________________
ममेयचन्द्रिया टीका श ३ उ. १ मोकानगर्या महावीरसमवसरणम् १५ रहित. साधुरुच्यते । “सतुस्सेहे" सप्तोत्सेधः सप्तहस्त प्रमाणकः उत्सेध! उच्छायो यस्य स सप्तोत्सेध. सप्तहस्तोन्नतप्रमाणशरीर इत्यर्य । अग्निभूतिश्च मगघदेशस्थगब्बर (गोवर) ग्रामरासि गौतमगोत्रीय श्रीवमुभूतिविप्रसनुः पृथिवी देवीकृक्षिज. कृत्तिकानक्षत्रोत्पन्नो वेदादिचतुर्दशविघापारावारपारीणो विद्वद धुरीणश्वासीत् । स च पट्चत्वारिंशत्तमे वर्षे महावीरस्वामिसमीपे दीक्षितः चतुः सप्ततितमे वर्षे च रानगृहे महावीरस्वामिनो विधमानावस्थायामेव निर्वाण प्राप्तवान् । “जाव-पज्जुवासमाणे" यावत् पर्युपासीन.- भूपमाण., विनय नम्रतापूर्वक समुपासना कुर्वन् इति यावत् । अत्र यावत्पदेन औपपातिकसूत्रे उत्तरार्घस्य प्रथमम्प्रोक्तम् “ ममचउरससठाणसठिए" इत्यारभ्य 'सजमेण चाहिये कि जो पुत्र फ्ला धन आदि से रहित है ऐसा साधु अनगार है। अग्निमृति अनगार की शरीरकी ऊंचाई “सत्तुस्सेहे" सात छाय की थी। ये अग्निभूति मगघदेश के गोवर ग्रामके निवासी थे । इनका गौतम गोत्र था। घसुभूति विप्र के ये पुत्र थे। पृथिवी देवी इनकी माता का नाम था। कृत्तिका नक्षत्रमें उनका जन्म हुआ था। वेद आदि १४ चौदह विद्याओं के ये पारगामी थे। विद्वानी में ये सबसे पड़े अग्रसर विद्वान् थे । ४६ वर्षकी अवस्था में इन्होंने भगवान महावीर स्वामी के पास दीक्षा धारण की थी। चौहप्सर ७४ घर्पकी अवस्था में राजगृह नगरमें भगवान् महावीर स्वामी की उपस्थिति में ही इन्होंने मोक्ष प्राप्त किया था। इन गौतम गोत्रीय अग्निभूतिने 'जाव पज्जुधासमाणे' यावत् पर्युपासना करते हुए 'एय घयासी' ऐसा प्रमुसे पूछा-यहां 'जाघ' पदसे 'समयउरससठाणसठिए, बहररिसहणाराय છે અગર તે ઉપલક્ષણ છે તેથી એ અર્થ નીકળે છે કે જે પુત્ર, પત્ની ધન આદિથી રહિત છે જેણે એ બધાને ત્યાગ કર્યો છે એવા સાધુને અજુગાર કહેવાય છે अभिभूति भगाना शरीर AS "सत्तुस्सेहे" सात सय प्रभारी तो મગધમાં આવેલા ગેવર ગામના રહેવાસી હતા. તેઓ ગૌતમ ગોત્રના હતા. વસુભૂતિ વિપ્રને તેઓ પુત્ર હતા. તેમની માતાનું નામ પૃથ્વી દેવી હતુ તેમને જન્મ કૃત્તિક નક્ષત્રમાં થયો હતો વેદ આદિ ૧૪ વિદામાં તેઓ પાર ગત હતા. તેઓ વિદ્વાનમાં અગ્રેસર ગણાતા હતા. ૪૬ વર્ષની ઉમરે તેમણે મહાવીર પ્રભુ પાસે દીક્ષા લીધી હતી. અને ૭૪ વર્ષની ઉમરે રાજગૃહ નગરમાં જ્યારે મહાવીર સ્વામી વિરાજતા હતા ત્યારે
भने मा पास या त गौतम नत्रीय मितिम "भाव पज्जुषासमाणे" विविध पर्युपासना शन “एव पयासी" महावीर भभुने भ प्रभाले ५