________________
भगवती तवसा अपाणं भावमाणे विहरइ इत्पन्त गौतमस्वामिन सर्वाणि विशेषणानि समाहाणि, तथाहि-"ससुस्सेई समचउरस-सठाण-सठिए वाररिसहणारायसघयणे कणग-पुलग-णिघस-पम्हगोरे उग्गसवे दित्ततवे तत्ततवे घोरतये उराले घोरे घोरगुणे घोरतवस्सी घोरपमचेरवासी उच्छदसरीरे सवित्त विठल तेगलेस्से समणस्स भगवभो महावीरस्स अद्रमामते उनाण् होमिरे माणकोहोवगए सजमेण तवसा अप्पाण भावेमाणे विहरर । तपण से भगव गोयमे जायसढे जायससए नायकोजहरखे, उप्पण्णसहे उप्पणससए उप्पण्ण फोऊहल्छे सजायसहे, सजायससए सजायकोजारले समुप्पण्णमढ़े, समुप्पण्ण ससए समुप्पण्णकोजारले उठाए उठेर, उहिना जेणेव समणे मगर मगनीरे तेणेव उपागच्छड उवागपिछत्ता समण भगव मावीर विक्खुत्तो आयाहिण पयारिणं फरेर, फरिचा बदइ णमसा, वदिना गमसित्ता नपासणे नाइने मुस्स्समाणे णमसमाणे अमिमुहे विणएण पालिउडे पम्जुगसमाणे एक सघयणे, कणगपुलग-णिघसपम्हगोरे, उग्गप्तघे दिसतवे तत्सत इत्यादि 'विणएण पजलिउडे' यहा तक का समस्त पाठोपपातिक सूत्र के उत्सरार्द के प्रथम मितीय सूत्र में गौतम स्वामी के विषय में कहा गया है वहांसे समझ लेना चाहिए । अर्थात् समचतुरस्रसस्थानपाले थे, घनश्पभनाराचसहननवाले ये, विशुद्ध सुषर्ण के खम फी शाण पर घसी हुई रेखा के समान चमकीली कातिवाले तथा कमल के केसरों के समान गौरवर्ण थे, इनकी तपस्या पड़ी उन भी, इनका तप अग्निकी तरह अधिक जाज्वषयमान था, दूसरे मुनिजन जिनसपों को करना अति फठिन मानते थे उन तपों को mah नाव (पर्य-1) १४या नया सूत्र ४९ ४२वानले समरससठाण सठिए पाररिसरणारास घपणे फणगपुराणिघसपमगारे उम्गसवे सदिचत तचतये ४त्माजविणएणे पजलिउरे' या पतनामीपति वना उतना પહેલા અને બીજા સત્રમાં ગૌતમ સ્વામી વિષે માપે છે તે મહા ગઠg કર. કહેવાનું તાત્પર્ષ એ છે કે અગ્નિભૂતિ અણગાર સમાચતુસ્ત્ર સંસ્થાન વાળા હતા, વઘણ નારા સહન વાળા હતા. કાર્ય પથ્થર પર ઘસવાથી વિશદ સર્ષની જેવી વિશુદ્ધ રખા પડે છે એવી જ વિશુદ્ધ કાતિથી તેઓ યુક્ત હતા કમળના કેસમાં જે તેમને ગૌર વર્ણ હતું. તે અતિ ઉગ્ર તપસ્યા કરતા હતા તેમનુ ત૫ ગ્નિના જેવું અતિશય જાજવલ્યમાન હતું જે તપ કરવાનું કાર્ય અન્ય મુનિજને અતિશય કઠિનમાનતા હતા એવું તપ તેઓ કરતા હતા.)