Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका म ६ दशविधनामचर्यसमाधिस्थाननिरूपणम् ___ _ ४३
टीका-'कयरे' इत्यादि ।
हे भदन्त ! 'येरेटिं' थपिरैः 'भगवतेहि' भगादि 'पग्णत्ता' प्रनप्तानि 'तानि' 'दस उभचेरसमाहिद्धागा' दश अवर्यसमापिम्मानानि ग्वलु ‘कयरे' स्तराणिमानि सन्ति ? भिसुचर्यानि श्रुत्वा निगम्य सयमबहुल सबरवहुल समाधिरहुलो गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी अप्रमत्तश्च मन मदा विहरेत् ॥२॥
अब दशविध ब्रह्मचर्यस्थानों को मत्रकार करते हैं'कयरे ग्बल' इत्यादि।
अन्वयार्थ-सुधर्मास्वामी के वचनों को मुनकर जयस्वामी उनसे पृरते हैं कि-(थेरेहिं-भगवतेहिं दस बभचेरसमाहिद्वाणा पण्णता कयरे बल ते-स्थविरै. भगवति. दशप्रमचयं मनाविस्थानानि प्रजप्नानि तानि ग्बल कतराणि) स्थविर भगवतोंने जो ब्रह्मचर्य के समाधिस्थान दस कहे है वे कौन से हैं कि (जे भिस्व मोचा निसम्म मजमरटुले सारवटुले ममाहिरहुले गुत्ते गुत्तिदिए गुत्त पभयारी मया अप्पमत्ते विहरेजा-यानि भिनु श्रुत्वा निशम्य सयमनल' सवरवल समाधियहुल. गुप्त गुप्ते. न्द्रियः गुप्तब्रह्मचारी सदा अप्रमत्त. विहरेत् ) जिन को भिक्षु सुनकर तथा हृदय मे धारणकर मयमराहुल न जाता है, सवरबहुल न जाता है समापियल बन जाता है, गुप्त बन जाता है, गुप्तेन्द्रिय बन जाता है गुप्तब्रह्मचारी न जाता है और सदा अप्रमत्त होकर मोक्षमार्ग में विचरण करता रहता है ॥२॥
હવે બ્રહ્મચર્યના દશવિધ સ્થાને મૂત્રકાર પ્રગટ કરે છે – "कयरे खलु" त्यादि।
અન્વયાર્થ–સુધર્માસ્વામીના વચનને સાભળીને જમ્બુવામી એમને પૂછે છે કે, थेरेहिं भगवतेहिं दस वभवेरसमाहिद्वाणा पण्णत्ता कयरे ग्बलु ते-स्थविरै भगवदि. दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि तानि खलु कतराणि स्थविर मात से ब्रह्मयय ना रे A समाधीस्थान डेस छ ते उया छ 3, जे भिक्ख सोचा निसम्म सजमबहुले सवरवहुले समाडिवहुले गुत्ते गुत्तेंदिए गुत्तरभयारियाअप्पमत्ते विहरेजा-यानि भिक्षु श्रुत्वा निशम्य सयमबहुलः सररवहुल. समाधिवहुल गुप्त' गुप्तेन्द्रिय. गुप्तब्रह्मचारी सदा अप्रमत्तः विहरेत् २२ सामजीन तथा यमा ધારણ કરીને ભિક્ષુ સ યમબડુલ બને છે આ વરબદુલ બની જાય છે સમાધિબહલા બની જાય છે ગુપ્ત બને છે ગુતેન્દ્રિય બની જાય છે ગુપ્તબ્રહ્મચારી બની જાય છે તથા સદા અપ્રમત્ત બનીને મોક્ષમાર્ગમાં વિચરણ કરતા રહે છે પર