________________
प्रमेयचन्द्रिया टीरा श ३ उ. १ मोकानगर्या महावीरसमवसरणम्
१५
रहित. साधुरुच्यते । "सत्तुम्सेहे " सप्तोत्सेध = सप्तहस्त प्रमाणक उत्सेध उच्छ्रायो यस्य स सप्होत्सेधः सप्तहस्वोन्नतम माणशरीर इत्यर्थः । अग्निभूतिश्च मगधदेशस्यगन्धर (गोवर) ग्रामवासि गौतमगोत्रीय श्रीवसुभूतिविमसनुः पृथिवी देवीकुक्षिज कृतिका नक्षत्रात्पन्नो वेदादिचतुर्दशविद्यापारावारपारीणो विद्वद् धुरीणवासीत् । स च पट्चत्वारिंशत्तमे वर्षे महावीरस्वामिसमीपे दीक्षित, चतु, सप्ततितमे वर्षे च राजगृहे महावीरस्वामिनो विद्यमानावस्थायामेव निर्वाण प्राप्तवान् । “जाव-पज्जुवासमाणे " यावत् पर्युपासीन -शुश्रूषमाण, विनय नम्रतापूर्वक समुपामना कुर्वन इति यावत् । अत्र यात्रत्पदेन औपपातिसूत्रे उत्तरार्धस्य मयमत्रोक्तम् " समचउरससठाणसठिए " इत्यारभ्य 'सजमेण चाहिये कि जो पुत्र फ्लत्र धन आदि से रहित है ऐसा माधु अनगार है । अग्निभूति अनगार की शरीरकी ऊँचाई "सत्तुस्सेहे" सात हाथ की थी । ये अग्निभूति मगधदेश के गोवर ग्रामके निवासी थे । इनका गौतम गोत्र था । वसुभूति विप्र के ये पुत्र थे । पृथिवी देवी इनकी माता का नाम था । कृतिका नक्षत्र में उनका जन्म हुआ था । वेद आदि १४ चौदह विद्याओं के ये पारगामी थे । विद्वानों में ये सबसे घड़े अग्रसर विद्वान थे । ४६ वर्षकी अवस्था में इन्होंने भगवान महावीर स्वामी के पास दीक्षा धारण की थी । चौहत्तर ७४ वर्षकी अवस्था में राजगृह नगर में भगवान् महावीर स्वामी की उपस्थिति में ही इन्होंने मोक्ष प्राप्त किया था। इन गौतम गोत्रीय अग्निभूतिने 'जाव पज्जुषासमाणे' यावत् पर्युपासना करते हुए 'एव वयासी' ऐसा प्रभुसे पूछा- यहा 'जाब' पदसे 'समचउरससठाणसठिए, घइररिसहणाराय છે અમાર તે ઉપલક્ષણુ તેથી એવા અર્થ નીકળે છે કે જે પુત્ર, પત્ની આદિથી રહિત છે જેણે એ બધાના ત્યાગ કર્યાં છે એવા સાધુને અણુગાર કહેવાય છે अभिभूति अनुशारना शरीरनी या "सत्तुस्सेहे " सात हाथ प्रभालु हती. तेथे મગધમાં આવેલા ગેવર ગામના રહેવાસી હતા. તેએ ગૌતમ ગાત્રના હતા. વસુતિ વિમના તેએ પુત્ર હતા. તેમની માતાનું નામ પૃથ્વી દેવી હતુ તેમના જન્મ કુત્તિકા નક્ષત્રમા થયા હતા. વેદ આદિ ૧૪ વિદ્યામા તેએા પારગત હતા. તેએ વિદ્વાનામા અગ્રેસર ગણાતા હતા. ૪૬ વર્ષની ઉમરે તેમણે મહાવીર પ્રભુ પાસે દીક્ષા લીધી હતી. અને ૭૪ વષઁની ઉમરે શજરૃદ્ધ નગરમાં જ્યારે મઢાવીર સ્વામી વિરાજતા હતા ત્યારે तेभलभमा यो तो ते गौतम गोत्रीय अभिभूतिमे "आव पज्जुवासमाणे " विभिपूर्व ४ पर्युपासना ने "एव वयासी" महावीर अभुने या अभावे च पूछयो
ધન