________________
उ२६
અધ્યાય ૮- સૂત્ર ૫-૧૪ મધ્યમ માર્ગથી તે આઠના વળા બીજા પ્રકારે વર્ણવવામાં આવ્યા છે, જે ઉત્તરપ્રકૃતિના ભેદના નામે પ્રસિદ્ધ છે. એવા ભેદો ૯૭ છે, તે મૂલપ્રકૃતિવાર આગળ અનુક્રમે દર્શાવવામાં આવે છે. [૫]
ઉત્તરપ્રકૃતિના ભેદોની સંખ્યા અને નામનિશઃ . पञ्चनवद्यष्टाविंशतिचतुस्चित्वारिंशद्विपञ्चभेदा यथाक्रमम् ।६।
मत्यादीनाम् ।।
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला. प्रचलाप्रचलास्त्यानगृद्धिवेदनोयानि च । ८ ।
सदसवेधे ।९।
दर्शनचारित्रमोहनीयकषायनोकषायवेदतीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्यानाघरणसज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभा हास्यरत्यरतिशोकमयजुगुप्तास्त्रीपुनपुंसकवेदाः । १०। ___ नारकतैर्यग्योनमानुषदेवानि । ११ ।
गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूयं गुरुलधूपघातपराघातातपोयोतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थ कृत्वं च ।१२।
उञ्चर्नीचैश्च । १३। दानादीनाम् ।१४।