________________
१४७
स्थितिप्रभावसुखयुतिलेश्याविशुद्धोन्द्रियावधिविषयतोऽधिकाः ॥२१॥
गतिशरीरपरिग्रहाभिमानतो होना ॥ २२ ॥ पीतपयशुक्ललेश्या द्वित्रिशेषेषु ।। २३ ।। प्राग अवेयकेभ्यः कल्पाः ॥ २४ ॥ ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥
सारस्वतादित्यवहयरुणगर्दतोयतुषिताव्याबाधमरुतो ऽरिठाश्च ।। २६ ॥ विजयादिषु द्विचरमाः ॥ २७ ॥ 'औषपातिकमनुष्येभ्यः शेषास्तियायोनयः ॥ २८॥ स्थितिः ॥ २९ ॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ १ पीतमिश्रपद्ममिश्रशुक्ललेश्या द्विद्विचतुश्चातुः शेषेष्विति
रा-पा० ।
२ -लया लौका -स. रा० श्लो० । सि-पा० ।
३-प्याबाधारिष्टाश्च -स. रा. लो० । देखो गुजराती विवेचन पृ० १८३ टि० १।
४ -पादिक -स. रा. ग्लो।
५ इस सूत्र से ३२ वें सूत्र तक के लिए-'स्थितिसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमा हीनमिता'- ऐसा स० रा० लो० में एक ही सूत्र है । श्वे. दि. दोनो परंपराओं में भवनपति की उत्कृष्ट स्थिति के विषय में मतभेद है ।