________________
ઋષિમણ્ડલ સ્તત્રમ્
देवदेवस्य यच्चक्रं०, मां मा हिंसन्तु भूमिपाः || ४३ ॥ देवदेवस्य यच्चक्रं०, मां मा हिंसन्तु दुर्जनाः ॥४४॥ देवदेवस्य यच्चकं०, मां मा हिंसन्तु दंष्ट्रिणः ॥४५॥ देवदेवस्य यच्चक्रं ०, मां मा हिंसन्तु व्यन्तराः ॥४६॥ देवदेवस्य यच्चक्रं०, मां मा हिंसन्तु पक्षिणः || ४७॥ देवदेवस्य यच्चक्र०, मां मा हिसन्तु व्याधयः ॥४८॥ देवदेवस्य यच्चकं०, मां मा हिंसन्तु सिंहकाः ॥४९॥ देवदेवस्य यच्चक्र०. मां मा हिंसन्तु देवताः ||५०॥ देवदेवस्य यच्चक्रं०, मां मा हिंसन्तु गोणसाः ॥५१॥ देवदेवस्य यच्चक्रं ०, मां मा हिंसन्तु वृश्चिकाः ॥५२॥ देवदेवस्य यच्चक्रं०, मां मा हिंसन्तु रेपलाः ॥ ५३ ॥
भने राममेो न हो ! (४3)
! (४४)
૧૫
भने हुन्नोन
भने हाढवाज (भांसाहारी) पशुओ न ! (४५) भने व्यंतशे न हो! (४९) भने पक्षीओ न डुले! (४७) મને વ્યાધિઓ ન હણેા ! (૪૮) भने सिंहो न हो ! (४८)
भने हेवो (हेवीयो) न हो। ! (५०)
મને ગેાણસ જાતિના સર્પી ન હણેા ! (૫૧) મને વિંછીઓ ન હોા ! (૫૨)
भने रेपलाओ। (?) न हो ! ( 43 )