________________
१४८
शेषाणां पादोने ॥ ३१ ॥ असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥ सौधेर्मादिषु यथाक्रमम् ॥ ३३ ॥
सागरोपमे ॥ ३४ ॥
अधिके च ॥ ३५ ॥ सैप्स सानत्कुमारे ॥ ३६ ॥
विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च । ३७| आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु
सर्वार्थसिद्धे च ॥ ३८ ॥
अपरा पल्योपममधिकं च ॥ ३९ ॥
सागरोपमे ॥ ४० ॥
अधिके च ॥ ४१ ॥
१ इस सूत्र से ३५ वें सौधर्मेशानयोः सागरोपमे अधिके है। दोनों परंपरा में स्थिति के परिणाम में भी अन्तर है। देखो,
प्रस्तुत सूत्र की टीकाएँ ।
श्लो०
तक के लिये च- ऐसा स०
एक ही सूत्र -
·
रा० श्लो० में
२ सानत्कुमार माहेन्द्रयोः सप्त स० रा० श्लो० ।
३. त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु स० रा०
1
४ - सिद्धौ च स० रा० श्लो० ।
५ यह और इसके बाद का सूत्र स० रा० श्लो० में नहीं ।