________________
१४९
परतः परतः पूर्वापूर्वानन्तरा ॥ ४२ ॥ नारकाणां च द्वितीयादिषु ॥ ४३ ॥ दशवर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ भवनेषु च ॥ ४५ ॥
व्यन्तराणां च ॥ ४६ ॥
परा पल्योपमम् ॥ ४७ ॥ उयोतिष्काणामधिकम् ॥ ४८ ॥
ग्रहाणामेकम् ॥ ४९ ॥
नक्षत्राणामर्धम् ॥ ५० ॥
तारकाणां चतुर्भागः ॥ ५१ ॥
जघन्या त्वष्टभागः ॥ ५२ ॥
चतुर्भागः शेषाणाम् ॥ ५३ ॥
१ परा पल्योपममधिकम् - स० रा० श्लो० ।
२ ज्योतिष्काणां च स० रा० श्लो० ।
३ यह और ५०, ५१ वे सूत्र स० रा० श्लो० मे नहीं । ४ तदष्ठभागोऽपरा - स० रा० श्लो० । ज्योतिष्को की स्थिति विषयक जो सूत्र दिगम्बरीय पाठ मे नहीं हैं उन सूत्रो के विषय की पूर्ति राजवार्तिककार ने इसी सूत्र के वार्तिको मे की है ।
५ स० रा० लो० में नहीं । स० और रा० मे एक और अन्तिम सूत्र - लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ४२ है । वह लो० में नहीं ।