी जीव मन विना के जीव हैं वे अनाभोग रूप अनिदा वेदना को ही भोगते हैं। प्रज्ञापना में चार गाथा इस प्रकार से है - 'सीया य दव्वसारीर' इत्यादि।
वेदना विषयक प्रज्ञापनाका पाठ कहां तक यहां पर ग्रहण करना चाहिये तो इसके लिये 'जाव नेरइयाण भते! किं दक्ख वेयण वेयंति, सुहं वेयण वेयंति, अदुक्खमसुहं वेयण वेयंति' ऐसा पाठ કહે છે. આ બંને પ્રકારની વેદનાને પંચેન્દ્રિય તિર્યંચ અને મનુષ્ય અનભવ કરે છે. બાકીના છ ઔપકનિકી વેદનાનું વેદન કરે છે. ___" दुविहा वेयणा-निदा य, अनिदा य” तथा नि अने मनिहा लेया પણ વેદનાના બે પ્રકાર પડે છે. ચિત્તવતી વેદનાથે નિહા કહે છે અને અચિત્તવતી વેદનાને અનિદા કહે છે. સંજ્ઞી છે આ બન્ને પ્રકારની વેદના ભગવે છે, પરન્ત એસસી જી (મન વિનાના જી) અનાભોગ અનિદાવેદનાનું જ વેદન उरे छ. प्रज्ञापनमा द्वा२॥था 241 प्रमाणे छ-" सीया य, दव्वसारीर" त्याल.
વેદના વિષયક પ્રજ્ઞા કા સૂત્રને પાઠ ક્યાં સુધી ગ્રહણ કરવાને છે, તે नीना सूत्रपा द्वारा व्यरत ४यु छ-"जाव नेरइयाणं भंते ! कि दुक्खं वेयर्ण वेयंति, सुहं वेयणं वेयंति, अदुक्खमसुहं वेयणं वेयंति ?” मान्! ना। भ०८
શ્રી ભગવતી સૂત્ર: ૯