________________
देर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवमेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यनावरणसंग्वलनविकल्पाश्चैकशः क्रोधमानमायालोमा हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुनपुंसकवेदाः ॥ १० ॥
नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहनन - स्पर्शरसगन्धवर्णानुपूर्वगुरुलघूपधातपराघातातपोद्योतो - च्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्म
। दर्शनचारित्रमोहनीयाकपायकषायवेदनीयाख्यास्त्रिद्विनवषोडशमेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोमाः -स० रा० लो।
२ किसी को यह इतना लम्बा सूत्र नही जंचता उसको पूर्वाचर्य ने जो जवाब दिया है वही सिद्धसेन उद्धृत करते हैं
"दुर्व्याख्यानो गरीयाश्च मोहो भवति बन्धनः । न तत्र लाघवादिष्टं सूत्रकारेण दुवचम् ॥"
३ -नुपूर्व्यागु० -स. रा. लो. । सि-वृ० में 'आनुपूर्व्य' पाठ है । अन्य के मत से सिद्धसेन ने 'आनुपूर्वी' पाठ बताया है । दोनों के मत से सूत्र का भिन्न भिन्न आकार कैसा होगा यह भी उन्होने दिखाया है।