________________
१४३
नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ परस्परोदीरितदुःखाः ॥ ४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥
तेप्वेकत्रिसप्तदशसप्तदशद्वाविशतित्रयस्त्रिशत्सागरोपमा सत्वानां परा स्थितिः ॥ ६ ॥
जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ द्विदिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८॥
तन्मध्ये मेहनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥
तंत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः क्षेत्राणि
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥
१ तेषु नारका निस्या-सि० । नारका नित्या -स० रा० को। २ -लवणोदादयः --स० रा० श्लो० । ३ 'तत्र' स० रा० श्लो० में नहीं। ४ वंशधरपर्वताः' -सि० । '
५ इस सूत्र के बाद "तत्र पश्च" इत्यादि भाष्यवाक्य को कोई सूत्र समझते हैं ऐसा सिद्धसेन का कहना है । स० में इस मतलब का सूत्र २४ वां है । हरिभद्र और सिद्धसेन कहते हैं