________________
१६६
मार्गाच्यवननिर्जरार्थ परिसोढेव्याः परीषहाः || ८ ||
क्षुत्पिपासाशीतोष्णदशम शकनाग्न्यार तिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभरोगतृ गस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानीदर्शनानि ॥ ९ ॥
सूक्ष्मसंपरै। यच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥ एकादर्श जिने ॥ ११ ॥ बादरसंपराये सर्वे ॥ १२ ॥
ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ दर्शन मोहान्तरा ययोर दर्शना लाभौ ॥ १४ ॥
चारित्रमोहे
पुरस्काराः ॥ १५ ॥
नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कार
१ [ गुजराती विवेचन पा० ३५६ पर भूलसे 'परिषोढव्याः ' छपा है । ] सभी श्वेताबर दिगंबर पुस्तकों में 'ष' छपा हुआ देखा जाता है, परंतु यह परीषह शब्दमे 'ष' के साम्यके कारण व्याकरणविषयक भ्रान्तिमात्र है; वस्तुतः व्याकरणके अनुसार ' परिसोढव्या: ' यही रूप शुद्ध है । जैसे देखो, सिद्धहेम २ | ३ | ४८ तथा पाणिनीय ८ । ३ । ११५ ।
२ - प्रज्ञाज्ञानसम्यक्त्वानि हा० । हा भा० में तो अदर्शन पाठ मालूम होता है ।
३ - साम्पराय स० रा० श्ली०
(al
४ देखो गुजराती विवेचन पृ० ३६० टि० १।
५ देखो गुजराती विवेचन पृ०
३६१ टि० १