________________
१४५
चतुर्थोऽध्यायः
देवाश्चतुर्निकायाः ॥ १ ॥
तृतीयः पीतलेश्यः ॥ २ ॥
दशाष्टपश्ञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३ ॥
इन्द्रसामानिकत्रायस्त्रिशपारिषैद्यात्मरक्षलोकपालानीकप्रकीर्ण
काभियोग्यकिञ्चिषिकाश्चैकश ॥ ४ ॥
त्रायत्रिशैलोकपालवर्ज्या व्यन्तरज्योतिष्काः ॥ ५ ॥
पूर्वयोर्द्वन्द्रा ॥ ६ ॥
पीतान्तलेश्याः ॥ ७ ॥
कायप्रवीचारा आ ऐशानात् ॥ ८ ॥
शेषाः स्पर्शरूपशब्दमन: प्रवीचारा द्वैयोर्द्वयोः ॥ ९ ॥
परेऽप्रवीचाराः ॥ १० ॥
१ देवाश्चतुर्णिकायाः स० रा० को० ।
२ आदितस्त्रिषु पीतान्तलेश्याः स० रा० हो० । देखो,
गुजराती विवेचन पृ० १६२ टि० १ ।
३ - पारिषदा स० रा० श्लो० ।
४ - शलोक -स० ।
५ - वर्जी - सि०
६ यह सूत्र स० रा० छो० में नही ।
C
७ ' द्वयोर्द्वयोः ' स० रा० श्लो० में नहीं है । इन पदों
को
सूत्र में रखना चाहिए ऐसी किसी की शंका का समाधान करते हुए अकलङ्क कहते हैं कि ऐसा करने से आर्ष विरोध आता है । तं. १०