________________
भमस्तीवो . भगवानाइ-गोपमा इत्यादि । हे गौतम ! 'चमरेणं अमरिंदे' चमरः - सुरेन्द्रामवनपसिदेवः दाक्षिणात्येन्द्रः । अमुराणामिन्द्रः अमरेन्द्र अमुरणासका अमुरेपु असुरदेवेषु परमेश्वर्यशाली इति यावत् । “अमररापा" अमुरराना अ. मुराणां राजा ति अमुरकुमारस्वामी इति-असुरराजा, पुन कीरश इत्यतभार 'महदिए' इति । महर्दिक "जाब महाणुमागे" यावत् महानुभागः, अत्र यावत् पदेन महापुसिफ महापला महायश इत्येवेपा ग्रहणम् । तदाह तेर्ग सत्यचेत्यादि । स तत्र-धमरचञ्चाराजधान्याम्, 'चउतीसाए' चतुभित 'भा णावाससयसहस्साण' भवनापासशतसहस्राणाम्चतुशिल्लसमवनानाम् एष 'चठसठ्ठीए' चतु पष्टे: “सामाणियसाहस्सी]" सामानिफ्सहस्राणाम-समानया इन्द्रसहश्या प्रदपा सञ्चरन्ति इति सामानिका ते सास्त्राणि सामानिकसहस्राणि तेपाम् इन्द्रतुल्पसमृदिशालिना चतु पटिमहससामानिकानामिति यावत् “तायचीसाए" प्रयसिंशतः "वायचीसगाण" प्रायविंशकानाम्य निहै-'गोयमा' हे गौतम गोत्रिय अग्निमति ! 'प्थमरेण असुरिंदे यह चमर भवनपति देव है, और दक्षिणदिशा का इन्द्र है । असुरों का शासक है। क्योकी यह उनके पीचमें परम ऐश्वर्ग से शोभित रहता है। इसीसे उन असुरों का राजा स्वामी है । यह 'महिहिए' यह पहत यहा भारी परिवार आदि प्रतियाला है। 'जाव महाणुमागे' यावत् महानुभागवाला है। यहां यावत्पदसे 'महापुतिफ महायल महायशा" इन पदोका ग्रहण हुआ है। 'से णे तस्थ' ऐसा वह घमर चमरचंचा राजधानीमें 'परतीसाए' चौतीस 'भषणाषाससपसहस्साण' 'भषनायासशप्तसहस्रका अर्थात ३४ पोतीस लाख भषनों एव 'चन्सट्ठीए' चौसठ 'सामाणियसार स्सीणं' सामानिफ सहस्रका अर्थात् ६४ चोसठ हजार सामानिक देवोंका महावीर प्रभु तन मा प्रभाले पामा छ गायमा से मौतम! " चमरे णं अमरिंदे" भ२ भवनपतिले भने क्षिशिनात शन। શાસક છે કારણ કે તે તેમની વચ્ચે અતિશય એશ્વર્યથી શોભાયમાન લાગે છે તેવી
. शा २ "मपिसिए" भाटा परिवार मालि३५ दिया भुः ., "जाब माणुमागे" As a धुतिया सुस्त छ, १५ x मी भुत છે? વિશાળ યશથી યુક્ત છે, મહાસુખથી અને અતિશય પ્રભાવથી યુકત છે. "से गं तस्य" a यभर समस्या समधानीमा "घउसीसाए भवमा माससयसहस्साणं" ३४ यात्रीeam भवनापास मन "पठसट्टीए सामाणिय साहस्सीण" सर साBि रेवान तुस्य सभूमि वाले बने