________________
१३८
जीवभन्याभव्यत्वोदीनि च ॥ ५॥ उपयोगो लक्षणम् ॥ ८ ॥ स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥ संसारिणो मुक्ताश्च ॥ १० ॥ समनस्काऽमनस्काः ॥ ११ ॥ संसारिणस्नसंस्थावराः ॥ १२॥ पृथिव्यम्बुवनस्पतयः स्थावराः ॥ १३॥ "तेजोवायू द्वीन्द्रियादयश्च त्रसा. ॥१४॥ पश्चेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ लब्ब्युपयोगौ भावेन्द्रियम् ॥ १८॥ उपयोगः स्पर्शादिषु ॥ १९॥
१ त्वानि च -स. रा. लो० । २ भूल से इस पुस्तक में 'सा:' छपा है । ३ पृथिव्यतेजोवायुवनस्पतयः स्थावरा: -सक रा० को ।
द्वीन्द्रियादयस्त्रसाः -स. रा. लो।
५ स० रा० श्लो. मैं नहीं है। सिद्धसेन कहते हैं-"कोई इसको सूत्र रूपसे नहीं मानते और वे कहते हैं कि यह तो भाष्यवाक्य को सूत्र बना दिया है "-पृ० १६९ ॥