________________
बह्वारम्भपरिग्रहत्वं चे नारकस्यायुषः ॥ १६ ॥ माया तैर्यग्योनस्य ॥ १७ ॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥१८॥ निःशीलवतत्वं च सर्वेषाम् ॥ १९ ॥
सैरागसंयमसंयमासंयमाकामनिर्जरावालतपांसि देवस्य ॥२०॥
योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ विपरीतं शुभस्य ॥ २२ ॥
दर्शनविशुद्धिविनयसपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितल्यागतपसी सईसाधुसमाविवैयावृत्यकरणमर्हदाचार्यबहुप्रतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभा - वना प्रवचनवत्सलवमिति तीर्थकृत्वस्य ॥ २३ ॥
१ -वं नार० -स० रा० श्लो० ।
२ देखो गुजराती विवेचन पृ० २६५ टि० १ । इसके स्थान में दो सूत्र दि० परंपरा में हैं । एक ही सूत्र क्यो नहीं बनाया इस शंका का समाधान भी दि० टीकाकारो ने दिया है ।
३ देखो गुजराती विवेचन पृ० २६६ टि० १ । ४ देखो गुजराती विवेचन पृ० २६६ टि. २ । ५ तद्विप० -स. रा० श्लो० ।। ६ -भीक्षणज्ञा० -स० रा० श्लो । ७ -सी साधुसमाधि३० -स. रा० श्लो० । ८ तीर्थकरवस्य स० रा. लो० ।