Page #1
--------------------------------------------------------------------------
________________
Rsssssssss
श्रेष्ठिदेवचन्द्रलालभाई जैनपुस्तकोद्धारे प्रन्थाः ६३.
बृहद्गच्छीयश्रीमद्वज्रसेनसूरिशिष्य श्रीहेमतिलकसूरिशिष्य श्रीरत्नशेखरसूरिवर्यविहितं
श्रीश्रीपालचरित्रं (प्राकृतम् )
सावचूर्णिकम्
प्रकाशकः– एतद्भांडागारिक एक कार्यवाहकः शाह जीवनचन्दसाकर भाइ झवेरी मुद्रयिता - भावनगरस्थानन्दयन्त्रालयाधिपतिः
वीरसंवत् २४५०.
प्रतयः १०००
विक्रमसंवत् १९८०. पण्यम् सपादो रूप्यकः
क्राइस्टसन १६२३. श्रायत्ताः सर्वेऽधिकाराः संस्थायाः ।
Page #2
--------------------------------------------------------------------------
________________
सिरिसिरि.H
वालकहः ।
उपोद्घातः
समादीयतां शेमुषीधनरुपदीक्रियमाणमिदं श्रीश्रीपालचरित्रं, करिश्वास्य बृहद्गच्छाधिपानां श्रीमतां वनसेनसूरिपट्टपूर्वाचलप्रभाकराणां श्रीहेमतिलकसूरीणामन्तिषदः श्रीमन्तो रत्नशेखरसूरयः, प्रस्तुतग्रन्थकृद्भिर्विहितश्व गुणस्थानक्रमारोह. स्वोपज्ञवृत्तियुतः यो मुद्रित एतत्कोशगतद्रव्येण प्राक, तथाविध एव च क्षेत्रसमासाख्योऽपरः परोऽयो मुद्रित आत्मानन्दाख्यया संसदा, तृतीयश्चछन्दोरत्नावलीनामा छन्दोग्रन्थः अद्यावधि अमुद्रितः, परमत्रावर्णिर्या मुद्रिता सा श्रीफमाकल्याणकैविहित तिप्रघोषः, परं सामान्येन सूत्राणामर्थप्रकटने पट्टीतिमुद्रिता।विषयश्चास्य ग्रन्थरत्न-- स्याबालं प्रतिवर्षे चैत्राश्विनयोःश्रीमहोपाध्यायविनयविजयगणिभिरेतचरित्रावलम्बनेनैव विहितस्य रासकस्य श्रवणात प्रसिद्ध एव, अत्र विवृतानां नवानां पदानां श्रीमतामहदादीनां तत्त्वत्रये समावेश एवं विधेयः, आदिपदयोरहत्सिद्धयोर्देवतत्त्वे आचार्योपाध्यायसाधुलक्षणानां त्रयाणां पदानां गुरुतत्त्वे दर्शनज्ञानचारित्रतपसां चान्त्यानां चतुर्णा पदानां धर्मतत्त्वे, एवं समावेशः सुखोस्नेय इति नैतद्विषयस्य नूतनता, एतदालम्बनेनैवहि कृपाविनयमुनिना श्रीपालचतुष्पदिका उदयरत्नेन लघू रासकः श्रीमद्धिनयविमलव्हचरितं संस्कृतभाषया प्रकृतसंस्थयैव मुद्रितं विहितं, एतदेव प्रस्तुतचरित्रस्योपयुक्ततमत्वे प्रबलं साधनं । अत्र गाथानां त्रयोदशशती द्वाचत्वारिंशदधिका, रचनाकालश्च वक्रमीयः पञ्चदशशताब्दीयः ‘चउदस अट्ठावीसे' इतिवाक्यवत्योपान्त्यगाथया निस्सन्दिग्ध एव । प्रयतन्तां च धीधनाः कृपामाधाय शोधनादौ सूचनायां च स्खलनाया इत्यर्थयन्ते आनन्दसागरा: १६७६ आश्विनकृष्णचतुर्थी ।।
For Private Personal Use Only
$
Jain Education Internal
ww.jainelibrary.org
Page #3
--------------------------------------------------------------------------
________________
श्रेष्ठी देवचंद लालभाई जहवेरी.
जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाब्दे कार्तिकशुक्लैकादश्यां, सूर्यपूरे पौषकृष्णतृतीयायाम , मुम्बय्याम.
The Late Sheth Devchand Lalbhai Javeri.
Died 13th January 1906 A. D. Bombay,
Born 1853 A. D. Surat. 10000-1-21.
Page #4
--------------------------------------------------------------------------
________________
Page #5
--------------------------------------------------------------------------
________________
यत्राङ्कः
अनुक्रमः गाथाऽङ्कः विषय.
पत्राङ्कः गाथा
विषयः १ मङ्गलाभिधेयादि
१५० कर्मवादिन्या मदनायाः कुष्ठिने दानं है मगधदेशश्रेणिकनृपादिवर्णनम्
१६२ दमितारिसुरसुन्दर्योर्विवाहः १५ श्रीगौतमस्यागमनादि दानादिविषया देशना
१८६ मदनायाः निश्चयशीलता चैत्यगमनं जिनस्तुतिः २३ भावे च नवपदीध्यानोपदेशः
फलग्रहः श्रीमुनिचन्द्राचार्यदेशना
२३ ३३ नवपदीस्वरूपम्
२४८ सिद्धचक्रयन्त्रोद्धार आराधनाविधिः साधर्मिक६८ श्रीपालदृष्टान्ते मालवस्य उज्जयिन्या नृपस्य देव्योः ।
कृता भक्तिः तत्पुत्र्योश्च स्वरूपं
२६३ श्रीपालजनन्या आगमनं वृत्तान्तोदितिः ७७ राजपुत्र्योः परिषद्यागमः समस्याया अर्पणं पूरणं ३१६ रूप्यसुदर्या आगमनं कुमारमात्रुदितो वृत्तान्तः च नृपरोषश्च
प्रजापालकृता भक्तिः ८७ कुरुजङ्गलराज्यधानीशङ्खपुर्यपराभिधानाहिच्छ
३३४ नृपमीलनं ज्ञाते पश्चात्तापः मदनाकृत उपदेशः वाधीशदमितारये सुरसुन्दरदिानम
भवने आनयनं च
lain Education Serdana
For Private & Personel Use Only
Page #6
--------------------------------------------------------------------------
________________
पत्राङ्कः
गाथाङ्क:
वालकहा।
सिरिसिरि.
१
॥
गाथाऽङ्कः
विषयः ३६१ प्राम्यवाक्यश्रवणमुद्वेगः परदेशजिगमिषा सर्वेषां
स्थापनं गमनं च ३७८ विद्यासिद्धिः सुवर्णसिद्धिरौषधिद्विकप्राप्तिश्च ४५ ४२३ कौशाम्बीकधवलवर्णनं पोतस्तम्भः श्रीपालग्रहो।
युद्धं विज्ञप्तिः पोतमुक्तिः भृत्यत्वानङ्गीकारः यात्रारम्भश्च
१० ४७४ समुद्रे लोककार्याणि बर्बरकूलागमः महाकाला
गमः धवलपराजयः श्रीपालजयः पुत्रीदानं यौतकं ५५ | ६०१ रत्नद्वीपे गमनं जिनचैत्यद्वारपिधानवृत्तान्तः कुमा
रेणोद्घाटनं जिनस्तुतिः चारणमुनिदेशना नव
पदीवर्णनं पुत्रीदानं धवलबन्धमाक्षौ निर्गमश्च ५६ ७५७ कामलोभौ कुमित्रसमागमः समुद्रे क्षेपः स्थानपुरे
उत्तारः परिणयनं समुद्रे चक्रेश्वर्या आगमनं कुबु
विषयः
पत्राङ्कः द्विवधः पुनः कामग्रहो नारीरूपेणागमनमन्धत्वं प्रतीहारोक्तो वृत्तान्तो गायकप्रेषणं दुम्बत्वं कुमा
रीवचनेन संवादः धवलबन्धमोक्षौ धवलमरणं ८६ ७६६ सार्थागमो वीणाप्रतिज्ञोदितिः विमलेश्वरागमो
__वामनरूपेण कन्यावरणं ८३८ कुब्जरूपेण पुत्तलकेन समस्यापूरणं विवाहः ८७१ शृङ्गारसुन्दादिमनोगतसमस्यापूरणं ८९२ राधावेधेन जयसुन्दर्याः पाणिग्रहणं ६३२ मातुलनृपादिमीलनं पत्नीनामाह्वानं महा गमनं
सोपारके सर्पदष्टकन्योजीवनं पाणिग्रहणं महा
राष्ट्रादिदेशसाधनमुज्जयिनीरोधश्च १०५ ६५७ गुप्तं गृहगमनं मातृवधूप्रभोत्तरश्रवणं उभे गृहीत्वा
शिबिरागमनं मालवनृपस्य सेवायै आगमनम् १०८
Join Education
For Private Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
विषयः
गाथाऽङ्कः
पत्राङ्क: गाथाङ्क:
विषयः ६८६ सुरसुन्दरीनटी आत्मकथा सम्यक्त्वमदनाप्रशंसा १३०२ नवपद्या उद्यापनं मण्डलपूरणं संघतिलकमाले
अरिदमनानयनं सप्तशतकुष्टिना नृपत्वम् १११ नवपदीनमस्कारः श्रीपालस्यर्द्धिविस्तारः नव१०७० पितृव्याय दूतो रणोत्साहो रणः श्रीपालजयः
पदीस्तुतिः तन्मयत्वेनाराधना नवमः कल्पः अजितसेनदीक्षा मुनिस्तुतिः पट्टाभिषेकः वि
तन्मात्रादयोऽपि तत्र नवमे भवे सर्वेषां सिद्धिः १४७ मलाय श्रेष्ठिता चैत्यादिकरणम्
१३३८ गणधरकथितो नवपदमहिमा अहंदादिषु प्रत्ये११६५ अवधिज्ञानिनोऽजितसेनस्यागमनं क्षान्त्यादि
कपदान्मुक्तिः श्रीवीरागमः समवसरणं देशना दशविधधर्माईदादिनवपददेशना श्रीपालादेः पूर्व
आत्मनो नवपदीमयत्वं विहारः भवो नवपद्याराधनं मुनिविहारश्च १३० । १३४२ प्रशस्ति:
|| इतिश्रीश्रीपालचरित्रस्य विषयानुकमः ॥
Jain Education Inter
For Private & Personel Use Only
ol
Page #8
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #9
--------------------------------------------------------------------------
________________
अहम्.
श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धार-ग्रन्थाङ्केसिरिरयणसेहरसूरिहिं संकलिया (रत्नशेखरसूरिसंकलिता) तस्सीसहेमचंदेण साहुणा लिहिया
सिरिसिरिवालकहा ॥
ध्यात्वा नवपदी भक्त्या, श्रीश्रीपालमहीभुजः । चरित्रं कीर्तयिष्यामि, रम्यं संस्कृतभाषया ॥१॥ अरिहाइनवपयाई, झाइत्ता हिअयकमलमज्झमि । सिरिसिद्धचकमाहप्पमुत्तमं किंपि जंपेमि ॥१॥ अत्थित्थ जंबुदीवे, दाहिणभरहहमज्झिमे खंडे । बहुधणधन्नसमिद्धो, मगहादेसो जयपसिद्धो॥२॥ जत्थुप्पन्नं सिरिवीरनाहतित्थं जयंमि वित्थरियं । तं देसं सविसेसं, तित्थं भासंति गीयत्था ॥ ३॥
अहंदादिनवपदानि हृदयकमलमध्ये ध्यात्वा उत्तम श्रीसिद्धचक्रस्य-यन्त्रराजस्य माहात्म्यं किमपि जल्पामि-कथयामि ॥१॥ अस्मिन् जम्बूद्वीपे दक्षिणभरताद्देस्य मध्यमे खण्डे बहधनधान्यसमृद्धो जगत्प्रसिद्धो मगधाख्यो देशोऽस्ति ॥ २॥ यत्र मगधाख्ये| देशे उत्पन्नं श्रीवीरनाथस्य तीर्थ जगति विस्तृत-विस्तारं प्राप्तम, तं देशं गीतार्थाः सविशेष तीर्थ भाषन्ते-वदन्ति ॥ ३ ॥
सि.सि.१
in Education
a
l
For Private Personel Use Only
w.jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १ ॥
तत्थ य मगहादेसे, रायगिहं नाम पुरवरं अस्थि । वेभारविउलगिरिवरसमलंकियपरिसरपएसं ॥ ४ ॥ तत्थ य सेणियराओ, रज्जं पालेइ तिजयविक्खाओ । वीरजिणचलणभत्तो, विहिअज्जियतित्थयरगुत्तो ॥ ५ ॥ * जस्सत्थि पढमपत्ती, नंदा नामेण जीइ वरपुत्तो । अभयकुमारो बहुगुणसारो चउबुद्धिभंडारो ॥ ६ ॥ ॐ चेडयनरिंदधूया, बीया जस्सत्थि चिल्लणा देवी । जीए असोगचंदो पुत्तो हल्लो विल्लो अ ॥ ७ ॥ अन्नाउ अणेगाओ धारणीपमुहाउ जस्स देवीओ । मेहाइणो अणेगे, पुत्ता पियमाइपयभत्ता ॥ ८ ॥
Jain Education
तस्मिन् मगधाख्ये देशे राजगृहं नाम पुरवरं अस्ति, कीदृशं तत् ? - वैभारविपुलाख्यगिरिवराभ्यां समलङ्कृतौ परिसरप्रदेशौपार्श्वभागौ यस्य तत् एवंविधं पुरं वर्त्तते ॥ ४॥ तत्र च नगरे श्रेणिको नाम राजा राज्यं पालयति, कीदृशः राजा ? - त्रिजगद्विख्यातः, पुनः ? वीरजिनचरणभक्तः, तथा विधिनाऽर्जितं - उपार्जितं तीर्थकरनामकर्म येन सः एवंविधः ॥ ५ ॥ यस्य - श्रेणिकराजस्य प्रथमपत्नीप्रथमराज्ञी नन्दा नाम्नाऽस्ति यस्या - नन्दायाः प्रधानपुत्रोऽभयकुमारनामाऽस्ति, कीदृश: ? - बहुभिर्गुणैः सारः - श्रेष्ठः पुनः ? चतुर्बुद्धिभाण्डागारम् || ६ || यस्य श्रेणिकस्य द्वितीया देवी या देवी - राज्ञी चेटकनरेन्द्रस्य पुत्री चेलणा नाम्नी अस्ति, यस्या ॐ चेलणायाः प्रथमपुत्रोऽशोकचन्द्रः - कूणिक इत्यर्थः, द्वितीयो हल्लः तृतीयो विल्लव || ७ || अन्या अपि अनेका बढ्यो धारणीप्रमुखा यस्य राज्ञो देव्यः सन्ति, तत्कुक्षिसम्भवा मेघकुमारादयोऽनेके पुत्राः सन्ति, कीदृशाः ? - पितुर्मातुश्च पदयोः - चरणयोः
भक्ताः ।। ८ ।।
चालकहा )
॥१॥
jainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
सो सेणियनरनाहो, अभयकुमारेण विहियउच्छाहो । तिहुयणपयडपयावो, पालइ रज्जं च धम्मं च ॥ ९॥ एयंमि पुणो समए, सुरमहिओ बद्धमाणतित्थयरो । विहरतो संपत्तो, रायगिहासन्ननयरंमि ॥ १० ॥ पेसेइ पढमसीसं, जिटुं गणहारिणं गुणगरिष्टुं । सिरिगोयमं मुर्णिदं, रायगिहलोयलाभत्थं ॥ ११ ॥ सोलहजिणाएसो, संपत्तो रायगिहपुरोजाणे । कइवयमुणिपरियरिओ, गोयमसामी समोसरिओ ॥ १२ ॥ तस्सागमणं सोउं, सयलो नरनाहपमुहपुरलोओ। नियनियरिद्धिसमेओ, समागओ झत्ति उज्जाणे ॥ १३ ॥
स श्रेणिकनरनाथः अभयकुमारेण विहितः-कृत उत्साहो यस्य सः, पुनः ?-त्रिभुवने प्रकटः प्रतापो यस्य स एवंविधः सन् राज्यं च धर्म च पालयति ॥ ९॥ एतस्मिन् समये-अवसरे पुनः सुरैः-देवैः महितः-पूजितः श्रीवर्द्धमानतीर्थङ्करः विचरन् । राजगृहनगरस्य आसन्ने -समीपस्थे कस्मिंश्चिन्नगरे सम्प्राप्तः ॥ १०॥ ततो भगवान् स्वकीयं प्रथमशिष्यं ज्येष्ठं-वृद्धं गणधारिणंगणधरं, पुनः? गुणैगरिष्ठं ईदृशं श्रीगौतमं मुनीन्द्रं राजगृहनगरलोकस्य लाभार्थ प्रेषयति ॥११॥ स गौतमस्वामी लब्धः-प्राप्तः जिनादेशो-जिनाज्ञा येन सः एवंविधः सन् राजगृहपुरोधाने सम्प्राप्तः, कतिपयैः-कियद्भिर्मुनिभिः परिकरितः परिवृतः तत्र समवसृतः ॥ १२ ॥ तस्य-गौतमस्वामिन आगमनं श्रुत्वा सकलः-समस्तः नरनाथप्रमुखो-राजादिर्लोकः निजनिजऋद्धया समेतः-संयुक्तः झटिति शीघ्रं उद्याने समागतः ॥१३॥
Jain Educational
For Private
Personel Use Only
w.jainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
सिरिसिरि
॥२॥
Jain Education
१४ ॥
पंचविहं अभिगमणं, काउं तिपयाहिणाउ दाऊणं । पणमिय गोयमचलणे, उवविको उचियभूमीए | भयकंपि सजलजलहर - गंभीरसरेण कहिउमाढतो । धम्मसरूवं सम्मं, परोवयारिक्कतलिच्छो ॥ १५ ॥ भो भो महाणुभागा ! दुलहं लहिऊण माणुसं जंमं । खित्तकुलाइपहाणं, गुरुसामग्गिं च पुण्णवसा ॥ १६ ॥ पंचविहंपि पमायं, गुरुयावायं विवज्जिउं झत्ति । सद्धम्मकम्मविसए, समुज्जमो होइ कायव्व ॥ १७॥ युग्मम् ॥ सो धम्मो चउभेओ, उवइको सयलजिणवर्रिदेहिं । दाणं सीलं च तवो, भावोऽवि अ तस्सिमे भेया ॥ १८ ॥ ततः पञ्चविधं अभिगमनं सचित्तद्रव्यव्युत्सर्जनादिकं कृत्वा पुनस्तिस्रः प्रदक्षिणाः दत्त्वा गौतमस्वामिचरणौ प्रणम्य उचितायां स्वस्वयोग्यायां उपविष्टः || १४ || भगवान् गौतमोऽपि सजलो यो जलधरो - मेघः तद्वद्गम्भीरखरेण सम्यग्धर्मस्वरूपं | कथयितुं आढत्तोत्ति - आरब्धः - प्रारम्भं कृतवान् कीदृशो भगवान् ? - परोपकारे एका सा एव लिप्सा यस्य स तथा परोपका रैकतत्पर इत्यर्थः ॥ १५ ॥ अहो महानुभावाः ! पुण्यवशात् दुर्लभं मानुष्यं जन्म लब्ध्वा पुनः प्रधानं क्षेत्रकुलादि - आर्यक्षेत्रार्यकुलादिकं | लब्ध्वा च पुनः गुरुसामग्रीं- सद्गुरुसंयोगं लब्ध्वा प्राप्य ॥ १६ ॥ मजं विसयकसायेत्यादिकं पञ्चविधं पञ्चभेदं पुनः गुरुकोऽपायः -- कष्टं यस्मात् स तं महाकष्टकारणमित्यर्थः एवंविधं प्रमादं झटिति - शीघ्रं विवर्ज्य - वर्जयित्वा सद्धर्म्मकर्म्मविषये - सम्यग्धर्म्मकार्यविषये इत्यर्थः, सं- सम्यक्प्रकारेण उद्यमः कर्त्तव्यो भवति, कर्तुं योग्योऽस्तीत्यर्थः ॥ १७ ॥ स धर्म्मश्चतुर्भेदः - चतुष्प्रकारः, सकल जिनवरेन्द्रैः उपदिष्टः - कथितः, तानेव भेदानाह - दानं १ शीलं २ तपः ३ भावः ४, अपिचेति समुच्चये, तस्य धर्मस्य इमे चत्वारो भेदाः ॥ १८ ॥
ional
बालकहा।
॥२॥
w.jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
तत्थवि भावेण विणा, दाणं नहु सिद्धिसाहणं होई । सीलंपि भाववियलं, विहलं चिय होइ लोगंमि ॥१९॥ भावं विणा तवोविहु, भवोहवित्थारकारणं चेव । तम्हा नियमावुच्चिय, सुविसुद्धो होइ कायव्वो ॥२०॥ भावोवि मणोविसओ, मणं च अइदुज्जयं निरालंबं । तो तस्स नियमणत्थं, कहियं सालंबणं झाणं ॥ २१॥ आलंबणाणि जइविहु, बहुप्पयाराणि संति सत्येसु । तहविहु नवपयझाणं, सुपहाणं बिंति जगगुरुणो ॥२२॥ अरिहंसिद्धायरिया, उज्झाया साहुणो अ सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं ॥ २३॥ । । तत्रापि भावेन विना दानं सिद्धिसाधकं-मोक्षदायकं न भवति, हुः-निश्चये शीलमपि भावविकलं-भावरहितं सत् लोके विफलं-निष्फलमेव भवति, चियेत्यवधारणे ॥१९।। भावं विना तपोऽपि भवौघस्य-भवसमूहस्य-भवप्रवाहस्य वा यो विस्तार तस्य कारणमेवास्ति, एतावता भवभ्रमणकारणं न तु मुक्तिकारणमित्यर्थः, तस्मात्कारणात् निजभाव एव सुतरां विशुद्धो-निर्मलः कर्तव्यो भवति, कत्तु योग्योऽस्ति ॥ २० ॥ भावोऽपि मनोविषयो-मनोगोचरोऽस्ति, मनश्च निरालम्बं-आलम्बनरहितं सत् अतिदुर्जयं
अतिशयेन दुर्जयं विद्यते, ततस्तस्मात् कारणात् तस्य मनसो नियमनार्थ-वशीकरणाथ सालम्बनं आलम्बनसहितं ध्यानं कथितम् In २१ ॥ यद्यपि आलम्बनानि शास्त्रेषु बहुप्रकाराणि संति, तथापि हु इति निश्चयेन जगद्गुरवः-श्रीजिनेन्द्रा नवपदध्यानं सुतरां
प्रधानं आलम्बनं ब्रुवंति ॥ २२ ॥ अथ नवपदनामान्याह-अर्हन्तः१ सिद्धा २ आचार्या ३ उपाध्यायाः ४ साधवश्च ५ सम्यक्त्वं ६ ज्ञानं ७ चारित्रं ८ तपः ९ इति पदनवकं ज्ञातव्यम् ॥ २३ ॥
Jain Education
|
For Private & Personel Use Only
ilainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
सिरिसिरि
जावालकहा।
३॥
तत्थऽरिहंतेऽवारसदोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निचंपि ॥ २४ ॥ पनरसभेयपसिडे, सिद्धे घणकम्मबंधणविमुक्के । सिद्धाणंतचउक्के, झायह तम्मयमणा सययं ॥ २५॥ पंचायारपवित्ते, विसुद्धसिद्धंतदेसणुज्जुत्ते । परउवयारिकपरे, निच्चं झाएह सूरिवरे ॥ २६ ॥
तत्र तस्मिन् पदनवके प्रथमपदे नित्यमपि अर्हतो ध्यायत, यूयमिति शेषः, कीदृशान् अर्हतः?-अष्टादशदोपैर्विमुक्तान् पुनविशुद्धं-निर्मलं यत् ज्ञानं तत्स्वरूपमयानिति, पुनः प्रकटितानि तत्त्वानि यैः ते तान् , पुनर्नताः सुरराजा-इद्रा येभ्यस्ते तान् ॥२४॥ भो भव्या यूयं तन्मयमनसः सन्तः जिनाजिनादिपञ्चदशभेदैः प्रसिद्धान् सततं-निरन्तरं ध्यायत, तन्मयं-सिद्धमयं मनो येषां ते इति समासः, कीदृशान् सिद्धान् ?-धनानि निबिडानि यानि कर्मवन्धनानि तेभ्यो विमुक्तान् , पुनः सिद्धं-निष्पन्न अनन्तचतुष्कं अनन्तज्ञानदर्शनसम्यक्त्वाकरणवीर्यरूपं (चतुष्कं) येषां ते तान् ।।२५।। भो भव्या यूयं नित्यं मूरिवरान्-आचार्यान् ध्यायत, कीदृशान् मूरिवरान् ?-ज्ञानाचारादिपञ्चाचारैः पवित्रान्-निर्मलान् , पुनर्विशुद्धा-निर्मला ये सिद्धान्ता-जिनागमाः तेषां देशना-उपदेशस्तत्र उद्यता-उद्यमवन्तः तान् , पुनः ?-परोपकार एव एकं-प्रधानं येषां ते तान् परोपकारकरणैकतत्परानित्यर्थः ॥ २६ ॥
१ विशुद्धज्ञानमयास्तान् ।
Jain Education
Piainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
गणतित्तीसु निउत्ते, सुत्तत्थज्झावणंमि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए ॥२७॥ सव्वासु कम्मभूमिसुं, विहरंते गुणगणेहि संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए ॥ २८॥ सव्वन्नुपणीयागमपयडियतत्तत्थसहहणरूवं । दसणरयणपईवं, निच्चं धारेह मणभवणे ॥२९॥ जीवाजीवाइपयत्थसत्थतत्तावबोहरूवं च । नाणं सव्वगुणाणं, मूलं सिक्खेह विणएणं ॥३०॥
भो भव्या यूयं सम्यक्-यथा स्यात्तथा उपाध्यायान् ध्यायत, कीदृशान् उपाध्यायान् ?-गणस्य-गच्छस्य तप्तिषु-सारणादिषु नियुक्तास्तान् अधिकारिण इत्यर्थः, पुनः ?-मूत्रार्थाध्यापने उद्यतान्-उद्यमवत इत्यर्थः, स्वाध्याये लीनं-मग्नं मनो येषां ते तान् । ॥२७॥ भो भव्या यूयं सर्वासु कर्मभूमिषु-भरतादिपञ्चदशक्षेत्रेषु विचरतो मुनिराजान्-साधून ध्यायत, कीदृशान् मुनिराजान् ?गुणानां गणैः-समूहैः संयुक्तान्, पुनः?-गुप्तान्-गुप्तित्रययुक्तान्, पुनः?-मुक्तान् सर्वसङ्गवर्जितान्,पुनः?-निष्ठिता-अन्तं प्राप्ताः कषाया है येषां ते तान् ॥ २८ ॥ भो भव्याः ! सर्वज्ञैः प्रणीता-उक्ताः ये आगमाः-सिद्धान्तास्तेषु प्रकटिताः-प्रकटीकृता ये तत्त्वार्थाः तद्रपा अर्थास्तेषां यत् श्रद्धानं तद्रपं दर्शनरत्नप्रदीपं-सम्यक्त्वरूपरत्नप्रदीपकं नित्यं सर्वदा मनोभवने मनोमन्दिरे धारयत ॥ २९ ॥ भो भव्याः! जीवाजीवादयो ये पदार्थास्तेषां सार्थः-समूहस्तस्य यस्तत्त्वावबोधः-तत्त्वज्ञानं स्वरूपं यस्य तत् एवंविधं च-पुनः ज्ञानं | विनयेन-विनयं कृत्वा यूयं शिक्षत, कीदृशं ज्ञानं ?-सव्र्वगुणानां मूलं-मूलकारणम् ॥ ३० ॥
Jain Educati
on
For Private Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
असुहकिरियाण चाओ, सुहासु किरियासु जो य अपमाओ । तं चारित्तं उत्तमगुणजुत्तं पालह निरुत्तं ॥३१॥ घणकम्मतमोभरहरणभाणुभूयं दुवालसंगधरं । नवरमकसायतावं, चरेह सम्मं तवोकम्मं ॥ ३२ ॥ एयाइं नवपयाई, जिणवरधम्ममि सारभूयाइं । कल्लाणकारणाइं, विहिणा आराहियव्वाइं॥ ३३ ॥ अन्नं च-एएहिं नवपएहिं, सिद्धं सिरिसिद्धचक्कमाउत्तो । आराहतो संतो, सिरिसिरिपालुव्व लहइ सुहं॥३४॥
यः अशुभक्रियाणां-पापव्यापाराणां त्यागश्च पुनः शुभासु क्रियासु-निरवद्यन्यापारेषु अप्रमादः-अप्रमत्तता तच्चारित्रं यूयं पालयत, कीदृशं तत?-उत्तमगुणैर्युक्तम्, पुनः कीदृशं?-निरुक्तम् पदभजनेन निष्पन्नं, तथाहि चयः कर्मसञ्चयो रिक्तो भवति अनेनेति चारित्रं (बाहुलकात् साधु ) ॥३१॥ भो भव्याः! यूयं सम्यक तपःकर्म-तपःक्रियां चरत-आचरत, कीदृशं तपःकर्म ?घनानि-निविडानि यानि कर्माणि-ज्ञानावरणादीनि तान्येव तमांसि-अन्धकाराणि तेषां भरः-समृहः तस्य हरणे भानुभूतं-सूर्यतुल्यं, पुनः कीदृशं तपः?-द्वादशाङ्गधरं तपसो द्वादशभेदत्वात्, सूर्यपक्षे लोके द्वादशसूर्याणां रूढत्वात् , नवरं इति विशेषः सर्यस्तापकारको भवति इदं तपस्तु अकषायतापं न विद्यते कषायरूपस्तापो यस्मिंस्तत् , एतावता कषायरहितमेव तपः सेव्यमित्यर्थः ॥ ३२ ॥ एतानि नवपदानि जिनवरधर्मे-श्रीजिनोक्तधर्मविपये सारभूतानि अत एव कल्याणकारकाणि सन्ति, तस्माद्विधिना आराध्यानि भवद्भिरिति शेषः ॥ ३३ ॥ अन्यच्च-अन्यदपि शृणुत एतैनवभिः पदैः सिद्धं-निष्पन्नं श्रीसिद्धचक्रं आयुक्त-उद्यमयुक्त आराधयन् सन् श्रीश्रीपालनामा राजा इव सुखं लभते मनुष्य इति शेषः ॥ ३४ ॥
॥४॥
Jain Education
a
l
For Private 8 Personal Use Only
adainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
तो पुच्छइ मगहेसो, को एसो मुणिवरिंद ! सिरिपालो ?। कह तेण सिद्धचकं, आराहिय पावियं सुक्खं ?॥३५॥ तो भणइ मुणी निसुणसु, नरवर ! अक्खाणयं इमं रम्मं । सिरिसिद्धचक्कमाहप्पसुंदरं परमचुज्जकरं ॥ ३६ ॥ || तथाहि-इत्थेव भरहखित्ते, दाहिणखंडंमि अत्थि सुपसिहो। सव्वडिकयपवेसो, मालवनामेण वरदेसो॥३७॥ सो य केरिसो?—पए पए जत्थ सुगुत्तिगुत्ता, जोगप्पवेसा इव संनिवेसा ।
पए पए जत्थ अगंजणीया, कुडुंबमेला इव तुंगसेला ॥ ३८ ॥ ततो गौतमस्वाम्युपदेशानन्तरं मगधेशः श्रेणिकः पृच्छति हे मुनिवरेन्द्र ! एष श्रीपालः कः? तेन श्रीपालेन राज्ञा श्रीसिद्धचक्र आराध्य कथं सुखं प्राप्तं-लब्धम् ? ॥३५॥ ततो मुनिः-गौतमो भणति, हे नरवर! हे श्रेणिकराजन् ! इदं श्रीपालनृपसम्बन्धि रम्यंमनोनं आख्यानकं-कथानकं त्वं शृणु, कीदृशं आख्यानकम् ?-श्रीसिद्धचक्रस्य यत् माहात्म्यं तेन सुन्दरं-रमणीयं अत एव परमाश्चर्यकरम् ॥३६||तदेव दर्शयति, अत्रैव भरतक्षेत्रे दक्षिणखण्डे-दक्षिणार्द्ध मालवनाम्ना सुप्रसिद्धो वरदेशोऽस्ति, कीदृशो मालवदेशः?सर्वा कृतःप्रवेशो यस्मिन् स ईदृशः ॥३७॥ च पुनः स कीदृशः?-यत्र मालवदेशे पदे पदे संनिवेशा-प्रामाः सन्ति, कीदृशाः?सुगुप्तिभिः सम्यग्वृत्तिभिर्गुप्ता-रक्षिता वेष्टिता इतियावत् , संनिवेशाः के इव ?-योगप्रवेशा इव योगे प्रवेशो येषां ते तथोक्ता योगिन इवेत्यर्थः, यतः योगिनोपि मुगुप्तिभिमनोगुप्त्यादिभिर्गुप्ता भवन्ति, पुनः यत्र देशे पदे पदे तुङ्गा-उच्चैस्तराः शैला:-पर्वताः सन्ति, कीदृशाः?-अगंजनीयाः-जनानां अलंघनीयाः,के इव कुटुम्बमेला इव ? यतः तेऽपि लोकानामगजनीया भवन्ति ॥ ३८ ॥
Inelibrary.org
Jain Education inte
For Private Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
सिरिसिरि
॥५॥
पए पए जत्थ रसाउलाओ, पणंगणाओव्व तरंगिणीओ ।
पर पए जत्थ सुहंकराओ, गुणावलीओव्व वणावलीओ ॥ ३९ ॥ पए पए जत्थ सवाणियाणि, महापुराणीव महासराणी । पए पए जत्थ सगोरसाणि, सुहीमुहाणीव सुगोउलाणि ॥ ४० ॥ तत्थ य मालवदेसे, अकयपवेसे दुकालडमरेहिं । अत्थि पुरी पोराणा, उज्जेणी नाम सुपहाणा ॥ ४१ ॥
पुनः यत्र देशे पदे पदे रसाकुला - जलभृताः तरङ्गियो - नद्यः सन्ति, का इव ? - पणाङ्गना इव वेश्या इव यतस्ता अपि रसाकुलाः शृङ्गाररस्य (सेन) व्याप्ता भवन्ति, पुनर्यत्र देशे पदे पदे सुखङ्कराः - सुखकारिण्यः वनावलयो वनानां श्रेणयः सन्ति, का इव ? - गुणानामावलयः - श्रेण्य इव यतस्ता अपि सुखङ्करा भवन्ति ।। ३९ ।। पुनर्यत्र देशे पदे पदे सपानीयानि - पानीयसहितानि जलभृतानीति यावत् महान्ति सरांसि सन्ति, कानीव ? - महापुराणीव, यतः तान्यपि सह वाणिजैः- वणिग्भिर्वर्त्तन्ते इति सवा - णिजानि भवन्ति, पुनर्यत्र देशे पदे पदे सुष्ठु - शोभनानि गोकुलानि सन्ति, कीदृशानि ? - सह गोरसेन-दधिदुग्धादिना वर्त्तन्ते इति । सगोरसानि तानि कानि इव ? - सुधियां - पण्डितानां मुखानि इव, यतस्तान्यपि गोः - वाण्या रसो गोरसः तेन सहितानि भवन्ति ॥ ४० ॥ तत्र च - तस्मिन् मालवदेशे पुराणा- जीर्णा “उज्जयिनी ” नाम सुतरां प्रधाना पुरी अस्ति, कीदृशे मालवदेशे ? - दुष्कालेत्यादि, दुष्कालो-| दुर्भिक्षः डमरो- विप्लवः बलात् परद्रव्यापहरणा लुण्टिकोपद्रव इतियावत्, दुष्कालश्च डमरच दुष्कालडमरौ ताभ्यां अकृतः प्रवेशो यस्मिन् स तस्मिन् ॥ ४१ ॥
Jain Education!!
वालकहा ।
॥ ५॥
w.jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
सा य केरिसा?-अणेगसो जत्थ पयावईओ, नरुत्तमाणं च न जत्थ संखा।
महेसरा जत्थ तिहे गिहेसु, सुचीवरा जत्थ समग्गलोया ॥ ४२ ॥ घरे घरे जत्थ रमंति गोरी-गणा सिरीओ अपए पए अ। वणे वणे यावि अणेगरंभा, रई अपीईविय ठाणठाणे ॥४३॥
सा च उज्जयिनीपुरी कीदृशी? इत्याह-यत्र यस्यां नगर्या अनेकशःप्रजानां पतयः सन्ति, लोके तु एक एव प्रजापतिःब्रह्मा प्रसिद्धोऽस्ति, तत्र तु अनेके प्रजानां सन्ततीनां पतयः-स्वामिनः सन्तीत्यर्थः, पुनः यत्र नगर्या नरोत्तमानां-पुरुषोत्तमानां सख्या नास्ति, लोके तु एक एव पुरुषोत्तमः श्रीकृष्णः प्रसिद्धोऽस्ति, तत्र तु बहवः पुरुषोत्तमाः सन्तीत्यर्थः, पुनः यत्र नगर्या । गृहे गृहे महेश्वराः-महर्द्धिकाः सन्ति, लोके तु एक इव महेश्वरः प्रसिद्धोऽस्ति, एकादश वा, तत्र तु गृहे गृहे इभ्याः सन्तीत्यर्थः, पुनः यत्र नगर्या समग्रलोकाः-सर्वलोकाः सचीवराः सन्ति, लोके तु एक एव शच्या-इन्द्राण्या वरः शचीवर-इन्द्रः प्रसिद्धोऽस्ति, तत्र तु सर्वेऽपि लोकाः सह चीवरैः-वस्त्रैर्वर्तन्ते इति सचीवराः सन्तीत्यर्थः ॥४२॥ यत्र नगर्या गृहे गृहे गौर्यः-अदृष्टरजसः कन्याः तासां गणाः-समूहा रमन्ते क्रीडन्ति, लोके तु कैलासे रममाणा एकैव गौरी-पार्वती प्रसिद्धास्ति, तत्र तु गृहे गृहे गौर्यः सन्तीत्यर्थः, लोके तु एकैव श्रीः-कृष्णभार्याऽस्ति, यत्र पदे पदे श्रियो-लक्ष्म्यः सन्ति, लोके तु एकैव रम्भा-देवाङ्गना प्रसिद्धाऽस्ति, यस्यां । नगर्या तु वने वनेपि अनेका रम्भाः-कदल्यः सन्ति, पुनः यत्र रतिश्च प्रीतिरपि च स्थाने स्थाने अस्ति, लोके तु रतिः-कामस्त्री सा एकवास्ति, प्रीतिरपि देवाङ्गना एकैवास्ति, तत्र तु स्थाने स्थाने रतिः-परस्पररागः प्रीतिश्चास्ति ॥ ४३ ॥
in Education
O
w.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
सिरिसिरि
॥६॥
तीसे पुरीई सुरवरपुरीई अहियाइ वण्णणं काउं । जइ निउणबुद्धिकलिओ, सक्कगुरू चेव सक्केइ ॥ ४४ ॥
वालकहा। तत्थत्थि पुहविपालो, पयपालो नामओ अ गुणओ अ । जस्स पयावो सोमो, भीमो विय सिदुद्दजणे ॥४५॥ तस्सवरोहे बहदेहसोहअवहरियगोरिगव्वेवि। अच्चंतं मणहरणे, निउणाओ दुन्नि देवीओ ॥ ४६॥ सोहग्गलडहदेहा, एगा सोहग्गसुंदरीनामा । बीया अ रूवसुंदरि, नामा रूवेण रइतुल्ला ॥ ४७ ॥
सुरवरपुर्या-इन्द्रपुर्या अधिकायाः तस्या उज्जयिनीपुर्या वर्णनं कर्तुम् यदि निपुणबुद्ध्या कलितो-युक्तः कश्चित् शक्नोति । तर्हि शक्रगुरुः-बृहस्पतिरेव शक्नोति-समर्थो भवति नान्य इति भावः, लोकोक्त्या बृहस्पतिः शक्रगुरुरुच्यते ॥४४॥ तत्र नगर्या प्रजापालो नाम पृथिवीपालो-राजास्ति, स च नामतश्च गुणतश्च प्रजापाल एव, प्रजाः पालयतीति व्युत्पत्तेः, स कीदृशः? इत्याह-यस्य प्रतापः शिष्टेषु दुष्टेषु च सौम्यो मनोहरो भीमो-भयङ्करश्चापि क्रमेण विद्यते, शिष्टेषु सत्पुरुषेषु । सौम्यः दुष्टेषु भीम इत्यर्थः॥४५॥ तस्य राज्ञो-अवरोधेऽन्तःपुरे द्वे देव्यौ-राज्यौ मनोहरणे-पत्युमनोरञ्जने अत्यन्तं निपुणे स्तः, कीदृशेऽ वरोधे ? बहुदेहशोभाऽपहृतगौरीगङ्केपि-बही या देहस्य-शरीरस्य शोभा तया अपहृतो गौर्याः-पार्वत्या गर्वो-अहङ्कारो येन स तस्मिन् एतादृशेपि अन्तःपुरे द्वे देव्यो विशेषतः सौभाग्यवत्यौ स्त इत्यर्थः॥४६॥ ते द्वे एव नामत आह-तयोर्मध्ये एका सौभाग्यसुन्दरी नामा द्वितीया च रूपसुन्दरी नामा, तत्राद्या कीदृशी?-सौभाग्यलडहदेहा-सौभाग्येन मनोहरो देहो यस्याः। सा तथा, द्वितीया रूपेण रतितुल्या ॥४७॥
Jain Education
For Private & Personel Use Only
w.jainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
पढमा माहेसरकुलसंभूया तेण मिच्छदिदित्ति । बीया सावगधूया तेणं सा सम्मदिवित्ति ॥ ४८ ॥ ताओ सरिसवयाओ, समसोहग्गाउ सरिसरूवाओ। सावत्तेवि हु पायं, परुप्परं पीतिकलियाओ ॥ ४९॥ नवरं ताणमणट्ठियधम्मसरूवं वियारयंताणं । दूरेण विसंवाओ, विसपीऊसेहि सारिच्छो ॥५०॥ ताओ अ रमंतीओ, नवनवलीलाहिं नरवरेण समं । थोवंतरंमि समए, दोवि सगन्भाउ जायाओ ॥ ५१॥
तत्र प्रथमा सौभाग्यसुन्दरी माहेश्वरकुले सम्भूता-उत्पन्नास्ति तेन कारणेन मिथ्या-विपरीता दृष्टियस्याः सा मिथ्यादृष्टिरिति आसीत्, द्वितीया श्रावकपुत्री अस्ति, तेन कारणेन सा रूपसुन्दरी समीचीना-सत्या दृष्टिर्यस्याः सा सम्यग्दृष्टिः इत्यासीत् ॥४८॥ ते द्वे राज्यौ कीदृशौ स्तः इत्याह-सदृशं वयो-यौवनावस्था ययोस्ते सदृशवयसौ पुनः सम-सदृशं सौभाग्यं ययोः ते समसौभाग्ये पुनः सदृशं रूपं सौन्दर्य ययोस्ते समरूपे पुनः सापत्नो न्याभावः सापत्नं तस्मिन् सापत्नपि सति हु इति-निश्चितं प्रायो-बाहुल्येन परस्परं प्रीत्या कलिते युक्ते-स्तः ॥ ४९ ॥ नवरं इति विशेषः स्वमनःस्थितधर्मस्वरूपं विचारयन्त्योस्तयोः द्वयोः राज्योः दूरेण-अत्यर्थ विसँव्वादो-विवाद आसीत्, कीदृशो विसँव्वादः!-विषपीयूषैः-विषामृतैः सदृक्षः परस्परविरुद्धत्वादिति भावः ॥५०॥ ते च द्वे अपि राज्यौ नरवरेण राज्ञा सम-साई नवनवलीलामिः-अपूर्वापूर्वक्रीडाभिः रममाणे-क्रीडन्त्यौ स्तोकश्चासावन्तर इति तस्मिन् समये-काले सगर्भ-गर्भवत्यौ जाते ॥५१॥
सि.सि.२
Jain Education in
For Private & Personel Use Only
elljainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
सिरिसिरि
समयंमि पसूयाओ, जायाओ कन्नगाउ दोहिंपि । नरनाहोवि सहरिसो, वडावणयं करावेई ॥५२॥
वालकहा। सोहग्गसुंदरी नंदणाइ सुरसुंदरित्ति वरनामं । बीयाइ मयणसुंदरि, नामं च ठवेइ नरनाहो ॥ ५३ ॥ समये समप्पियाओ, ताओ सिवधम्मजिणमयविऊणं । अज्झावयाण रन्ना, सिवभूतिसुबुद्धिनामाणं॥ ५४॥ सुरसुंदरी अ सिक्खइ, लिहियं गणियं च लक्खणं छंदं । कव्वमलंकारजुयं, तकं च पुराणसमिईओ॥ ५५ ॥ सिक्खेइ भरहसत्थं, गीयं नट्टं च जोइसतिगिच्छं। विजं मंतं तंतं, हरमेहलचित्तकम्माइं॥५६॥
द्वाभ्यामपि राज्ञीभ्यां समये-पूर्णकाले कन्यके जाते-प्रमूते नरनाथो-राजापि सहर्षः सन् वर्धापनकं कारयति ॥५२॥ नरनाथो-राजा सौभाग्यसुन्दर्या या नन्दान्दान नाम पुत्री तस्याः सुरसुन्दरीति वरं-प्रधानं नाम स्थापयति, च पुनः द्वितीयाया रूप्यसुन्दरीपुत्र्या मदनसुन्दरीति नाम स्थापयति ॥५३॥ समयेऽध्ययनकाले ते द्वे अपि कन्यके शिवधर्मजिनमतविदोःशिवधर्मजिनधर्मज्ञायकयोः शिवभूतिसुबुद्धिनाम्नोः अध्यापकयोः-पाठकयो राज्ञा समर्पिते अध्ययनार्थ दत्ते इत्यर्थः ॥५४॥ सुरसुन्दरी च प्रथमं लिखितं-लेखनकलां शिक्षति च पुनर्गणितं-गणनकलां शिक्षति, ततो वस्तूनां लक्षणं शिक्षति तथा छन्दशास्त्रं तथालङ्कारैर्युतं काव्यशास्त्रं तथा पुराणानि स्मृतिश्च शिक्षति ॥ ५५ ।। पुनर्भरतशास्त्रं-नाट्यशास्त्रं शिक्षति, तथा गीत-गानं | |च पुनर्नाटयं नर्तितं शिक्षति, तथा ज्योतिश्शास्त्र रोगचिकित्साशास्त्रं च शिक्षति, पुनर्विद्या मन्त्रं च शिक्षति, तथा हरमेखलचित्र-31 कर्माणि-कलाविशेषान् शिक्षति ।। ५६ ॥
sin Education in
For Private & Personel Use Only
Halww.jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
8-99368
अन्नाइंपि कुंडलविटलाइं करलाघवाइकम्माइं। सत्थाई सिक्खियाइं, तीइ चमुक्कारजणयाइं॥५७ ॥ सा कावि कला तं किंपि, कोसलं तं च नत्थि विन्नाणं । जं सिक्खियं न तीए, पन्नाअभिओगजोगेणं ॥५८॥ सविसेसं गीयाइसु, निउणा वीणाविणोयलीणा सा । सुरसुंदरी वियड्डा,-जाया पत्ता य तारुन्नं ॥ ५९ ॥ जारिसओ होइ गुरू, तारिसओ होइ सीसगुणजोगो। इत्तुच्चिय सा मिच्छ-दिट्टी उक्किटदप्पाअ॥६०॥ तह मयणसुंदरीवि हु, एया उ कलाओ लीलमित्तेण । सिक्खेइ विमलपन्ना, धन्ना विणएण संपन्ना ॥ ६१ ॥
तथा सुरसुन्दा अन्यान्यपि कुण्टलविण्टलानि-कार्मणवशीकरणादीनि शिक्षितानि, पुनः करलाघवादीनि-हस्तचापलादीनि कर्माणि-क्रियाविशेषाः शिक्षितानि, तथा अन्यान्यपि चमत्कारजनकानि-जनानां चित्तेषु चमत्कारोत्पादकानि शास्त्राणि शिक्षितानि ॥५७॥ सा कापि कला नास्ति तत् किमपि कौशल्यं-निपुणत्वं नास्ति, च पुनस्तत् विज्ञानं-चातुर्य नास्ति, यत्तया सुरसुन्दर्या न शिक्षितं, केनेत्याह-प्रज्ञा-बुद्धिरभियोगः-उद्यमस्तयोर्योगेन ॥५८॥ सविशेष गीतादिषु निपुणा-दक्षा पुनर्वीणाविनोदे लीना-मग्ना सा सुरसुन्दरी-विदग्धा छेका जाता तारुण्यंच-यौवनं प्राप्ता ॥५९॥ यादृशको गुरुर्भवति तादृशक एव प्रायः शिष्ये गुणयोगो-गुणसम्बन्धो भवति, इतः-अस्मात्कारणादेव सा सुरसुन्दरी मिथ्यादृष्टिः उत्कृष्टदा च आसीत् , मिथ्या दृष्टिर्यस्याःसा उत्कृष्टो दर्पो-मानो यस्याः सा इति समासः ॥६०॥ तथा मदनसुन्दरी अपि एता प्रागुक्ता लेखनाद्याः लीलामात्रेण शिक्षति, कीदृशी मदनसुन्दरी?-विमलानिर्मला प्रज्ञा-बुद्धिर्यस्याः सा विमलप्रज्ञा तथा धन्या-धर्मधनं लब्धी तथा विनयेन सम्पन्ना-युक्ता ॥ ६१ ।।
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ८ ॥
Jain Education
जिणमयनिउणेणज्झावरण सा मयणसुंदरीबाला । तह सिक्खविया जह जिणमयंमि कुसलत्तणं पत्ता ॥ ६२ ॥ एगा सत्ता दुविहो नओ य कालत्तयं गइचउक्कं । पंचेव अत्थिकाया, दव्वछक्कं च सत्त नया ॥ ६३ ॥ अदेव य कम्माई नवतत्ताइं च दसविहो धम्मो । एगारस पडिमाओ बारस वयाई गिहीणं च ॥ ६४ ॥ इच्चाइ वियाराचारसारकुसलत्तणं च संपत्ता | अन्ने सुहुमवियारेवि मुणइ सा निययनामं व ॥ ६५ ॥
जिनमतविषये निपुणेन अध्यापकेन - पाठकेन सा मदनसुन्दरीकन्या तथा शिक्षिता- शिक्षां ग्राहिता यथा जिनमते कुशलत्वं । | प्राप्ता ।। ६२ ।। सतो भावः सत्ताऽस्तित्वमित्यथः, सा सर्वेष्वपि पदार्थेषु एकैव वर्त्तते च पुनर्द्विविधो नयः द्रव्यपर्यायादिखरूपः तथा कालत्रयं गतिचतुष्कं पञ्चैव अस्तिकाया - धर्माधर्माकाशपुद्गलजीवस्वरूपाः सन्ति च पुनर्द्रव्याणां धर्मास्तिकायादीनां कालद्रव्ययुक्तानां पदकमस्ति तथा नैगमाद्याः सप्त नयाः सन्ति ॥ ६३ ॥ ज्ञानावरणीयादीनि अष्टैव कर्माणि सन्ति च पुनर्जीवादीनि नव तत्त्वानि सन्ति, तथा क्षान्त्यादिको दशविधो यतिधर्मो विद्यते, एकादश एकादश दर्शनाद्याः श्रावकप्रतिमाः सन्ति, च पुनर्गृहिणां स्थूलप्राणातिपातविरमणादीनि द्वादश व्रतानि सन्ति ॥ ६४ ॥ सा मदनसुन्दरी इत्यादयो ये विचाराचारयोः सारांरहस्यभूतपदार्थाः तेषु कुशलत्वं निपुणत्वं सम्प्राप्ता । च पुनः साऽन्यान् एतद्व्यतिरिक्तान् सूक्ष्म विचारानपि निजकनामवत् | मुणति जानाति ॥ ६५ ॥
बालकहा ।
॥ ८ ॥
jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
कम्माणं मूलुत्तरपयडीओ गणइ मुणइ कम्मठिइं । जाणइ कम्मविवागं, बंधोदयदीरणं संतं ॥ ६६ ॥ जीसे सो उज्झाओ, संतो दंतो जिइंदिओ धीरो । जिणमयरओ सुबुद्धी, सा कि नहु होइ तस्सीला ? ॥६॥ सयलकलागमकुसुला, निम्मलसम्मत्तसीलगुणकलिया । लज्जासज्जा सा मयणसुन्दरी जुव्वणं पत्ता॥ ६८ ॥ अन्नदिणे अभितरसहानिविट्टेण नरवरिंदेण । अज्झावयसहियाओ, अणाविआओ कुमारीओ ॥ ६९ ॥
अष्टौ मूलप्रकृती-पुनः सा कर्मणां मूलभेदान तथाष्टपञ्चाशदधिकशतमुत्तरप्रकृतीर्गणयति, तथा कर्मणां स्थिति त्रिंशत्कोटीकोटीसागरोपमादिकां जानाति, पुनः कर्मणां विपाकं शुभाशुभानुभवस्वरूपं जानाति, तथा कर्मणां बन्धोदयोदीरणया (णा) सत्ताखरूपं जानाति ॥ ६६ ॥ यस्याः सुबुद्धिर्नाम श्रावक उपाध्यायः-पाठकः सा मदनसुन्दरी तच्छीला-गुरुतुल्यस्वभावा किं नहि भवति? भवत्येवेत्यर्थः, कीदृशः स? इत्याह-शान्तः क्षमायुक्तः, तथा दान्तो मानसदमयुक्तः, पुनर्जितेन्द्रियस्तथा, धीरो-धैर्यवान् , बुद्धिमान् वा पुनर्जिनमते रक्तः ईदृशो यस्याः गुरुः सा तादृशगुणवती कथं न भवेत् ?, सा मदनसुन्दरी यौवनं प्राप्ता, कीदृशी सा? इत्याह-सकलकलागमेषु-समस्तकलाशास्त्रेषु कुशला-निपुणा पुनर्निर्मला ये सम्यक्त्वशीलगुणास्तैः कलिता-युक्ता तथा लजायां सज्जा-परिपूर्णा प्रगुणा इतियावत् एवंविधा मदनसुन्दरीकन्या बाल्यावस्थामतिक्रम्य यौवनावस्थां प्राप्तवतीत्यर्थः ॥ ६८ ॥ अन्यस्मिन् दिने अभ्यन्तरसभायां निविष्टेन-उपविष्टेन नरवरेन्द्रेन-राज्ञा अध्यापकाभ्यां सहिते द्वे अपि कुमार्यों आनायिते स्वपार्थे इति शेषः ।। ६९॥
Join Education
For Private
Personel Use Only
tainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
बालकहा।
विणओणयाउ ताओ, सरूवलावन्नखोहिअसहाओ । विणिवेसिआउ रन्ना, नेहेणं उभयपासेसु ॥ ७० ॥ हरिसवसेणं राया, तासिं बुद्धिपरिक्खणनिमित्तं । एगं देइ समस्सा-पयं दुविन्हंपि समकालं ॥ ७१॥ यथा"पुन्निहि लब्भइएहु,”तो तत्कालं अइचंचलाइ,अच्चंतगव्वगहिलाए।सुरसुंदरीइ भणियं,हुं हुं पूरेमि निसुणेह७२ यथा-धणजुव्वण सुवियढपण, रोगरहिअ निअ देहु । मण वल्लह मेलावडउ , पुन्निहि लब्भइ एहु ॥७३॥ तं सुणिय निवो तुदो, पसंसए साहू साहु उज्झाओ। जेणेसा सिक्खविया, परिसावि भणेइ सच्चमिणं ॥ ७४॥
विनयेन अवनते-नने तथा स्वरूपलावण्येन क्षोभिता-चमत्कार प्रापिता, सभायाभ्यां ते एवंविधे ते द्वे कन्ये राज्ञा स्नेहेन स्वस्य उभयोः पार्श्वयोः विनिवेशिते-स्थापिते उपवेशिते इतियावत् ।।७०॥ राजा हर्षवशेन तयोर्बुद्धिपरीक्षानिमित्तं ताभ्यां द्वाभ्यामपि कन्याभ्यां समकालं एक समस्यापदं ददाति ॥७१।। एतत् समस्यापदं राज्ञा दत्तं, ततस्तदनन्तरं तत्कालं सुरसुन्दर्या भणितं, अहो अहं एतां समस्यां पूरयामि, यूयं शृणुत, कीदृश्या सुरसुन्दर्या-अतिचञ्चलयाअतिशयेन चपलया पुनरत्यन्त गघेणग्रथिलया ॥ ७२ ॥ धनयौवनं सुविदग्धत्वं छेकत्वमित्यर्थः तथा रोगरहितो निजदेहः-खशरीरं तथा मनसो वल्लभः प्रियो यः पुरुषादिस्तेन सार्द्ध | मेलः-सम्बन्धः एतद्वस्तुवृन्दं पुण्यैर्लभ्यते ।। ७३ ॥ तब सुरसुन्दरीवाक्यं श्रुत्वा नृपो-राजा तुष्टः सन् प्रशंसते-इत्थं प्रशंसां करोति स, कथमित्याह-उपाध्यायोऽस्याः पाठको गुरुः साधुः-समीचीन इत्यर्थः, येनैषा पुत्री इत्थं शिक्षिता-पाठिता, तदा पर्षदपि भणतिहे महाराज! इदं सत्यं-अत्र किमपि मृषा नास्तीत्यर्थः ॥ ७४ ॥
कन्याभ्यां समकालं एक समस्यशित-स्थापिते उपवेशिते इतियावत्र प्रापिता, सभायाभ्यां ते एवंविध
Jain Education Idea
Page #27
--------------------------------------------------------------------------
________________
तो रन्ना आइछा, मयणा वि हु पूरए समस्सं तं । जिणवयणरया संता दंता ससहावसारिच्छं ॥ ७५ ॥ यथा-विणयविवेयपसण्णमणु सीलसुनिम्मलदेहु । परमप्पहमेलावडउ, पुण्णेहि लब्भइ एहु ॥ ७६ ॥ तो तीए उवझाओ, मायावि अ हरिसिआ न उण सेसा । जेण तत्तोवएसो न कुणइ हरिसं कुदिट्ठीणं ॥ ७७ ॥ | इओ अ-कुरुजंगलंमि देसे, संखपुरीनाम पुरवरी अत्थि । जा पच्छा विक्खाया, जाया अहिछत्तनामेणं ॥ ७८ ॥
ततो राज्ञा आदिष्टाअनुज्ञाता सती मदनसुन्दर्यपि तां समस्यां पूरयति, कीदृशी मदनसुन्दरी?-जिनवचनेषु रता-रक्ता पुनः शान्ता-उपशमयुक्ता तथा दान्ता-इन्द्रियादिदमवती कीदृशीं समस्यां -स्वस्वभावेन सदृक्षा-सदृशीम् ।। ७५ ॥ विनयःपूज्यादिषु वन्दननमस्कारादिरूपः विवेको वस्तूनां भेदपरिज्ञानं सदसद्विवेचनमित्यर्थः, तथा शीलेन-ब्रह्मचर्येण सुनिर्मल-: त्युज्ज्वलो देहः, तथा परमउत्कृष्टः पन्था-मार्गः परमपथः मोक्षमार्ग इत्यर्थः तेन सह मेल;-सम्बन्धः एतद्वस्तुवृन्दं पुण्यैलभ्यते ॥७६॥ ततस्तदनन्तरं तस्या मदनसुन्दर्या उपाध्यायो-हर्षितः-स्तुष्टश्च पुनर्मातापि हर्षिता न पुनः शेषा राजादयो लोकाः ते हर्ष न प्राप्ता इत्यर्थः, कुतइत्याह-येन कारणेन त चोपदेशः कुदृष्टीनां मिथ्यात्विलोकानां हर्ष न करोति, अयं भावः तस्या वाक्यं तत्त्वोपदेशरूपं राजादयस्तु कुदृष्टयः तेन तत् श्रुत्वा ते हर्ष न प्राप्ता इति, उक्तं च-गुणिनि गुणज्ञो रमतेइत्यादि ।।७७|| इतश्च अतः परं यज्जातं तदाह-कुरुजङ्गलदेशे शङ्कपुरीनाम प्रधान री आस्ति, या पुरी पश्चात्-कियत्कालानन्तरं अहिच्छत्रानाम्ना विख्याता-प्रसिद्धा जाता ॥७८ ॥
Jan Education
SON
jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १० ॥
Jain Education
तत्थत्थि महीपालो कालो इव वेरिआण दमिआरी । पइवरिसं सो गच्छइ, उज्जेणिनिवस्स सेवाए ॥ ७९ ॥ अन्नदिणे तप्पुत्तो, अरिदमनो नाम तारतारुन्नो । संपत्तो पिअठाणे, उज्जेणि रायसेवाए ॥ ८० ॥ तं च निवपणमणत्थं, समागयं तत्थ दिव्वरूरधरं । सुरसुंदरी निरिक्खइ, तिक्खकडक्खेहि ताडंती ॥ ८१ ॥ तत्थेव थिरनिवेसिअदिदी दिना निवेण सा बाला । भणिया य कहसु वच्छे ! तुज्झ वरो केरिसो होउ ? ॥ ८२ ॥ तो तीए हिडाए, घिडाए मुक्कलोअलज्जाए । भणियं तायपसाया, जइ लब्भइ मग्गियं कहवि ॥ ८३ ॥
तत्र तस्यां नगी वैरिणां काल इव-कालसदृशो दमितारिर्नाम महीपालो राजाऽस्ति, स राजा वर्ष वर्ष प्रति प्रतिवर्ष उज्ज यिन्या नगर्य्या:- उज्जयिन्या नगर्य्या नृपस्य - राज्ञः सेवायै सेवार्थं गच्छति ॥ ७९ ॥ अन्यस्मिन् दिने तत्पुत्रो अरिदमनो नाम | कुमारो राज्ञः सेवार्थं पितृस्थाने स्वयं उज्जयिनीं सम्प्राप्तः कीदृशो अरिदमनः ? - तारम् उद्भटं तारुण्यं यौवनं यस्य स तारत रुण्यः ॥ ८० ॥ तदा नृपस्य प्रणमनार्थ नमस्कारार्थं तत्र समागतं दिव्यरूपधरं - अद्भुतसौन्दर्यधारकं तं अरिदमनकुमारं सुरसुन्दरी नृपकन्या तीक्ष्णैः | कटाक्षः - नेत्रप्रान्तैस्ताडयंती निरीक्षते - विलोकयतीति ॥ ८१ ॥ तत्र - तस्मिन्नेव कुमारेस्थिरं - निश्चलं यथा स्यात्तथा निवेशिता स्थापित दृष्टिर्यया सा एवंविधा सा सुन्दरी-वाला नृपेण दृष्टा भणिता उक्ता च हे वत्से ! त्वं कथयस्व तव वरो भर्त्ता कीदृशो भवतु ? ॥८२॥ ततः - तदनन्तरं हृष्टया हर्षं प्राप्तया पुनर्दृष्टया धृष्टत्वयुक्तया तथा मुक्ता लोकलज्जा यया सा तया मुक्तलोकलज्जाया तया सुरसुन्दर्या भणितं -उक्तम्, किमुक्तमित्याह - तातस्य पितुः प्रसादात् यदि कथमपि मार्गितं लभ्यते ॥ ८३ ॥
वालकहा ।
॥ १०॥
v.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
ता सव्वकलाकुसलो, तरुणोवररूवपुण्णलायन्नो। एरिसओ होउ वरो, अहवा ताओचिअ पमाणं ॥ ८४ ॥ जेणं ताय तुम चिय, सेवयजणमणसमीहियत्थाणं । पूरणपवणो दीससि, पच्चक्खो कप्परूक्खव्व ॥८५॥ तो तुट्टो नरनाहो, दिटिनिवेसेण नायतीइमणा । पभणेइ होउ वच्छे ! एसऽरिदमणो वरो तुज्झ ॥ ८६ ॥ तो सयलसभालोओ, पभणइ नरनाह! एस संजोगो । अइसोहणोऽहिवल्लीपूगतरूणं व निब्भतं ॥ ८७ ॥
अह मयणसुंदरीवि हु, रन्ना नेहेण पुच्छिया वच्छे !। केरिसओ तुज्झ वरो, कीरउ ? मह कहसु अविलंबं ॥८॥ का तर्हि सर्वकलासु कुशलःचतुरः पुनस्तरुणो यौवनवयःस्थस्तथा वररूपेण-प्रधानाकृत्या पुण्यं पवित्रं लावण्यं सौन्दर्य यस्य स वर-19
ईष्टको योऽयं पुमान् पुरोवर्ती स वरो भवतु, अथवा तात एव प्रमाणं तातोयं ददाति स एव वरोस्तु इत्यर्थः ॥८४॥ अथ सा निजेष्टसिद्धयर्थ । पितरं स्तौति, हे तात! येन कारणेन त्वमेव सेवकजनस्य मनःसमीहितार्थानां-मनोवास्छितकार्याणां पूरणे प्रवणः-स्तत्परो दृश्यसे, क इव ?-प्रत्यक्षः कल्यवृक्ष इव ॥८५॥ ततो नरनाथो राजा तद्वचनश्रवणात्तुष्टः सन् प्रभणति वक्ति, किं-वक्ति ? इत्याह-हे वत्से । एषोऽ रिदमनः कुमारः तव वरोऽस्तु, कीदृशो नरनाथः?-दृष्टिनिवेशेन-कुमारे दृष्टिस्थापनेन ज्ञातं तस्या मनो येन सः॥८६॥ततः सकल:समस्तः सभालोकः प्रभणति-हे नरनाथ ! एषोऽनयोः संयोगो निर्धान्त-निस्सन्देहं अतिशोभनः सञ्जात इति शेषः, कयोरिव-अहिवल्ली पूगतर्वोरिव-नागवल्लीकुमुकवृक्षयोरिख यथा तयोः संयोगो अतिशोभनोस्ति तथाऽनयोरपीत्यर्थः ॥ ८७ ॥ अथानन्तरं राज्ञा मदनसुन्दर्यपि स्नेहेन पृष्टा-हे वत्से ! तव कीदृशको वरोभर्ता मया क्रियतां ? ममाग्रेविलम्ब यथास्यात्तथाशीघ्रमित्यर्थः कथयस्व ॥८८॥
Jain Education
Sirjainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ११ ॥
Jain Education In
" सा पुण जिणवयणवियारसारसंजणियनिम्मलविवेआ। लज्जागुणिक्कसज्जा, अहोमुही जा न जंपेइ ॥ ८९ ॥ ताव नरिंदेण पुणो, पुट्ठा सा भणइ ईसि हसिऊणं । ताय ! विवेयसमेओ, मं पुच्छसि तंसि किमत्तं ॥ ९० ॥ जेण कुलबालिआओ, न कहंति हवेउ एस मज्झ वरो । जो किर पिऊहिं दिन्नो, सो चेव पमाणियव्वुत्ति ॥ ९१ ॥ अम्मापिउणोवि निमित्तमित्तमेवेह वरपयामि । पायं पुव्वनिबद्धो, संबंधो होइ जीवाणं ॥ ९२ ॥
जं जेण जया जारिसमुवज्जियं होइ कम्म सुहमसुहं । तं तारिसं तया से, संपज्जइ दोरियनिबद्धं ॥ ९३ ॥
जिनवचनानां यो विचारसारस्तेन सञ्जनितः समुत्पादितो निर्मलो विवेको यस्याः सात एव लज्जागुणे एकसज्जा अद्वितीयतत्परा सा पुनर्मदनसुन्दरी अधोमुखी सती यावन्न (नुत्तरं ददाति ॥ ८९ ॥ तावन्नरेन्द्रेण पुनः पृष्टा सा ईषद्धसित्वा भणति, राजानं प्रति कथयति-हे तात! त्वं विवेकसमेतो-विवेकयुक्तोऽसि मां प्रति अयुक्तं किं पृच्छसि ? विवेककलितस्य भवतो मां प्रति एतत्प्रच्छनम| युक्तमिति भावः ।। ९० ।। कुत इत्याह-येन कारणेन कुलबालिकाः सुकुलोत्पन्नाः कन्याः एवं न कथयन्ति मम एष वरो भवतु, किन्तु यः किल मातापितृभ्यां दत्तः स एव वरः प्रमाणयितव्यः प्रमाणीकर्त्तव्यः ॥ ९१ ॥ इह संसारे वरप्रदाने-कन्याया भर्तृप्रदानविषये मातापितरावपि निमित्तमात्रमेव न पुनस्तात्त्विककारणमिति भावः, प्रायो- बाहुल्येन जीवानां पूर्वस्मिन् भवे निबद्धो रचितः सम्बन्धो न भवति, प्रायः येन सह सम्बन्धो रचितो भवेत् तेनैव सह इह सम्बन्धो भवतीत्यर्थः ॥ ९२ ॥ येन प्राणिना यदा यस्मिन् काले यत्- यादृशं शुभमशुभं कर्म उपाज्जितं भवति तस्य प्राणिनस्तदा तस्मिन्काले तत्तादृशं कर्म सम्पद्यते - उदयमायाति कीदृशं तत् ? | दोरिकयानिबद्धमिव दोरिकानिबद्धम् ॥ ९३ ॥
*****
वालकहा ।
॥ ११ ॥
jainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
जा कन्ना बहुपुन्ना, दिन्ना कुकुलेवि सा हवइ सुहिया । जा होइ हीणपुन्ना, सुकुले दिन्नावि सा दुहिया ॥९॥ ता ताय ! नायतत्तस्स, तुज्झनो जुज्जए इमो गव्वो। जं मज्झ कयपसयापसायओ सुहदुहे लोए ॥९५॥ जो होइ पुन्नबलिओ, तस्स तुमं ताय ! लहु पसीएसि । जो पुण पुण्णविहूणो, तस्स तुमं नो पसीएसि ॥ ९६ ॥ भवियव्वया सहावो, दवाइया सहाइणो वावि । पायं पुव्वोवज्जियकम्माणुगया फलं दिति ॥ ९७ ॥ तो दुम्मिओय राया, भणेइ रे तंसि मह पसाएण । वत्थालंकाराइ, पहिरंती कीसिमं भणसि ? ॥९८॥
या कन्या बहुपुण्या भवेत्, सा कुकुले-दरिद्रादिगृहे दत्तापि सुखिता-सुखिनी भवति, या तु हीनपुण्या भवति सा सुकुलेपि दत्ता दुःखिता भवति।।९४॥तस्मात्कारणात् हे तात ! ज्ञातं तत्त्वं येन स ज्ञाततत्त्वः तस्य तत्त्वज्ञस्य त गर्वो न युज्यते, यन्मम कृतप्रसादाप्रसादतो लोके सुखदुःखे भवतः, मत्कृतप्रसादतः सुखं मत्कृतात्प्रसादतो दुःखं भवतीत्यर्थः अयं गर्वस्तव न युक्तः।।९५ ॥ यः पुमान् पुण्यबलिकः-पुण्येन बलवान् भवति, तस्योपरि हे तात ! त्वं लघु-शीघ्रं प्रसीदसि-प्रसन्नो भवसि, यः पुनः पुण्यहीनो भवेत् तस्योपरि त्वं न प्रसीदसि ॥९६॥ भवितव्यता १ स्वभावो२ वा पुनद्रव्याद्या-द्रव्यक्षेत्रकालभावादयः साहाय्यकारिणोपि पूर्वस्मिन् भवे उपार्जितानि यानि कर्माणि तानि अनुगताः-तत्सम्मिलिता एव फलं ददति, न तु तद्वयतिरिक्ताः ॥ ९७ ।। ततश्च-तद्वचनश्रवणानन्तरं च राजा दुर्मनस्की भूतः सन् भणति, पुत्री प्रति कथयति, रे! त्वं मत्प्रसादेन वस्त्रालङ्कारादि |-विविधाद्भुतनेपथ्याभूषणादि परिधानासि, इदं प्रागुक्तं, पुनः कथं भणसि? ॥ ९८ ॥
Jain Education
For Private Personel Use Only
jainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
सिरिसिरि-
वालकहा।
॥१२॥
हसिऊण भणइ मयणा, कयसुकयवसेण तुज्झ गेहमि । उप्पन्ना ताय! अहं, तेणं माणेमि सुक्खाइं॥९॥ पुवकयं सुकयं चिअ, जीवाणं सुक्खकारणं होइ । दुकयं च कयं दुक्खाण, कारणं होइ निब्मतं ॥ १० ॥ न सुरासुरेहिं, नो नरवरेहिं, नो बुद्धिबलसमिद्धेहिं । कहवि खलिज्जइ इंतो, सुहासुहो कम्पपरिणामो ॥१०॥ तो रुट्टो नरनाहो, अहो अहो अप्पपुन्निआ एसा । मझ कयं किंपि गुणं, नो मन्नइ दुव्वियट्ठाय ॥ १०२॥
तदा मदनसुन्दरी हसित्वा भणति, हे तात कृतसुकृतवशेन प्राग्भवोपार्जित पुण्यबलात् अहं तव गृहे उत्पन्नास्मि तेन सुखानि मानयामि अनुभवामि ॥ ९९ ॥ हे तात जीवानां पुर्वकृतं प्राग्भवोपार्जितं सुकृतं पुण्यमेव सुखस्य कारणं हेतुर्भवति, च पुनः दुष्कृतं पापं प्राग्भवेकृतं सत निभ्रान्तं निस्सन्देहं दुःखानां कारणं भवति ॥ १०० ॥ इन्तोति आयन् उदयमागच्छन् शुभाशुभः कर्मणां परिणामः कथमपि केनापि प्रकारेण सुरासुरैर्देवदानवैर्न स्खल्यते, न निराक्रियते नो नरवरै भूपतिभिः स्वल्यते, न पुनर्बुद्धिबलसमृद्धैः स्खलति, बुद्धिसमृद्धाः महाबुद्धयोबलसमृद्धाः महाबलवन्तस्तैरपि न दूरीक्रियते इत्यर्थः ॥ १०१ ॥ ततस्तद्वचनश्रवणानन्तरं नरनाथो राजा रुष्टः कुपितः सन् इत्युवाचेति शेषः, अहो अहो लोका एषा कन्या अल्पपुण्यिका हीनपुण्या च पुनर्दुर्विदग्धा चातुर्य्यरहितास्ति, अतएव मत्कृतं किमपि गुणं न मन्यते ॥ १०२॥
१ दूरीक्रियते ।
Jan Education
ellonal
For Private Personal use only
Page #33
--------------------------------------------------------------------------
________________
सि. सि. ३
Jain Education
******
| पभणेइ सहालोओ, सामिय ! किमियं मुणेइ मुद्धमई ? । तं चैव कप्परुक्खो, तुट्टो रुट्को कयंतो य ॥ १०३ ॥ मयणा भणेइ धिद्धी, धणलवमित्तत्थिणो इमे सव्वे । जाणंतावि हु अलिअं, मुहप्पियं चेव जंपंति ॥ १०४ ॥ जइ ताय ! तुह पसाया, सेवयलोआ हवंति सव्वेवि । सुहिया ता समसेवानिरया किं दुक्खिया एगे ? ॥ १०५ ॥ तम्हा जो तुम्हाणं, रुच्चइ सो ताय ! मज्झ होउ वरो । जइ अस्थि मज्झ पुन्नं, ता होही निग्गुणोवि गुणी ॥१०६॥ | जइ पुण पुन्नविहीणा, ताय ! अहं ताव सुंदरोवि वरो । होही असुंदरुच्चिय, नूणं मह कम्मदोसेणं ॥ १०७॥
अथ समालोकः प्रभणति कथयति स्म, हे स्वामिन् - इयं मुग्धमतिर्मूढबुद्धिर्वाला किं जानाति ?, त्वमेव तुष्टः सन् कल्पवृक्षोऽसि वांछितार्थदायकत्वात् च पुनः रुष्टः सन् कृतान्तो यमतुल्योऽसि सद्योनिग्रहकरणात् ॥ १०३ ॥ एतत्सभालोकवचः श्रुत्वा मदनसुन्दरी भणति, एतान् धिग् धिग् अस्तु इमे सर्वे लोका धनस्य लवमात्रं अर्थयन्तेऽभिलषन्तीत्येवं शीला धनलवमात्रार्थिनः जानन्तोऽपि |हु निश्चितम् अलीकं - मिथ्यावचनं मुखप्रियं-मुखमिष्टमेव जल्पन्ति ॥ १०४ ॥ हे तात ! यदि तव प्रसादात् सर्वेऽपि सेवकलोकाः सुखिनो भवन्ति तत्तर्हि समा-तुल्या या सेवा तस्यां निरता - तत्परा एके केचित्सेवकलोका दुःखिताः कथं ; ? सर्वेऽपि सुखिन एव युज्यन्ते इति भावः ।। १०५ ।। तस्मात् हे तात ! यो युष्मभ्यं रोचते स एव मम वरो भवतु, यदि मम पुण्यमस्ति तर्हि भवद्दत्तो | निर्गुणोऽपि वरो गुणी-गुणवान् भविष्यति ॥ १०६ ॥ यदि पुनर्हे तात ! अहं पुण्यविहीनाऽस्मि तर्हि सुन्दरोऽपि वरो नूनं निश्चितं मम | कर्मदोषेण मदीयदुष्कर्मदोषात् असुन्दर एव भविष्यति ।। १०७ ।।
w.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
सिरिसिरि- ॐ तो गाढयरं राया, रुढो चिंतेइ दुब्वियङ्काए । एयाइ कओ लहुओ, अहं तओ वेरिणी एसा ॥ १०८ ॥ ॐ रोसेण वियडभिउडीभीसणवयणं पलोइऊण निवं । दक्खो भणेइ मंती, सामिय ! रइवाडियासमओ ॥ १०९॥ रोसेण धमधमंतो, नरनाहो तुरयरयणमारूढो । सामंतमंतिसहिओ, विणिग्गओ रायवाडीए ॥ ११० ॥ जाव पुराओ बाहिं, निग्गच्छइ नरवरो सपरिवारो । ता पुरओ जणवंदं, पिच्छइ साडंबरमियंतं ॥ १११ ॥ तो विम्हिएण रन्ना, पुढो मंती स नायवृत्तंतो । विन्नवइ देव निसुणह, कहेमि जणवंदपरमत्थं ॥ ११२ ॥
॥ १३ ॥
ततस्तदनन्तरं राजा गाढतरं - अत्यर्थं रुष्टः सन् चिन्तयति, किं चिन्तयतीत्याह - दुर्विदग्धया - अज्ञानवत्या एतया पुत्र्याऽहं लघुकः कृतस्ततस्तस्मात्कारणात् एषा मम वैरिणी वर्त्तते नतु पुत्रीतिभावः ।। १०८ ।। रोषेण - कोपेन विकटा - विकराला या भृकुटी तया भीषणं भयानकं वदनं मुखं यस्य स तं तथाविधं नृपं प्रलोक्य- दृष्टा दक्षचतुरो मन्त्री भणति, स्वामिन् ॐ राजवाटिकागमनसमयो वर्त्तते ॥ १०९ ॥ तदा रोषेण धमधमायमानो नरनाथः तुरगरत्नं-प्रवराचं आरूढः सामन्तैर्मन्त्रिभिश्व ॐ सहितः सन् राजवाटिकायां निर्गतः ॥ ११० ॥ यावन्नरवरो - राजा सपरिवारः - परिवारसहितः पुराद्धहिर्निर्गच्छति,
तावत् पुरतोऽग्रतः साडम्बरं - आडम्बरसहितं आयान्तं जनवृन्दं - मनुष्यसमूहं प्रेक्षते - पश्यति ॥ १११ ॥ ततो ज्ञातो वृत्तान्तो ॐ येन स ज्ञातवृत्तान्तः स मन्त्री अमात्यो विस्मितेन राज्ञा पृष्टः सन् विज्ञपयति, हे देव ! हे महाराज ! यूयं निशृणुत अहं जनवृन्दस्य | परमार्थ - भावार्थं कथयामि ।। ११२ ।।
Jain Educational
वालकहा ।
॥ १३ ॥
sww.jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
सामिय ! सरूवपुरिसा, सत्तसया नववया ससोंडीरा । दुटकुद्राभिभूया, सव्वे एगत्थ संमिलिया ॥ ११३ ।। एगोय ताण बालो, मिलिओ उंबरयवाहिगहियंगो। सो तेहिं परिगहिओ, उंबरराणुत्ति कयनामो ॥११४॥ वरवेसरिमारूढो, तयदोसी छत्तधारओ तस्स । गयनासा चमरधरा, घिणिघिणिसदा य अग्गपहा ॥ ११५॥ गयकन्ना घंटकरा, मंडलवइ अंगरक्खगा तस्स । ददुल थइआइत्तो, गलीअंगुलि नामओ मंती ॥ ११६ ॥
हे खामिन् ! सप्त शतानि-सप्तशतसङ्ख्याका नवं वयो येषां ते नववयसो युवान इत्यर्थः, सशौण्डीर्याः-पराक्रमवन्तः सरूपा-रूपवन्तः पुरुषा दुष्टकुष्ठरोगेण अभिभूताः-पीडिताः एते सर्वे एकत्र सम्मिलिताः सन्ति ॥ ११३ ॥ च पुनस्तेषां कुष्टिपुरुषाणां एको बालो मिलितोऽस्ति, कीदृशो बालः?-उम्बरकव्याधिना-कुष्ठरोगविशेषेण गृहीतमङ्गं यस्य स तथोक्तः स बालस्तैः कुष्ठिपुरुषैः परिगृहीतः-सगृहीतः कीदृशः?-उम्बरराणउ-इति कृतं नाम यस्य स तथोक्तः ।। ११४ ॥ |स बालो वरां-प्रधानां वेसरीमश्वतरी आरूढोऽस्ति, त्वग्दोषी-श्वेतकुष्ठी पुमान् तस्य उम्बरराजस्य छत्रधारकोऽस्ति, गतनासौ गलितनासिकौ पुरुषो चामरधरौ स्तः, तथा रोगवशात् घिणि घिणि इत्येवंशब्दो येषां ते एवंविधा नराः तस्याग्रपथाः सन्ति अग्रे पन्था येषां ते अग्रगामिन इत्यर्थः ॥११५।। गतौ-गलितौ कौँ येषां ते एवंविधा नराः तस्य घण्टाकरा घण्टावादिनः सन्तीत्यर्थः, |रक्तमण्डलरोगवन्तः पुरुषास्तस्य अङ्गरक्षकाः सन्ति, (दहुल)त्ति दद्ररोगी पुमान् "थइयाइत्तोति" स्थगीधरस्ताम्बूलधरोऽस्तीत्यर्थः, तथा-गलितागुलिनामको मन्त्री अस्ति ॥११६ ॥
Jain Educat
i onal
For Private & Personel Use Only
a
rww.jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
सिरिसिरि
|वालकहा।
॥१४॥
केवि पसूइयवाया, कच्छादब्भेहिं केवि विकराला । केवि विउंचिअपामासमन्निया सेवगा तस्स ॥ ११७ ॥ एवं सो कुटिअपेडएण परिवेढिओ महीवीढे । रायकुलेसु भमंतो, पंजिअदाणं पगिण्हेइ ॥ ११८ ॥ सो एसो आगच्छइ, नरवर ! आडंबरेण संजुत्तो । ता मग्गमिणं मुत्तुं, गच्छह अन्नं दिसं तुब्भे ॥ ११९॥ तो वलिओ नरनाहो, अन्नाइ दिसाइ जाव ताव पुरो। तो पेडयंपि तीए, दिसाइ वलियं तुरिअ तुरितं ॥१२॥ राया भणेइ मंति, पुरओ गंतूणिमे निवारेसु । मुहमग्गियपि दाउं, जेणेसिं दंसणं न सुहं ॥ १२१॥ । तस्य उम्बरराजस्य केपि सेवकाः प्रमूतिकवातरोगयुक्ताः सन्ति, केऽपि कच्छुदर्भभि-विकरालाः सन्ति, केपि विचर्चिकापामासमन्विताः सन्ति, विचर्चिकाजातीया या पामा तया सँयुक्ताः सन्तीत्यर्थः ॥ ११७ ॥ एवममुना प्रकारेण| स उम्बरराजः कुष्ठिकानां पेटकेन-समूहेन परिवेष्टितः-समन्तात्परिवृतो महीपीठे-पृथ्वीतले भ्रमन् राजकुलेषु-नृपाणां गृहेषु 'पञ्जियत्ति' मुखमार्गितं दानं प्रगृह्णाति ॥ ११८ ॥ हे नरवर ! हे महाराज! स एष उम्बरराज आडम्बरेण सँयुक्त आगच्छति, तत्तस्मादिमं मार्ग मुक्त्वा त्यक्त्वा यूयं अन्यां दिशं गच्छत ॥ ११९ ॥ ततो नरनाथो-राजा यावदन्यस्यां दिशि वलितस्तावत्पुरोग्रे ततः कुष्ठिपेटकमपि त्वरितं त्वरितं तस्यां दिशि वलितम् ।। १२० ॥ तदा राजा मन्त्रिणं प्रति भणति, त्वं पुरतो-अग्रतो गत्वा इमान् निवारयस्ख, किं कृत्वा ?-मुखमागितमपि दत्त्वा येन कारणेन एषां कुष्ठिनां दर्शनं शुभं नास्ति ॥१२१॥
॥१४॥
Jan Education
ional
For Private
Personel Use Only
jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
जा तं करेइ मंती, गलिअंगुलिनामओ दुयं ताव । नरवर पुरओ ठाउं, एवं भणिउं समादत्तो ॥ १२२ ॥ सामिअ ! अम्हाण पहू, उंबरनामेण राणओ एसो । सव्वत्थ वि मन्निज्जइ, गरुएहिं दाणमाणेहिं ॥ १२३ ॥ तेणऽम्हाणं धणकणयचीरपमुहेहिं कीरइ न किंपि । एतस्स पसायेणं, अम्हे सव्वेवि अइसुहिणो ॥ १२४ ॥ किंच - एगो नाह ! समत्थि, अम्ह मणचिंतिओ विअप्पुत्ति । जइ लहइ राणओ राणियंति ता सुंदरं होइ ॥ १२५॥ | ता नरनाह ! पसायं, काऊणं देहि कन्नगं एगं । अवरेण कणगकप्पडदाणेणं तुम्ह पज्जत्तं ॥ १२६ ॥
यावत्तन्नृपभणितं वचनं मन्त्री करोति, तावद्गलिताङ्गुलिनामको मन्त्री द्रुतं शीघ्रं नरवरस्य - राज्ञः पुरतोऽग्रतः स्थित्वा एवं भणितुं कथयितुं समारब्धः - प्रारम्भं कृतवान् ।। १२२ ।। हे स्वामिन्! एषोऽस्माकं प्रभुः - स्वामी उम्बरनाम्ना राजा सर्व्वत्रापि गुरुकैर्महद्भिदनमानैर्मान्यते - नृपादिभिः सत्क्रियते इत्यर्थः ॥ १२३ ॥ तेन कारणेन अस्माभिर्धनकनकचीरप्रमुखैः किमपि न क्रियते, धनस्वर्णवस्त्रादिभिरस्माकं किमपि कार्य नास्तीत्यर्थः, एतस्य- उम्बरराज्ञः प्रसादेन सर्वेऽपि अतिशयेन सुखिनः स्मः ॥ १२४ ॥ परं हे नाथ ! एकोऽस्माकं मनश्चिन्तित इत्येवंस्वरूपो विकल्पोविचारोऽस्ति, यदि अस्माकं राजा इत्येवंस्वरूपां स्वोचितामित्यर्थः, राज्ञीं लभते तत्तर्हि सुन्दरं भवति - शोभनं स्यात् ॥ १२५ ॥ तत्तस्मात् हे नरनाथ ! हे राजन् ! प्रसादं कृत्वा एकां कन्यकां देहि अपरेण - अन्येन युष्माकं कनकवस्त्रादिदानेन पर्याप्तं - सृतं अपरेण नास्माकं कार्यमित्यर्थः ॥ १२६ ॥
वयं
Jain Education ional
ww.jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १५ ॥
Jain Education
तो भइ रायमंती, अहो अजुत्तं विमग्गिअं तुमए । को देइ नियं धूयं, कुट्टकिलिस जाणतो ? ॥ १२७ ॥ गलिअंगुलिणा भणियं, अम्हेहिं सुया निवस्सिमा कित्ती । जं किर मालवराया, करेइ नो पत्थणाभंगं ॥ १२८ ॥ तो सा निम्मलकित्ती, हारिज्जउ अज्ज नरवरिंदस्स । अहवा दिज्जउ काविहु, धूया कुकुलेवि संभूया ॥ १२९ ॥ | पभणेइ नरवरिंदो, दाहिस्सइ तुम्ह कन्नगा एगा । को किर हारइ कित्ति, इत्तियमित्तेण कज्जेण ? ॥ १३० ॥ चिंतेइ मणे राया, कोवानलजलियनिम्मलविवेगो । नियधूयं अरिभूयं तं दाहिस्सामि एयस्स ॥ १३१ ॥
ततो राजमन्त्री भणति, अहो ! त्वयाऽयुक्तं विमार्गितं कुष्ठरोगेण क्लिष्टाय -क्लेशयुक्ताय पुरुषाय जानन् सन् कः पुमान् निजां पुत्रीं ददाति ? अपि तु न कोऽपि ददातीत्यर्थः ॥ १२७ ॥ एतन्नृपमन्त्रिवचः श्रुत्वा गलिताङ्गुलिमन्त्रिणा भणितम् - अस्माभिर्नृपस्य इयं कीर्तिः श्रुताऽभूत् यत् किल मालवदेशस्य राजा प्रार्थनाभङ्गं न करोति यः कोऽपि यद्वस्तु याचते तस्मै ददातीत्यर्थः ॥ १२८ ॥ ततस्तस्मात्कारणात् अद्य नरवरेन्द्रस्य सा निर्मलकीर्तिहर्य - ताम्, अथवा कापि कुकुलेऽपि सम्भूता - कुत्सितकुलेऽप्युत्पन्ना कन्या दीयताम् ।। १२९ ॥ तदा नरवरेन्द्रो राजा प्रभणति - कथयति स्म युष्मभ्यं एका कन्यकाऽस्माभिर्दास्यते, किल निश्चितं एतावन्मात्रेण कार्येण कः स्वकीयां कीर्त्ति हारयति ? ।। १३० ।। | कोपानलेन - क्रोधाग्निना ज्वलितो निर्म्मलो विवेको यस्य स एवंविधः सन् राजा मनसि चिन्तयति, किमित्याह-अहं तां अरिभूतांशत्रुतुल्यां निजकन्यां एतस्मै कुष्ठिने दास्यामि ॥ १३१ ॥
वालकहा ।
॥ १५॥
w.jainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
Jain Educat
सहसा वलिऊण तओ, नियआवासंमि आगओ राया । बुल्लावइ तं मयणासुंदरिनामं नियं धूयं ॥ १३२ ॥ हुं अज्जवि जइ मन्नसि, मज्झ पसायरस संभवं सुक्खं । ता उत्तमं वरं ते, परिणाविय देमि भूरि धणं ॥ १३३ ॥ | जइ पुण नियकम्मं चिय, मन्नसि ता तुज्झ कम्मणाणीओ । एसो कुडिअराणो, होउ वरो किं वियप्पेण ? ॥ १३४॥ | हसिऊण भणइ बाला, आणीओ मज्झ कम्मणा जो उ । सो चेव मह पमाणं, राओ वा रंकजाओ वा ॥ १३५ ॥ कोवंधेणं रन्ना, सो उंबरराणओ समाहूओ । भणिओ य तुममिमीए, कम्माणीओसि होसु वरो ॥ १३६ ॥
सहसाऽकस्मात्ततस्तस्मात् स्थानात् वलित्वा राजा निजावासे - स्वमन्दिरे आगतः आगत्य च तां मदनसुन्दरीनाम्नीं निजां पुत्र आह्वयति ॥ १३२ ॥ आहूय च किं कथयतीत्याह - हुं इत्यनादरे अरे ! त्वं अद्यापि यदि मम प्रसादसम्भवं मत्प्रसादोत्पन्नं सुखं मन्यसे तत्तर्हि ते तुभ्यं उत्तमं प्रधानं वरं भर्त्तारं परिणाय्य भूरि- प्रचुरं धनं दद्मि (दाम) - प्रयच्छामि ||| १३३ ॥ यदि पुनर्निजकम्मैव त्वं मन्यसे तत्तर्हि तव कर्म्मणा आनीत एष कुष्ठिकराजो वरो भवतु, किं विकल्पेन ?, इह विकल्पस्य - विचारस्य किमपि कार्य नास्तीत्यर्थः ॥ १३४ ॥ एतन्नृपवचः श्रुत्वा मदनसुन्दरीवाला हसित्वा भणति, यो मम कर्म्मणा आनीतः स एव वरो मम प्रमाणं राजा वा भवतु रङ्कजातो- रङ्कपुत्रो वा भवतु ॥ १३५ ॥ एतत्कन्यावचः श्रुत्वा कोपान्धेन राज्ञा स उम्बरराजः समाहूतः - स्वसमीपदेशे आकारितो भणितश्च । किं भणित इत्याह-त्वं अस्याः कर्म्मणा आनीतोऽसि तेन त्वं अस्या वरो भव ।। १३६ ॥
national
Page #40
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १६ ॥
Jain Education
1
तेणुत्तं नो जुत्तं, नरवर ! वुत्तुंपि तुज्झ इय वयणं । को कणयरयणमालं, बंधइ कागस्स कंठंमि ? ॥ १३७ ॥ एगमहं पुव्वकयं, कम्मं भुंजेमि एरिसमणज्जं । अवरं च कहमिमीए, जम्मं बोलेमि जाणतो ? ॥ १३८ ॥ ता भो नरवर ! जइ देसि कावि ता देसु मज्झ अणुरूवं । दासिविलासिणिधूयं, नो वा ते होउ कल्लाणं ॥ १३९ ॥ तो भणइ नरवरिंदो, भो भो महनंदणी इमा किंपि । नो मज्झकयं मन्नइ, नियकम्मं चेव मन्नेइ ॥ १४० ॥ तेणं चिअ कम्मेणं, आणीओ तंसि चेव जीइ वरो । जइ सा निअकम्मफलं, पावइ ता अम्ह को दोसो ? ॥ १४१ ॥ एतन्नृपवचः श्रुत्वा तेन उम्बरराजेनोक्तं हे नरवर ! हे राजन् ! तव इत्येतद्वचनं वक्तुमपि न युक्तम् । कथमित्याह - काकस्य| निन्द्यपक्षिणः कण्ठे-गले कनकरत्नमालां स्वर्णमणिमालां को बध्नाति न कोपीत्यर्थः । एतावताहं काकतुल्य इयं स्वर्णमालातुल्या अतो ॐ नेयं मद्योग्येतिभावः ॥ १३७ ॥ एकं तु अहं ईदृशं अनार्य अशुभं पूर्वकृतं कर्म्म भुञ्जामि, अपरं च अन्यत् पुनर्जानन् सन् अहं - अस्या उत्तमकन्याया जन्म कथं ब्रोडयामि, ममैतत्कार्यं कर्तुमयुक्तमितिभावः ॥ १३८ ॥ ततस्तस्मात् भो नरवर ! हे राजन् ! यदि | कामपि कन्यां ददासि तत्तर्हि - ममानुरूपां मम योग्यां दास्या विलासिन्या वा पुत्रीं दत्स्व - देहि, वाऽथवा ईदृशी कापि न भवेत्तर्हि ते - तव कल्याणं भवतु मम सृतमित्यर्थः || १३९|| ततो नरवरेन्द्रो राजा भणति, भो भो उम्बरराज ! इयं मम पुत्री मत्कृतं किमपि न मन्यते, केवलं निजकर्मैव मन्यते, स्वकृतं कम्मैव प्रमाणीकरोतीत्यर्थः ॥ १४० ॥ तेनैव कर्म्मणा त्वमेव अस्या वरो-भर्त्ता आनीतोऽसि साम्प्रतमिह प्रापितोऽसि यदि सा इयं मत्पुत्री निजकर्म्मणः फलं प्राप्नोति तत्तर्हि अस्माकं को दोषः १ ॥ १४१ ॥
वालकहा ।
॥ १६ ॥
w.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
तं सोऊणं बाला, उट्टित्ता झत्ति उंबरस्स करं । गिण्हइ निययकरेणं, विवाहलग्गंव साहंती ॥ १४२ ॥ सामंतमंतिअंतेउरीउ वारंति तहवि सा बाला। सरयससिसरिसवयणा, भणइ सई सुच्चिअपमाणं ॥ १४३ ॥ एगत्तो माउलओ, एगत्तो रुप्पसुंदरी माया। एगत्तो परिवारो, रुयइ अहो केरिसमजुत्तं ? ॥ १४४ ॥ तहवि न नियकोवाओ, वलेइ राया अईव कढिणमणो । मयणावि मुणियतत्ता, निअसत्ताओ न पचलेइ॥१४५॥ तन्नृपवचः श्रुत्वा मदनसुन्दरीबाला कन्या तु उत्थाय झटिति-शीघ्रं निजकरण-स्वहस्तेन उम्बरराजस्य करं गृह्णाति, किं| कुर्वतीव ? विवाहलग्नं साधयन्तीव ॥१४२ ॥ सामन्ताः-मन्त्रिणः अन्तःपुर्योऽन्तःपुरनार्यश्च वारयन्ति, तथापि सा| बाला शरच्छशिसदृशवदना-शरच्चन्द्रतुल्यमुखी सती भणति, मम एष एव वरः प्रमाणं नान्येन कार्यमित्यर्थः ॥ १४३ ॥ तस्मिन्नवसरे एकतः-एकस्यां दिशि मदनसुन्दर्या मातुलो-मातुर्धाता पुण्यपालो रोदिति, एकस्यां दिशि रूप्यसुन्दरीमाता रोदिति, तथा एकतः परिवारस्तत्परिकरो रोदिति, अहो ! इदं कीदृशमयुक्तं कार्य जातमिति चिन्तयन्तस्ते सर्वे रुदन्तीत्यर्थः॥ १४४ ॥ तथापि राजा निजकोपात्-स्वकृतक्रोधान्न चलते-न निवर्त्तते इत्यर्थः, कीदृशो राजा? अतीव-अत्यन्तं कठिनं-कठोरं मनो यस्य स कठिनमनाः, मदनसुन्दर्यपि च निजसत्त्वात्स्वधैर्यान्न प्रचलति । कीदृशी सा? मुणितं-ज्ञातं तत्त्वं यया सा मुणिततत्त्वा ॥ १४५॥
Jain Educatie
vww.jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
सिरिसिरि-
तं वेसरिमारोविअ, जा चलिओ उंबरो निअयठाणं । ता भणइ नयरलोओ, अहो अजुत्तं अजुत्तंति ॥ १४६ ॥ एगे भणंति घिद्धी, रायाणं जेणिमं कयमजुत्तं । अन्ने भणंति धिद्धी, एयं अइदुव्विणीयंति ॥ १४७ ॥ केवि निंदंति जणाणं, तीए निंदंति केवि उवझायं । केवि निंदंति दिव्वं, जिणधम्म केवि निंदति ॥ १४८ ॥ तहवि हु वियसियवयणा, मयणा तेणुंबरेण सह जंति । न कुणइ मणे विसायं, सम्मं धम्मं वियाणंती ॥१४९॥ उंबरपरिवारेणं, मिलिएणं हरिसनिब्भरंगेणं । निअपहुणो भत्तेणं, विवाहकिच्चाई विहियाइं ॥ १५० ॥ । तदनन्तरं स उम्बरो राजा तां कुमारी वेसरीमश्वतरीमारोप्य यावन्निजकं स्थानं प्रति चलितः, तावन् नगरलोक इति इत्थं भणति, किं इत्याह-अहो अयुक्तं अयुक्तं इदं कार्यमिति शेषः ॥ १४६ ॥ तस्मिन्नवसरे एके केचिल्लोका भणन्ति राजानं |धिक धिक्-धिक्कारोऽस्तु इत्यर्थः। राज्ञा इदं अयुक्तं कार्य कृतम् , अन्ये पुनर्लोका इति भणन्ति,एतां अतिदुर्विनीतां कन्यां विधिक यया पितुर्वचनं नाङ्गीकृतमित्यर्थः ॥ १४७ ॥ पुनस्तदा केपि लोकास्तस्याः कन्याया जननीं मातरं निन्दन्ति, केपि तस्या उपाध्यायं पाठकं निन्दन्ति, केपि दैवं भाग्यं निन्दन्ति, केपि पुनर्जिनधर्म निन्दन्ति ॥ १४८ ॥ 'हु' इति निश्चित तथापि मदनसुन्दरी कन्या विकसितं-विकस्वरं वदनं मुखं यस्याः सा एवम्भूता सती तेन उम्बरेण सह यान्तीगच्छन्ती, मनसि विषादन करोति, अत्र हेतुगर्भ विशेषणमाह-कीदृशी सा? यतः सम्यक धर्म विजानन्ती ॥ १४९ ॥ ततो मिलितेन उम्बरपरिवारेण विवाहकृत्यानि-विवाहकार्याणि विहितानि-कृतानि कीदृशेन उम्बरपरिवारेण-हर्षनिर्भराङ्गेन हर्षेण निर्भराङ्गेन निर्भरं-भृतं अङ्गं यस्य स तेन, पुनः कीदृशेन ? निजप्रभोः-स्वस्वामिनो भक्तेन ॥ १५० ॥
Jain Education
For Private Personel Use Only
kainoltrary arg
Page #43
--------------------------------------------------------------------------
________________
इत्तो-रन्ना सुरसुंदरीइ वीवाहणत्थमुज्झाओ । पुट्ठो सोहणलग्गं, सो पभणइ राय ! निसुणेसु ॥ १५१ ॥ अजं चिय दिणसुद्दी, अत्थि परं सोहणं गयं लग्गं । तइया जइया मयणाइ, तीइ कुट्रिअकरो गहिओ॥१५२॥ राया भणेइ हुं हुं, नाओ लग्गस्स तस्स परमत्थो । अहुणाविहु निअधूयं, एयं परिणावइस्सामि ॥ १५३ ।। रायाएसेण तओ, खणमित्तेणावि विहिअसामग्गि । मंतीहिं पहिनेहिं, विवाहपव्वं समाढत्तं ॥ १५४ ॥ तं च केरिसं- ऊसिअतोरणपयडपडायं, वज्जिरतूरगहीरनिनायं ।
नच्चिरचारुविलासिणिघट्ट, जयजयसद्दकरंतसुभद्रं ॥ १५५ ॥ इतः परं राज्ञा सुरसुन्दर्या द्वितीयपुत्र्या विवाहकरणार्थ उपाध्यायोऽध्यापकः शुभलग्नं पृष्टस्तदा स प्रभणति-वदति, हे राजन त्वं शृणु ॥ १५१ ।। अद्यैव दिनशुद्धिरस्ति, इदं सम्पूर्णमपि दिनं शुद्धमस्तीत्यर्थः, परं केवलं शोभनं लग्नं तु तदा गतं यदा तया मदनसुन्द- कुष्टिकस्य उम्बरराजस्य करो गृहीतः ॥ १५२ ।। हुं हुं इत्यनादरे । ततो राजाज्नादरेण भणति, ज्ञातस्तस्य लग्नस्य परमार्थो यत्तया कुष्ठी परिणीत इति भावः, अधुनापि च-साम्प्रतमपि च एतां निजपुत्री परिणापयिष्यामि ॥ १५३ ॥ ततस्तदनन्तरं राजादेशेन-नृपाज्ञया प्रहृष्टैहर्षपूरितैमन्त्रिभिरमात्यैः विवाहपर्व-विवाहोत्सवः समारब्धं प्रारब्धं, कीदृशं विवाहपर्व ? क्षणमात्रेणापि विहिता-कृता सामग्री यस्य तत् विहितसामग्रि ॥ १५४ ॥ तच्च विवाहपर्व कीदृशं?-तदाह-उच्छ्रितेषु-ऊवीकृतेषु तोरणेषु प्रवृत्ताः पताका-ध्वजा यत्र तत् तथोक्तं, पुनर्वाद्यमानानि यानि तूरा(यो)णि-वादित्राणि तेषां गम्भीरो निनादो-ध्वनियंत्र
For Private sPersonal use Only
ainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
॥१८॥
पट्टसुयघडओलिज्जमालं, कूरकपूरतंबोलविसालं । धवलदिअंतसुवासिणिवग्गं, वुड्डपुरंधिकहिअविहिमग्गं ॥ १५६ ॥ मग्गणजणदिज्जंतसुदानं, सयणसुवासिणिकयसम्माणं ।
महलवायचउप्फललोयं, जणजणवयमणि जणियपमोयं ॥ १५७ ॥ तत्तथोक्तं, तथा नृत्यन्-नृत्यं कुर्वन् चारु-मनोज्ञा (नाम् ) विलासिनीनां-विलासवत्स्त्रीणां वेश्यादीनां 'घट्टत्ति' समुदायो यत्र तत्तथोक्तं, पुनर्जयजयशब्दं कुर्वन्तः सुष्टु-शोभना भट्टा-भट्टलोका यत्र तत्तथोक्तं ॥ १५५॥ तथा-पट्टांशुकैर्विविधवर्णोत्तमवस्त्रैरन्वितो मण्डपो यत्र तत् तथा, कूरमन्नादि तद्भोजनोपरि दीयमानानि कर्पूरेण-घनसारेण युक्तानि यानि ताम्बूलानि-नागवल्लीपत्राणि तानि विशालानि-विस्तीर्णानि यत्र तत् तथा, धवलं ददानो-मङ्गलगानं गायन सुवासिनीनां-वधूटीनां वर्गः-समूहो यत्र तत् तथोक्तं, तथा-वृद्धाः-पुरन्ध्यः पुत्रदुहित्रादिपरिवारयुक्ताः साध्व्यः स्त्रियस्ताभिः कथितो विधिमाग्र्गो-विवाहविधानमार्गो यत्र तत् तथोक्तम् ॥ १५६ ॥ तथा-मार्गणजनेभ्यो- याचकलोकेभ्यो दीयमानं सुष्ठ-शोभनं दानं यत्र तत् , पुनः स्वजनानां स्वकीयसम्बन्धिलोकानां सुवासिनीनां च कृतः सन्मानो-बहुमानो यत्र तत् तथा, मार्दलानां-मृदङ्गानां वादो-वादनं तेन चतुर्गुणा लोका यत्र तत् तथा, जनानां-पौरलोकानां जनपदानां च देशवासिलोकानां मनसि-चित्ते जनित-उत्पादितः प्रमोदो-हर्षो येन तत् तथा ।। १५७॥
Jain Education
a
l
For Private Personal Use Only
E
-
jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
कारिअसुरसुंदरिसिणगारं, सिंगारिअअरिदमणकुमारं ।
हथलेवइ मंडलविहिचंगं, करमोयणकरिदाणसुरंग ॥ १५८ ॥ एवं विहिअविवाहो, अरिदमणो लद्दहयगयसणाहो । सुरसुंदरीसमेओ, जा निग्गच्छइ पुरवरीओ ॥ १५९ ॥ *ता भणइ सयललोओ, अहोऽणुरूवो इमाण संजोगो । धन्ना एसा सुरसुं-दरी य जीए वरो एसो ॥ १६० ॥ केवि पसंसंति निवं, केवि वरं केवि सुंदारं कन्नं । केवि तीऍ उज्झायं, केवि पसंसंति सिवधम्मं ॥ १६१ ॥
तथा कारितः सुरसुन्दाः कन्यायाः शृङ्गारो यत्र तत् ,पुनः शृङ्गारितोरिदमनकुमारो यत्र तत् ,पुनः पाणिग्रहणसमये ब्राह्मणेन क्रियमाणो यो मण्डलविधिोकप्रसिद्धस्तेन चङ्गं रम्यं, तथा करमोचने-हस्तमोचनसमये राज्ञा कृतं हस्त्यश्वादिदानं तेन सुरङ्गम् ॥१५८॥ एवमुक्तप्रकारेण विहितः-कृतो विवाहो यस्य स तथा, लब्धाः-प्राप्ता ये हया-अश्वा गजाश्च-हस्तिनस्तैः सनाथ:-सहितः, पुनः सुरसुन्दा -निजस्त्रिया समेतो-युक्तोरिदमनकुमारो वर्या पुर्या यावदुज्जयिनीतो निर्गच्छति ॥१५९॥ तावत् सकलोपिनगरलोको भणति, अहो? इति आश्चर्येऽनयोः-कुमारकन्ययोरनुरुपो-योग्यः संयोगः-सम्बन्धः सञ्जात इति शेषः, च पुनः एषा सुरसुन्दरीकन्या धन्यास्ति यस्या एषोरिदमनकुमारो वरो भर्ता जातः ॥ १६०॥ पुनः तदवसरे केपि लोकाः राजानं प्रशंसन्ति, केपि वरं-कुमारं प्रशंसन्ति, केपि सुरसुन्दरी कन्यां प्रशंसन्ति, केपि लोकास्तस्याः-कन्याया उपाध्यायं-गुरुं प्रशंसन्ति, केपि पुनः शिवधर्म प्रशंसन्ति ॥ १६१॥
सि. सि.४
JainEducation india
For Private
Personal Use Only
jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
॥१९॥
सुरसुन्दरिसम्माणं, मयणाइ विडंबणं जणो दटुं । सिवसासणप्पसंसं, जिणसासणनिंदणं कुणइ ॥ १६२ ॥ इओ य-निअपेडयस्स मज्झे, रयणीए उंबरेण सा मयणा। भणिआ भद्दे ! निसुणसु,इमं अजुत्तं कयं रन्ना ॥१६३॥ तहवि न किंपि विणटुं, अजवि तं गच्छ कमवि नररयणं । जेणं होइ न विहलं, एयं तुह रूवनिम्माणं ॥१६॥ इअ पेडयस्स मझे, तुज्झवि चिठंतिआइ नो कुसलं । पायं कुसंगजणिअं, मज्झवि जायं इमं कुटुं ॥ १६५ ॥
तस्मिन्नवसरे सुरसुन्दाः सन्मानं-सत्कारं दृष्टा मदनसुन्दर्यास्तु विटम्बनां दृष्ट्वा जनो-बहिष्टिर्लोकः शिवशासनस्यशिवमतस्य प्रशंसां करोति, जिनशासनस्य निन्दनं-निन्दां करोति ॥१६२ ॥ इतश्च--इतःपरमित्यर्थः, निजपेटकस्य-निजसमुदायस्य मध्ये रजन्यां-रात्रौ उम्बरेण-उम्बरराजेन सा मदनसुन्दरी भणिता-उक्ता, मदनसुन्दय इदमुक्तमित्यर्थः, किमित्याह-हे भद्रे !! हे शोभने ! त्वं शृणु राज्ञा-त्वत्पित्रा इदं अयुक्तं कृतं यन्मह्यं विनष्टांगाय त्वं प्रदत्तेति भावः ॥ १६३ ॥ तथापि किमपि विनष्टं नास्ति, अद्यापि त्वं कमपि नररत्नं-पुरुषश्रेष्ठं प्रति गच्छ-अन्यं नीरुपुरुषं स्वीकुरु इत्यर्थः,येन एतत्तव रूपस्य निर्माणं-रचनं विफलं-निष्फलं न भवेत् ॥ १६४ ॥ इहास्मिन् पेटकस्य-समुदायस्य मध्ये तिष्ठन्त्यास्तवापि कुशलं-शुभं नास्ति, कथमित्याह-(प्रायो बाहुल्येन ) कुसंगेन जनितं-उत्पादितं ममापि इदं-कुष्ठं जातं तन्मा कदाचित् तवापि भवेदिति भावः ॥ १६५॥
Jain Education international
For Private & Personel Use Only
Page #47
--------------------------------------------------------------------------
________________
तो तीए मयणाए, नयणंसुयनीरकलुसवयणाए । पइपाएस निवेसिअ-सिराइ भणिअं इमं वयणं ॥ १६६॥ सामिअ! सव्वं मह आ-इसेसु किंचेरिसं पुणो वयणं । नो भणियव्वं जं दुहवेइ मह माणसं एयं ॥१६॥ अन्नं च-पढमं महिलाजम्म, केरिसयं तंपि होइ जइ लोए। सीलविहूणं नूणं, ता जाणह कंजिअंकुहिअं॥१६८॥ सीलं चिअ महिलाणं, विभूसणं सीलमेव सव्वस्सं । सीलं जीवियसरिसं, सीलाउ न सुंदरं किंपि ॥१६९ ॥
।
ततस्तदनन्तरं तया-मदनसुन्द- इदं-वक्ष्यमाणं वचनं भणितं-उक्तं,कीदृश्या तया?-नयनयोः-चक्षुषोर्यत अश्रुनीरं-अश्रु । जलं तेन कलुष--गडुलं वदनं-मुखं यस्याः सा तथा तया। पुनः कीदृश्या ?-पत्युः-भर्तुः पादयोः-चरणयोर्निवेशितं-स्थापितं शिरोमस्तकं यया सा तया । किं भणितमित्याह-॥ १६६ ॥ हे स्वामिन् ! मह्यं अन्यत् सर्व कार्य आदिश अनुजानीहि, किन्तु ईदृशं वचनं पुनर्नो भणितव्यं-न कथनीयं, कथमित्याह-यद्यस्मात्कारणात् एतद्वचनं मम मानसं दुःखापयति-यतः दुखितं करोतीत्यर्थः ॥१६७॥ अन्यच्च-अन्यदपि सा भणति, प्रथम महिलाजन्म-स्त्रीजन्म कीदृशं? अशुद्धमेवेति भावः । तदपि स्त्रीजन्म यदि लोके शीलविहीनं-ब्रह्मचर्यरहितं भवति तत्तर्हि नूनं-निश्चितं कुथित काञ्जिक-आरनालं यूयं जानीत, तत्सदृशं अतीवाशुद्धमिति भावः | ॥१६८ ॥ यतो महिलानां-स्त्रीणां शीलमेव विभूषणम्-आभरणमस्ति, तथा-शीलमेव सर्वस्व-सर्वसारमस्ति, पुनः स्त्रीणां शीलं जीवितसदृशं-जीवितव्यतुल्यं वर्त्तते, तासां शीलात् अधिकं सुन्दरं-रम्यं किमपि नास्ति ॥ १६९॥
JainEdisa
For Private Personel Use Only
Page #48
--------------------------------------------------------------------------
________________
वालकहा.
सिरिसिरि कता सामिअ! आमरणं, मह सरणं तंसि चेव नो अन्नो। इअ निच्छियं वियाणह, अवरं जं होइ तं होउ ॥१७॥
एवं तीए अइनिच्च-लाइ दढसत्तपिक्खणनिमित्तं । सहसा सहस्सकिरणो, उदयाचलचूलिअं पत्तो ॥ १७१॥ मयणाए वयणेणं, सो उंबरराणओ पभायंमि । तीए समं तुरंतो, पत्तो सिरिरिसहभवणंमि ॥ १७२ ॥ । आणंदपुलइअंगेहि, तेहिं दोहिवि नमंसिओ सामी। मयणा जिणमयनिउणा, एवं थोउं समाढत्ता ॥ १७३ ॥
तस्मात हे स्वामिन् ! आमरण-मरणपर्यन्तं मम त्वमेव शरणं-आश्रयोऽसि, अन्यो न कश्चित् शरणम् , इत्येतत निश्चितं| निश्चययुक्तं यूयं विजानीत, अपरं-अन्यत् यद्भवति तद्भवतु ॥ १७०॥ एवमुक्तप्रकारेण अतिनिश्चलायास्तस्या-मदनसुन्दा यत् दृढं सत्त्व-धैर्य तस्य प्रेक्षणनिमित्तं-दर्शनार्थ सहसाऽकस्मात् सहस्रकिरणः-सूर्यः उदयाचलस्य--निषधपर्वतस्य चूलिकाशिखां प्राप्तः सूर्य उदित इत्यर्थः ॥ १७१ ॥ ततो मदनसुन्दर्या वचनेन स उम्बरराजः प्रभाते-प्रातःकाले तयास्वस्त्रिया समं-सह त्वरमाणः-उत्तालः सन् श्रीऋषभदेवस्य-जिनराजस्य भवने-मन्दिरे प्राप्तः ॥ १७२ ॥ आनन्देनहर्षेण पुलकितं-रोमोद्गमयुक्तं अंग-शरीरं ययोस्तौ ताभ्यां तथोक्ताभ्यां, ताभ्यां-वधूवराभ्यां द्वाभ्यामपि श्रीऋषभस्वामी नमस्यितो-नमस्कृतः, अथ जिनमतविषये निपुणा-दक्षा मदनसुन्दरी एवं-वक्ष्यमाणप्रकारेण स्तोतुं-स्तुति कर्तु समारब्धा-प्रारंभ कृतवती लनेति यावत् ॥ १७३ ॥
in Educat lede
For Private
Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
भत्तिभरनमिरसुरिंदीवद-वंदिअपय पढमजिणंदचंद । चंदुज्जलकेवलकित्तिपूरपूरियभुवणंतरवेरिसूर ॥ १७४ ॥ सूरुव्व हरिअतमतिमिर देव देवासुरखेयरविहिअसेव । सेवागयगयमयरायपायपायडियपणामह कयपसाय ॥ १७५ ॥
।
भक्तिभरण-भक्तिप्रकर्षेण नम्राणि-नमनशीलानि यानि सुरेन्द्रवृन्दानि-देवेन्द्रसमूहास्तैर्वन्दितौ पादौ-चरणौ यस्य स तत्सम्बोधने हे भक्तिभर पुनर्हे प्रथमजिनेन्द्र ! चन्द्र इव चन्द्र आल्हादकः, पुनश्चन्द्रवत् उज्ज्वलो-धवलः केवल:-सम्पूर्णो यः कीर्चिपूरो-यश:समूहस्तेन पूरितं-भरितं भुवनं-लोकत्रयं येन स तत्सम्बुद्धौ चन्द्रोच० पुनः आन्तरा-मध्यवर्त्तिनो ये वैरिणः-कामक्रोधादयस्तेषां जये शूरस्तत्सम्बोधने हे० ॥ १७४ ॥ पुनः सूरः-सूर्यः स इव हृतं-दूरीकृतं तमोऽज्ञानमेव तिमिरं-अन्धकारं येन स तत्सम्बुद्धौ हे हृततमस्तिमिर! हे देव! पुनः देवाः-वैमानिकादयो असुरा-भवनपत्यादयः खेचरा-विद्याधरास्तैर्विहिता--कृता सेवा यस्य सः तत्सम्बोधने हे देवा!, सेवार्थमागताः-सेवागताः गतो मदो येषां ते गतमदाः-परित्यक्ताहंकारा इत्यर्थः एवंविधा ये राजानस्तैः पादयोः प्रकटितः प्रणामो-नमस्कारो यस्य स तत्सम्बोधने हे सेवा० पुनः कृतः प्रसादो येन स तत्सम्बोधने हे कृतप्रसाद ! ॥१७५ ॥
For Private
Personel Use Only
aw.jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
॥२१॥
सायरसमसमयामयनिवास, वासवगुरुगोयरगुणविकास । कासुजलसंजमसीललील, लीलाइ विहिअमोहावहील ॥ १७६ ॥ हीलापरजंतुसु अकयसाव, सावयजणजणिअआणदभाव ।
भावलयअलंकिअ रिसहनाह, नाहत्तणु करि हरि दुक्खदाह ॥ १७७ ॥ पुनः सागरसमः-समुद्रतुल्यः समता एव अमृतं-पीयूपं तस्य निवासः सागरसमसमतामृतनिवासस्तत्सम्बोधने हे सागरसमसमतामृतनिवास पुनः वासवः-इन्द्रस्तस्य गुरुलोकोक्त्या बृहस्पतिस्तस्य गोचरो-विषयभूतो गुणानां विकासो-विस्तारो यस्य सः तत्सम्बोधने हे वासव०पुनः कासस्तृणविशेषस्तद्वत् उज्ज्वला संयमशीलयोः-चारित्रस्वभावयोर्लीला-क्रीडा यस्य स तत्सम्बोधने हे का! पुनः लीलया-लीलामात्रेण विहिता-कृता मोहस्य-मोहनीयकर्मणोऽवहीला--अनादरो येन स तत्सं० हे. ! ॥ १७६ ॥ पुनः हीला--हीलनमेव परा-प्रधानं येषां ते हीलापरा एवंविधा ये जन्तवो-जीवास्तेषु न कृतः शाप-आक्रोशो येन स तत्सं० हे. पुनः श्रावकजनानां जनित-उत्पादित आनन्दभाव-आनन्दोदयो येन स श्रावक०स्तत्सम्बोधने हे श्रावक पुनः भा-प्रभा तस्या वलय-मण्डलं तेन अलंकृतः-शोभितः तत्सं० हे. पूर्वोक्तविशेषणविशिष्ट हे ऋषभनाथ ! नाथत्वं कुरु, मम योगक्षेमकृद्भवेत्यर्थः, तथा-मम दुःखदाहं हर-दूरीकुरु इत्यर्थः ॥ १७७ ॥
For Private
Jain Education
jainelibrary.org
Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
इअ रिसहजिणेसर भुवणदिणेसर, तिजयविजयसिरिपाल पहो!।
मयणाहिअ सामिअ सिवगइगामिअ, मणह मणोरह पूरिमहो ॥ १७८ ॥ एवं समाहिलीणा, मयणा जा थुणइ ताव जिणकंठा। करठिअफलेण सहिआ, उच्छलिआ कुसुमवरमाला ॥ १७९ ॥ मयणावयणाओ उंबरेण सहसत्ति तं फलंगहिअं । मयणाइ सयं माला, गहिया आणंदिअमणाए॥१८॥
इत्युक्तप्रकारेण हे ऋषभजिनेश्वर ! हे भुवनदिनेश्वर ! भुवने-लोके दिनेश्वरः-सूर्य इव भुवन० तत्सं० पुनस्त्रिजगतो-जगत्रयस्य या विजयश्रीः-विजयलक्ष्मीस्तां पालयतीति त्रि० श्रीपालस्तत्सं० हे त्रिजग हे प्रभो ! पुनः हे मदनाहितः मदन:कामस्तस्याहितः-शत्रुः हे स्वामिन् ! हे शिवगतिगामिन् मम मनसो मनोरथान्-अभिलाषान् पूरय इति तात्पर्यार्थः, पुनरयं तिजयविजयेत्यादि-त्रिजगति विजयो यस्य स त्रिजगद्विजयः, श्रीपालस्य प्रभुः श्रीपालप्रभुस्तत्सं०तथा "मयणाहिय"त्ति मदनसु न्दर्या हितो-हितकारी तत्संबो० इति ॥ १७८ ॥ एवममुना प्रकारेण समाधौ-चित्तैकाग्र्ये लीना-मना मदनसुन्दरी यावत् स्तौति तावत् जिनस्य-भगवतः कण्ठात् करस्थितबीजपूरकादिफलेन सहिता कुसुमानां-पुष्पाणां वरा-प्रधाना माला उच्छलिता ॥ १७९ ॥ तदा मदनसुन्दरीवचनात् उम्बरराजेन सहसा-सद्यस्तत्फलं गृहीतं इति पादपूरणे तथा आनन्दितं मनो यस्याः सा आनन्दितमनास्तया तादृश्या मदनसुन्दर्या स्वयमात्मना माला गृहीता ॥ १८॥
Jain Educatio
Lo
n
al
Page #52
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ २२ ॥
Jain Education
भणिअं च तीइ सामिअ, फिट्टिस्सइ एस तुम्ह तणुरोगो। जेणेसो संजोगो, जाओ जिणवरकयपसाओ || १८१ ॥ तत्तो मयणा पइणा - सहिआ मुनिचंदगुरुसमीवंमि । पत्ता पमुइअचित्ता, भत्तीए नमइ तस्स पए ॥ ९८२ ॥ गुरुणो य तया करुणापरित्तचित्ता कहंति भवियाणं । गंभीरसजलजलहर - सरेण धम्मस्स फलमेवं ॥ १८३ ॥ सुमाणुसत्तं सुकुलं सुरूवं, सोहग्गमारुग्गमतुच्छमाउ। रिद्धिं च विद्धिं च पहुत्तकित्ती, पुन्नप्पसाएण लहंति सत्ता १८४
च पुनः तया - मदनसुन्दर्या भणितं हे स्वामिन् ! एष - युष्माकं तनुरोगो - देहव्याधिः 'फिट्टिस्सइ' त्ति अपयास्यति, येन कारणेन एष संयोगो जिनवरेण - ऋषभस्वामिना कृतः प्रसादो यस्मिन् स ईदृशो जातोऽस्ति, तेन ज्ञायते इत्यर्थः ॥ १८१ ।। ततस्तदनन्तरं मदनसुन्दरी पत्या - स्वभत्र सहिता मुनिचन्द्राख्यगुरूणां समीपे प्राप्ता, तदा प्रमुदितं हृष्टं चित्तं यस्याः सा तथाविधा सती भक्त्या तस्य-गुरोः पादौ चरणौ नमति ॥ १८२ ॥ तदा तस्मिन्काले करुणया - कृपया परीतं व्याप्तं चित्तं येषां ते तथाविधा गुरवश्च भव्यजीवानां पुरस्तात् सजलो- जलभृतो यो जलधरो - मेघस्तद्वद्गम्भीरो यः स्वरस्तेन एवं वक्ष्यमाणप्रकारेण धर्मस्य फलं कथयन्ति ॥ १८३ ॥ कथमित्याह - सुष्ठु - शोभनं मानुषत्वं तत्रापि सुकुलं - उत्तमं गोत्रं, तत्र पुनः शोभनं रूपमाकृतिः पञ्चेन्द्रियपटुतेत्यर्थः, तत्रापि सौभाग्यं सर्वजनवल्लभत्वं, तथा आरोग्यं नीरोगता पुनः अतुच्छं प्रचुरं आयुजीवितं तथा ऋद्धिसम्पदं च पुनः वृद्धिं पुत्रादिपरिवाररूपां तथा प्रभुत्वं - स्वामित्वं कीर्तिर्यशः, प्रभुत्वं च कीर्त्तिश्च प्रभुत्वकीर्त्ती ते, एतानि वस्तूनि | सत्त्वाः - प्राणिनः पुण्यप्रसादेन - धर्म्मप्रभावाल्लभन्ते - प्राप्नुवंति ।। १८४ ।।
बालकहा !
॥ २२ ॥
Page #53
--------------------------------------------------------------------------
________________
इच्चाइदेसणंते, गुरुणो पुच्छंति परिचियं मयणं । वच्छे कोऽयं धन्नो, वरलक्खणलक्खिअ सुपुन्नो ? ॥ १८५ ॥ मयणाइ रुअंतीए, कहिओ सव्वोवि निअयवृत्तंतो । विन्नत्तं च न अन्नं, भयवं ! मह किंपि अत्थि दुहं ॥ ९८६ ॥ एयं चिअ मह दुक्खं, जं मिच्छादिट्टिणो इमे लोआ । निंदंति जिणह धम्मं, सिवधम्मं चेव संसंति ॥ १८७ ॥ ता पहु कुणह पसायं, किंपि उवायं कहेह मह पइणो । जेणेस दुट्ठवाही, जाइ खयं लोअवायं च ॥ १८८ ॥ |पभणेइ गुरू भद्दे ! साहूणं न कप्पए हु सावजं । कहिउं किंपि तिगिच्छं, विज्जं मतं च तंतं च ॥ १८९ ॥ इत्यादिदेशनाया अन्ते गुरवो निजपरिचितां मदनसुन्दरीं पृच्छन्ति, हे वत्से - हे पुत्र ! अयं पुरोवर्त्तीि धन्यः - प्रशस्यः पुनः वरैः - प्रधानैः लक्षणैर्लक्षितस्तथा शोभनं पुण्यं यस्य स ईदृशः कः पुरुषोऽस्ति ? ॥ १८५ ॥ तदा मदनसुन्दर्या रुदत्या - रोदनं कुर्वत्या सर्वोऽपि निजकवृत्तान्तः कथितः च पुनः इत्थं विज्ञप्तं - हे भगवन्--हे पूज्य ! मम अन्यत् - अपरं किमपि दुःखं नास्ति ।। १८६ ।। | किन्तु एतदेव महद्दुःखं यन्मिथ्यादृष्टय इमे लोकाः जिनधर्म्यं निन्दन्ति, शिवधर्म्म -- मिथ्याधर्ममेव च प्रशंसन्ति ।। १८७ ।। तस्मात् हे प्रभो ! - हे स्वामिन् ! यूयं प्रसादं कुरुत, कमपि उपायं कथयत येनोपायेन मम पत्युः एष दुष्टव्याधिः - कुष्ठरोगः क्षयं याति च पुनः लोकवादो- लोकापवादः क्षयं याति ॥ १८८ ॥ ततो गुरुः प्रभणति वदति, हे भद्रे ! साधूनां किमपि सावद्यंसदोषं वस्तु कथयितुं न कल्पते, किं ? तदित्याह - चिकित्सां - वैद्यकं, पुनर्विद्यां च पुनर्मन्त्रं च पुनस्तन्त्रं, एतानि सावधानि साधुमिर्न कथनीयानि इत्यर्थः ॥ १८९ ॥
Jain Educationational
Page #54
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
॥ २३॥
तहवि अणवजमेगं, समत्थि आराहणं नवपयाणं । इहलोइअपारलोइअ-सुहाण मूलं जिणुदिट्टुं ॥ १९ ॥ अरिहं सिद्धायरिआ, उज्झाया साहूणो य सम्मत्तं । नाणं चरणं च तवो, इअ पयनवगं परमतत्तं ॥ १९१ ॥ एएहिं नवपएहि, रहिअं अन्नं न अत्थि परमत्थं । एएसुच्चिअ जिणसासणस्स सव्वस्स अवयारो ॥ १९२ ॥ जे किर सिद्धा सिझंति जेअ जे आवि सिज्झइस्संति । ते सव्वेवि ह नवपय-झाणेणं चेव निभंतं ॥१९॥ एएसिं च पयाणं, पयमेगयरं च परमभत्तीए । आराहिऊण णेगे, संपत्ता तिजयसामित्तं ॥ १९४ ॥
तथापि एकं नवपदानामाराधनं अनवयं-निर्दोष समस्ति-विद्यते, कीदृशं तत् ?-ऐहलौकिकपारलौकिकसुखाना--इहभवपरभवसौख्यानां मूलं-मूलकारणं, पुनः कीदृशम् ?-जिनेन-भगवता उद्दिष्ट-कथितम् ॥ १९० ॥ नवपदनामान्याह-अर्हन्तः १ सिद्धाः २ आचार्याः ३ उपाध्यायाः ४ साधवः ५ च पुनः सम्यक्त्वं ६ ज्ञानं ७ चरणं-चारित्रं ८ च पुनः तपः ९ इत्येतत्पदानां नवकं परमतत्त्वं वर्तते ॥१९१॥ एतैः नवभिः पदै रहितो-वर्जितोऽन्यः परमार्थस्तात्त्विकोऽर्थो नास्ति, एतेष्वेव-नवपदेषु सर्वस्य जिनशासनस्य-जिनमतस्य अवतारः-अवतरणमस्ति ॥ १९२॥ किलेति-निश्चितं ये जीवा अतीते काले सिद्धाः-मुक्तिं गताः, ये च वर्तमानकाले सिद्धयन्ति, ये चापि अनागते काले सेत्स्यन्ति-सिद्धिं यास्यन्ति, हुः पादपूरणे ते सर्वेपि निर्धान्तं-निस्संदेह नवपदध्यानेनैव न तु तद्व्यतिरेकेणेत्यर्थः ॥ १९३ ॥ च पुनः एतेषां पदानां मध्यात् एकतरं-अन्यतममेकं पदं परमभक्त्या आराध्य-संसेव्य अनेके जीवाः त्रिजगत्स्वामित्वं सम्प्राप्ताः-सकलकर्मक्षयेण त्रिभुवनस्वामिनो जाता इत्यर्थः ॥ १९४ ।।
| ॥२३
For Private 8 Personal Use Only
Join Education international
Page #55
--------------------------------------------------------------------------
________________
एएहिं नवपएहिं, सिई सिरिसिद्धचक्कमेअं जं । तस्सुद्धारो एसो, पुवायरिएहिं निद्दिट्ठो ॥ १९५ ॥ गयणमकलिआयंतं, उड्डाहसरं सनायबिन्दुकलं । सपणवबीआणाहय--मंतसरं सरह पीढंमि ॥ १९६ ॥
एतैर्नवभिः पदैः सिद्ध-निष्पन्नं यदेतत् श्रीसिद्धचक्र, तस्य-सिद्धचक्रस्य एष उद्धारः पूर्वाचायनिर्दिष्टः--कथितः॥१९५॥ अथ ग्रन्थकार एकादशगाथाभिः सिद्धचक्रोद्धारविधिमाह-गयणेत्यादि, अत्र गगनादिसंज्ञा मन्त्रशास्त्रेभ्यो ज्ञेया, तत्र गगनशब्देन ह इत्यक्षरमुच्यते, 'पीढमि'त्ति मूलपीठे-यन्त्रस्य सर्वमध्ये ह इत्यक्षरं यूयं स्मरत, इह च स्मरणमेवाधिकृतं स्मरणस्याशक्यत्वे पदस्थध्यानसाधनार्थ मनोज्ञद्रव्यैर्वहिकापट्टादौ लिखनमपि पूर्वाचार्यैराम्नातं, एवमग्रेऽप्यूह्य, तत्रादौ हकाराक्षरं लेखनीयमिति प्रकृतं, तत्कीदृशं ? इत्याह-अस्य अकाराक्षरस्य कलिका व्याकरणसंज्ञामयी वक्राइत्यक्षररूपा तयाऽवन्तं- सहितं आदौ कलिकया युक्तं ततोह इति स्यात् पुनः तद्गगनबीजं कीदृशं ?.-'उड्डाहसरं उर्ध्वाधः सह रेण-रकारेण वर्त्तते इति सरं हकारस्योलमधश्च रकारो| दीयते, ततोऽहँ इति जातं, पुनः कीदृशं तत् ?-सनादबिन्दुकलं नादो चन्द्राकारोऽक्षरस्योपरि अनुनासिकः बिन्दुकलाच पूर्णेनुस्वारः ततो नादश्च बिन्दुकला च ताभ्यां सहितं ततोऽर्ह इति जातं, पुनः कीदृशं ?-'सपणवबीयाणाहयं' प्रणव-ओङ्कारः बीजहीङ्कारः अनाहतं च कुण्डलाकारं ततश्च द्वन्द्वस्तैः सहितं, अत्राम्नायः-अर्ह इति बीजं ओङ्कारोदरे न्यस्येत्, एतच्च बीजद्वयं हीङ्कारोदरे न्यस्येत् ततश्च हीङ्कारस्येकारखरात् रेखां पश्चाद्वालयित्वा द्विःकुण्डलाकारेणानाहतेन तद्वीजत्रयमपि वेष्टयेत्, पुनः कीदृशं ?--अन्त्यस्वरं-अन्त्ये खराः-अ आ इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ अं अः एते पोडश यस्य तत् , पूर्वोक्तस्य सर्वतः स्वरान् न्यस्येदित्यर्थः, इत्येतावत्कर्णिकायां ध्येयम् ।। १९६ ॥
JainE
International
Page #56
--------------------------------------------------------------------------
________________
सिरिसिरि- | झायह अडदलवलए, सपणवमायाइएसुवाहंते । सिद्धाइए दिसासुं, विदिसासुं दंसणाईए ॥ १९७ ॥ बीअवलयंमि अडदिसि, दलेसु साणाहए सरह वग्गे । अंतरदलेसु अट्ठसु, झायह परमिट्ठिपढमपए ॥ १९८ ॥
॥ २४ ॥
****
Jain Educati
अथ पीठं लिखित्वा तत्पार्श्वे वृत्तमण्डलं लिखेत्, तदुपरि अष्टदलकमलाकारं वलयं लिखेत्, तत्राष्टदलवलये चतुर्षु दिक्पत्रेषु प्रणवमायादिकान् स्वाहांतान् सिद्धादिकान् चतुर्थीबहुवचनांतान् ध्यायतः, प्रणव - ओङ्कारो माया -- हीङ्कारस्तौ आदी येषां ते तान् तथा खाहाऽन्ते येषां ते तानू, लिखनविधिः यथा- ओं ह्रीं सिद्धेभ्यः स्वाहा पूर्वस्यां १, ॐ ह्रीं आचार्येभ्यः स्वाहा दक्षिणस्यां २, ॐ ह्रीं उपाध्यायेभ्यः स्वाहा पश्चिमायां ३, ॐ ह्रीं सर्वसाधुभ्यः स्वाहा उत्तरदिग्दले ४, तथैव विदिक्षु दर्शनादीनि चत्वारि पदानि ध्यायत, तत्तल्लिखनविधिस्त्वयं - ॐ ह्रीं दर्शनाय स्वाहा आग्नेयकोणे १, ओं ह्रीं ज्ञानाय स्वाहा नैर्ऋत्यां २, ॐ ह्रीं चारित्राय स्वाहा वायव्ये ३, ॐ ह्रीं तपसे स्वाहा ईशानकोणे ४, अनेन क्रमेण लिखेत्, एवमष्टदलं प्रथमवलयम् ॥१९७॥ प्रथमवलयबाह्यतो मण्डलाकारं षोडशदलं न्यस्येत्, तत्र द्वितीयवलये अष्टसु एकान्तरितदिग्दलेषु सानाहतान् - अनाहतबीज सहितान् अष्टौ वर्गान् अ, क,च, ट, त, प, य, श, रूपान् क्रमेण लिखित्वा यूयं स्मरत, तत्र प्रथमवर्गे षोडश वर्णाः कवर्गादिषु पञ्चसु प्रत्येक | पञ्च पञ्च वर्णाः, अन्तिमवर्गद्वये प्रत्येकं चत्वारो वर्णाः, ततोऽष्टसु वर्गाणामन्तरदलेषु परमेष्ठिपदानि ॐ नमो अरिहंताणमित्येवंरूपाणि ध्यायेत, अष्टस्वपि अन्तरदलेषु ॐ नमो अरिहंताणं इत्येवं लिखेदित्यर्थः । एवं द्वितीयवलयम् ॥ १९८ ॥
ational
1
बालकहा
॥ २४ ॥
Page #57
--------------------------------------------------------------------------
________________
तइअवलएऽवि अडदिसि, दिप्पंतअणाहएहिं अंतरिए । पायाहिणेण तिहिपंतिआहिं झाएह लद्धिपए ॥ १९९ ॥ ते पणवबीअअरिहं, नमोजिणाणंति एवमाईआ । अडयालीसं णेआ, संमं सुगुरूवएसेणं ॥ २० ॥ तं तिगुणेणं माया-बीएणं सुद्धसेयवण्णेणं । परिवेढिऊण परिहीइ, तस्स गुरुपायए नमह ॥ २०१॥ म तृतीयवलयेऽपि अष्टसु दिक्षु अष्टावनाहतान् लिखेत् ततो द्वयोद्वयोरन्तरे द्वे वे लब्धिपदे एवमष्टस्वप्यन्तरेषु षोडश लब्धिपदानि ।
प्रथमपङ्क्तौ एवं षोडशैव द्वितीयपङ्क्तौ एवमेव तृतीयपङ्क्तौ इत्थं दीप्यमानैरष्टभिरनाहतैरन्तरितानि-व्यवहितानि पादक्षिण्येन तिमृभिः पस्तिभिः-श्रेणिभिरष्टचत्वारिंशल्लब्धिपदानि यूयं ध्यायत ॥ १९९ ॥ ते इति प्राकृतत्वान्नपुंसकस्य पुंस्त्वं, तानि लब्धि|पदानि प्रवण-ॐकारो बीज-व्हीङ्कारोऽहमिति सिद्धिबीजं एतत्पूर्वकं नमो जिणाणमितिपदं ॐ हीं अहं नमोजिणाणं इत्येवमादीनि
अष्टचत्वारिंशत्सङ्ख्यानि सम्यक् सुगुरोरुपदेसेन ज्ञेयानि, एतेषां नामानि माहात्म्यानि च लब्धिकल्पादवसेयानि, इह त्वाराधनविधि विना पुस्तकलिखने दोष इति न लिखितानि ॥२००॥ तत्पीठादि लब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन मायाबीजेन-हीङ्कारेण परिवेष्टय परितः-समन्ताद्वेष्टयित्वा तस्य परिधौ गुरुपादुका:-गुरुपादन्यासान् यूयं नमत । अत्रायं भाव:- सर्वयन्त्रस्योर्ध्व हीङ्कार विलिख्य तस्य ईकारात्सर्वयन्त्रपरिक्षेपरूपां रेखां त्रिालयित्वा चतुर्थरेखार्द्धप्रान्ते को इत्यक्षरं लिखेत् ,तस्य च परिधौ अष्टा गुरुपादुकाः, पादुकाशब्दो यद्यपि नामकोशे उपानद्वाचक उक्तः, तथापि रूढ्या पादन्यासार्थोऽपि बोध्यः, बहुस्थानेषु तथा दर्शनात् ॥ २०१॥
सि. सि.५
Join Education
For Private 3 Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
वालकहा।
॥२५॥
सिरिसिरिअरिहं सिद्धगणीणं, गुरुपरमादिठ्ठणंतसुगुरूणं । दुरणंताण गुरूण य, सपणवबीयाओं ताओ य ॥ २०२॥
रेहादुगकयकलसा--गारामिअमंडलंव तं सरह । चउदिसि विदिसि कमेणं, जयाइजंभाइकयसेवं ॥ २०३ ॥ सिरिविमलसामिपमुहाहिवायगसयलदेवदेवीणं । सुहगुरुमुहाओं जाणिअ, ताण पयाणं कुणह झाणं ॥२०॥
अथाष्टगुरुपादुका एवाह-अर्हता पादुकाः १ सिद्धानां पादुकाः २ गणीनां-आचार्याणां ३ गुरूणां-पाठकानां ४ परमगुरूणां ५ अदृष्टगुरूणां ६ अनन्तगुरूणां ७ दुरणंताणंति-अनंतानंतगुरूणां च८ इत्येवमष्टानामपि ताः-पादुकाः सप्रणवबीजाः-प्रवणबीजाभ्यां सहिताः ॐ हीयुता इत्यर्थः, ॐ ही अर्हत्पादुकाभ्यो नमः इत्थं सर्वा अपि लिखेत् ॥ २०२ ॥ रेखाद्विकेन यन्त्रोर्श्वभागाद्वामदक्षिणनिर्गतान्योऽन्यग्रथितप्रान्तरेखाद्विकेन कृतं यत्कलशाकारं अमृतमण्डलं तद्वत् सरत-कलशाकारं लिखेदित्यर्थः, किंविशिष्टं तत् ?-चतुर्दिक्षु विदिक्षु च क्रमेण जयादिकाभिः चतसृभिः जया १ विजया २ जयन्त्य ३ ऽपराजिताभिः ४ तथा जम्भादिभिजम्भा १ पम्भा २ मोहा ३ गन्धाभिः ४ कृता सेवा यस्य तत् , तत्र जयादिकाश्चतस्रः क्रमेण पूर्वादिदिक्षु जम्भादिका आग्नेय्यादिपु विदिक्षु लिखेत् ॥ २०३ ॥ श्रीविमलखामीति नाम्ना सौधर्मदेवलोकवासी श्रीसिद्धचक्रस्याधिष्ठायकः तत्प्रमुखा येऽधिष्ठायका सकलाः-समस्ता देवा देव्यश्चक्रेश्वर्याद्याः तासां ध्यानं सुगुरुमुखात् ज्ञात्वा 'ताण'त्ति तत्सम्बन्धिनां 'पयाणं'ति मन्त्रपदानां ध्यानं यूयं कुरुत, एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत्, ॐ हीं विमलस्वामिने नमः इत्यादि लिखेदित्यर्थः ॥२०॥
For Private sPersonal use Only
Page #59
--------------------------------------------------------------------------
________________
तं विज्जादेविसासण--सुरसासणदेविसेविअदुपासं । मूलगहं कंठणिहिं, चउपडिहारं च चउवीरं ॥ २०५ ॥ दिसिवालखित्तवालेहिं सेविअं धरणिमंडलपइष्टुं । पूर्यताण नराणं, नूणं पूरेइ मणइष्टुं ॥ २०६॥ | अथ तमित्यादि गाथायुग्मस्य व्याख्या, तत् सिद्धचक्रं कर्तृ पूजयतां नराणां नून--निश्चितं मनइष्ट-मनसोऽभीष्टं पूरयति, इति द्वितीयगाथान्त्यपादद्वयेन सम्बन्धः, किंविशिष्टं तत् ?-विद्यादेव्यो-रोहिण्याद्याः षोडश, शासनसुरा गोमुखयक्षादयः चतुर्विंशतिः, शासनदेव्यश्चक्रेश्वर्याद्याः चतुर्विंशतिरेव, ततो विद्यादेवीभिः शासनदेवीभिश्च सेवितौ द्वौ पाश्चौं-वामदक्षिणौ यस्य तत् ,पुनः कीदृशं?'मूलगहंति मूले-कलशस्य मूले ग्रहाः-सूर्यादयो यस्य तत् , तथा कण्ठे-गलस्थाने निधयो नवसङ्ख्याका नैसर्पकाद्या आगमप्रसिद्धा यस्य तत् , तद्यथा-"नैसर्पः १ पाण्डुकश्चाथ, २ पिङ्गलः ३ सर्वरत्नकः४। महापद्मः ५काल ६महाकालौ, ७ माणव ८ शङ्खकौ९ ॥१॥" तथा चत्वारः प्रतीहारा-द्वारपालाः कुमुदांजनवामनपुष्पदन्ताख्या यस्य तत्तथा, चत्वारो वीरा मणिभद्रपूर्णभद्रकपिलपिङ्गलाख्या यस्य तत् , तत्र विद्यादेव्यः षोडशापि ॐ ही रोहिण्यै नमः इत्यादि यन्त्रपरितो लिखेत्, तथा शासनसुरान् चक्रस्य दक्षिणदिशि लिखेत् , शासनदेवीः अथ वामदिशि लिखेत्, तथा-कलशाकारचक्रस्य मूले पतग्रहाऽधः ॐ आदित्याय नम इत्यादीनि नवग्रहाणां नामानि लिखेत, कण्ठे च वामदक्षिणतो नवापि कलशान् तदुपरि ॐ नैसर्पकाय नम इत्यादि लिखेत , तथा चतसृषु दिक्षु क्रमेण कुमुदां १जन २ वामन ३ पुष्पदत्तान् ४ लिखेत् , तथा माणभद्रादींश्चतुरो वीरानपि एवं दिक्षु लिखेत् , 'दिसिवाल'त्ति दिक्पालैदशभिरिन्द्राग्नियमनैर्ऋतवरुणवायुकुवेरेशानब्रह्मनागनामभिः क्षेत्रपालेन च प्रसिद्धेन सेवितं पुनर्द्धरणीमण्डलप्रतिष्ठं-पृथ्वी
Jain Educationa
tional
For Private Personal use only
Tww.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
वालकहा।
सिरिसिरि-एयं च सिद्धचक्कं, कहिअं विज्जाणुवायपरमत्थं । नाएण जेण सहसा सिज्झंति महंतसिडिओ॥२०७॥
एयं च विमलधवलं, जो झायइ सुक्कजाणजोएण । तवसंजमेण जुत्तो, सो पावइ निज्जरं विउलं ॥ २०८॥ अक्खयसुक्खो मुक्खो, जस्स पसाएण लब्भए तस्स । झाणेणं अन्नाओ, सिद्धीओ हंति किं चुन्जं?॥२०९॥ एयं च परमतत्तं, परमरहस्सं च परममंतं च । परमत्थं परमपयं, पन्नत्तं परमपुरिसेहिं ॥ २१॥ पीठे स्थितमित्यर्थः, तत्र दशसु दिक्पालेषु अष्टौ दिक्पालान् पूर्वादिक्रमेण लिखेत् ॐ इन्द्राय नम इत्यादि,ऊर्ध्वतु ओ ब्रह्मणेनमः अधः ॐ नागाय नमः, निजदक्षिणनागकोणे ॐ क्षेत्रपालाय नमः इति लिखेत् , अस्य लिखने सम्यग्विधिश्चास्याम्नायविन्मुखाद्यथालिखितचक्राद्वाऽवसेयः॥२०५॥२०६॥ एतच्च सिद्धचक्रं विद्यानुवादो-दशमं पूर्व तस्य परमार्थरूपं-रहस्यभूतमित्यर्थः, येन ज्ञातेन सहसा-सद्यो महत्यः सिद्धयो-अणिमाद्याः सिद्धयन्ति ।। २०७॥ एतच्च विमलं-निर्मलं अत एव धवलं-उज्ज्वलं श्रीसिद्धचक्रं | यः पुमान् शुक्लध्यानयोगेन-उज्ज्वलध्यानव्यापारेण ध्यायति स विपुलां-विस्तीर्णा निर्जरां प्राप्नोति बहुकर्मक्षयं करोतीत्यर्थः, कीदृशः सः-तपःसंयमाभ्यां युक्तः॥२०८ ॥ अक्षयं सुखं यस्मिन् स ईदृशो मोक्षो यस्य श्रीसिद्धचक्रस्य प्रसादेन प्राणिभिर्लभ्यते तस्य ध्यानेन अन्याः सिद्धयो भवन्ति, तत्र किञ्चोधं-किमाश्चर्यमित्यर्थः ॥ २०९ ॥ एतच्च परमतत्त्वं-उत्कृष्टं तत्त्वं च पुनः परमं रहस्य-गोप्यं च पुनः परमो मन्त्रः पुनः परमार्थः पुनः परमपदं परमपुरुषर्भगवद्भिः प्रज्ञप्तं-प्ररूपितम् ।। २१०॥
For Private Personal use only
rww.jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
तत्तो तिजयपसिद्ध, अट्टमहासिद्धिदायगं सुद्धं । सिरिसिद्धचक्कमेअं, आराहहं परमभत्तीए ॥ २११ ॥ खंतो दंतो संतो, एयस्साराहगो नरो होइ । जो पुण विवरीयगुणो, एयस्स विराहगो सो उ ॥ २१२ ॥ तम्हा एयस्सारा-हगेण एगंतसंतचित्तेणं । निम्मलसीलगुणेणं, मुणिणा गिहिणा वि होयध्वं ॥ २१३ ॥ जो होइ दुट्टचित्तो, एयस्साराहगोवि होऊण । तस्स न सिज्झइ एयं, किंतु अवायं कुणइ नूणं ॥ २१४ ॥ जो पुण एयस्सारा-हगस्स उवरिंमि सुद्धचित्तस्स । चिंतइ किंपि विरूवं, तं नृणं होइ तस्सेव ॥ २१५ ॥ । ततस्तस्मात्कारणात् भो भो भव्याः! त्रिजगति-लोकत्रये प्रसिद्धम्, अणिमाद्यष्टमहासिद्धिदायकं शुद्धं-निर्मलं एतत् | श्रीसिद्धचक्रं परमभक्त्या यूयं आराधयत-सेवध्वम् ।।२११।। अर्थतस्य यः आराधको भवति तत्वरूपमाह-क्षान्त:-क्षमायुक्तः दान्तोजितेन्द्रियः शान्तो-जितमानसविकारः ईदृशो नरो-मनुष्य एतस्य-सिद्धचक्रस्य आराधको भवति, यः पुनः विपरीता गुणा यस्मिन् स विपरीतगुणः कामक्रोधादियुक्त इत्यर्थः, स तु पुमान् एतस्य विराधको भवति ॥२१२॥ तसात्कारणात् एतस्याराधकेन मुनिनासाधुना गृहेण-गृहस्थेनापि च ईदृशेन भवितव्यं, कीदृशेन ? इत्येतदाह-एकान्तेन-निश्चयेन शान्तं-विकाररहितं चित्तं यस्य स तेन, पुनर्निर्मलः शीलगुणो यस्य स तेन ॥२१३॥ यः पुमान् एतस्याराधकोऽपि भूत्वा दुष्टं चित्तं यस्य स दुष्टचित्तो भवति तस्य पुंस एतत् | श्रीसिद्धचक्रं न सिद्धथति, किन्तु नूनं-निश्चितं अपायं-कष्टं करोति ॥२१४॥ शुद्धं चित्तं यस्य स शुद्धचित्तस्तस्य एतस्याराधकस्य पुंस उपरि कोऽपि दुष्टः किमपि विरूप-अशुभं चिन्तयति, तद्विरूपं नूनं-निश्चितं तस्यैव विरूपचिन्तकस्यैव भवति ॥२१५॥
Jain Education in
For Private & Personel Use Only
Elainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
एएण कारणेणं, पसन्नचित्तेण सुद्धसीलेण । आराहणिजमेअं, सम्मं तवकम्मविहिपुव्वं ॥ २१६ ॥ आसोअसेअअट्टमि-दिणाओ आरंभिऊणमेयस्स । अट्टविहपूयपुव्वं, आयामे कुणह अट्ट दिणे ॥ २१७ ॥ नवमंमि दिणे पंचा-मएण ण्हवणं इमस्स काऊणं । पूयं च वित्थरेणं, आयंबिलमेव कायव्वं ॥ २१८ ॥ एवं चित्तेवि तहा, पुणो पुणोऽटाहियाण नवगेणं । एगासीए आयं-बिलाण एवं हवइ पुन्नं ॥ २१९ ॥
- एतेन कारणेन प्रसन्न-निर्मलं चित्तं यस्य स तेन तथा शुद्धं शीलं यस्य स तेन पुरुषेण एतत् सिद्धचक्र | सम्यक् तपःकर्मविधिपूर्व आराधनीयं, तपःकर्म-आचामाम्लरूपं विधिः-पूजनध्यानादिसम्बन्धी तत्पूर्वकमित्यर्थः ॥ २१६ ॥ आश्विनश्वेताष्टमीदिनात्-आश्विनसुद्यष्टमीदिवसात् आरभ्य एतस्य-श्रीसिद्धचक्रस्य अष्टविधपूजापूर्व-अष्टप्रकारां पूजां | विधाय इत्यर्थः, अष्ट दिनानि यावदहो भव्या आचामाम्लानि तपांसि यूयं कुरुत, यद्यपि मूलविधिनाष्टमीदिनादारभ्यैतत्तपः प्रोक्तमस्ति, परं साम्प्रतं तु पूर्वाचार्याचरणातः सप्तमीदिनात् क्रियमाणमस्तीति ज्ञेयम् ।। २१७ ॥ नवमे दिनेऽस्य-श्रीसिद्धचक्रस्य पञ्चामृतेन-दधिदुग्धघृतजलशर्करास्वरूपेण स्नपनं कृत्वा च पुनः विस्तरेण पूजां कृत्वा आचामाम्लमेव कर्त्तव्यम् ॥ २१८ ॥ एवं चैत्रेऽपि कर्त्तव्यं तथा-तेन प्रकारेण पुनः पुनरष्टाहिकानां नवकेन आचामाम्लानामेकाशीत्याचामाम्लैरित्यर्थः, एतत्तपःकर्म पूर्ण भवति ॥ २१९ ॥
॥२७॥
en Education
For Private Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
एयमि कीरमाणे, नवपयझाणं मणमि कायव्वं । पुन्ने य तवोकम्मे, उज्जमणंपि विहेयव्वं ॥ २२० ॥ एअं च तवोकम्म, संमं जो कुणइ सुद्धभावेणं । सयलसुरासुरनरवर-रिडीउ न दुल्लहा तस्स ॥ २२१ ॥ एयंमि कए न हु दुटकुटखयजरभगंदराईआ। पहवंति महारोगा, पुव्वुप्पन्नावि नासंति ॥ २२२ ॥ दासत्तं पेसत्तं, विकलत्तं दोहगत्तमंधत्तं । देहकुलजुंगियत्तं, न होइ एयरस करणेणं ॥ २२३ ॥ नारीणवि दोहग्गं, विसकन्नत्तं कुरंडरंडतं । वंझत्तं मयवच्छ--तणं च न हवेइ कइयावि ॥ २२४ ॥ | एतस्मिन्तपसि क्रियमाणे मनसि नवपदध्यानं कर्त्तव्यं, नवपदानां जापश्चात्र जघन्यतस्त्रयोदशसहस्राणीति वृद्धाः, च पुनस्तपःकर्मणि पूर्णे सति उद्यापनमपि विधातव्यं-कर्त्तव्यं हु इति निश्चयेन ॥२२०॥ यः प्राणी एतच्च सम्यक् समीचीनं तपःकर्मतपोऽनुष्ठानं शुद्धभावेन करोति तस्य-प्राणिनः सकलसुरासुरनरवराणां ऋद्धयः-सम्पदो न दुल्लभाः-सुलभा एवेत्यर्थः ॥ २२१ ॥ एतस्मिन्तपःकर्मणि कृते सति दुष्टकुष्ठ १क्षय २ ज्वर ३ भगन्दरा ४ द्या महारोगा नैव प्रभवन्ति-नैवोत्पद्यन्ते पूर्वोत्पन्ना रोगा अपि नश्यन्ति।।२२२||एतस्य तपसः करणेन कर्तुर्दासत्वं न भवति, तथा प्रेष्यत्वं-कर्मकरत्वं न भवति, एवं विकलत्वंकलाहीनत्वं दुर्भगत्वं-लोकेऽनिष्टत्वं, अंधत्वं-गताक्षत्वं, देहजुंगितत्वं-शरीरक्षितत्वं कुलजुङ्गितत्वं-कुलदृषितत्वं एतानि न भवन्ति ॥ ३२३ ॥ स्त्रीणामपि एते दोषाः कदापि न भवन्ति, के एते इत्याह-दौर्भाग्यं-भाद्यनिष्टत्वं तथा विषकन्यात्वं एवं कुरण्डात्वंकुलक्षणनारीत्वं रण्डात्वं-भर्तृविहीनत्वं वन्ध्यात्वं-निरपत्यत्वं मृतवत्सात्वं च एतानि (न) भवन्ति ॥ २२४ ॥
in Educatan
For Private & Personel Use Only
Jw.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
॥२८॥
किं बहुणा जीवाणं, एयस्स पसायओ सयाकालं । मणवंछियत्थसिद्धी, हवेइ नत्थित्थ संदेहो ॥ २२५ ॥ एवं तसं सिरिसिद्ध-चकमाहप्पमुत्तमं कहिउं। सावयसमुदायस्सवि, गुरुणो एवं उवइसंति ॥ २२६ ॥ एएहिं उत्तमेहि, लक्खिज्जइ लक्खणेहिं एस नरो । जिणसासणस्स नूणं, अचिरेण पभावगो होही॥ २२७ ॥ तम्हा तुम्हं जुज्जइ, एसिं साहम्मिआण वच्छल्लं । काउं जेण जिणिंदेहिं वन्निअं उत्तम एयं ॥ २२८ ॥ तो तुष्टेहिं तेहिं, सुसावएहिं वरंमि ठाणंमि । ते ठाविऊण दिन्नं, धणकणवत्थाइयं सव्वं ॥ २२९ ॥ | किंबहुनोक्तेन जीवानां एतस्य प्रसादतः सदाकालं-सर्वस्मिन्नपि काले मनोवाच्छितार्थस्य सिद्धिर्भवति नास्त्यत्र सन्देहःसंशयः ॥ २२५ ॥ एवममुना प्रकारेण तयोः श्रीपालमदनसुन्दोरणे उत्तम-प्रधानं श्रीसिद्धचक्रस्य माहात्म्यं कथयित्वा श्रावकसमुदायस्य-श्रद्धालुसंघस्यापि गुरवः एवं वक्ष्यमाणप्रकारेण उपदिशन्ति ॥ २२६ ॥ एतैः उत्तमैर्लक्षणैः-चिर्लक्ष्यते-ज्ञायते, एष नरो नूनं-निश्चितं अचिरेण-स्वल्पकालेन जिनशासनस्य प्रभावक-उद्दीपनकृत् भविष्यतीति ॥२२७॥ तस्माद् युष्माकं एषां साधम्मिकाणां-अनयोः साधर्मिकयोर्वात्सल्यं कर्तु युज्यते, येन कारणेन जिनेन्द्रैः एतत्-साधर्मिकवात्सल्यं उत्तम-प्रधानं वर्णितमस्ति ॥ २२८॥ ततस्तुष्टैः तैः-सुश्रावकैः ते-श्रीपालमदनसुन्दौं वरे-प्रधाने स्थाने गृहाद्याश्रये स्थापयित्वा धनधान्यवनादिकं सर्व वस्तुजातं दत्तं ॥ २२९ ॥
८
॥
in Education
For Private & Personel Use Only
allainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
न यतं करेइ माया, नेव पिया नेव बंधुवग्गो अ । जं वच्छल्लं साहम्मिआण सुस्सावओ कुणइ ॥ २३०॥ तत्थ ठिओ सो कुमरो, मयणावयणेण गुरूवएसेणं । सिक्खेइ सिद्धचक्कप्पसिद्धपूआविहिं सम्मं ॥ २३१ ॥ अह अन्नदिणे आसोअ-सेअअट्टमितिहीइ सुमुहुत्ते । मयणासहिओ कुमरो, आरंभइ सिद्धचक्कतवं ॥२३२ ॥ पढमं तणुमणमाई, काऊण जिणालए जिणच्चं च । सिरिसिद्धचक्कपूर्य, अटुपयारं कुणइ विहिणा ॥ २३३ ॥ एवं कयविहिपूओ, पच्चक्खाणं करेइ आयामं । आणंदपुलइअंगो, जाओ सो पढमदिवसे वि ॥ २३४ ॥
न च तद्वात्सल्यं माता करोति, नैव पिता-जनकः, नैव बन्धुवर्गश्च-भ्रातृसमुदायः करोति, यत्साधर्मिकाणां वात्सल्यं के सुश्रावकः करोति ॥ २३०॥ तत्र-तस्मिन्स्थाने स्थितः स कुमारो मदनमुन्दा वचनेन तथा गुरूपदेशेन श्रीसिद्धचक्रस्य प्रसिद्ध पूजाविधिं सम्यक् शिक्षति-अभ्यस्यति ॥२३१॥ अथानन्तरं-अन्यस्मिन् दिने आश्विनश्वेताष्टमीतिथौ-आश्विनसुद्यष्टम्यां शोभने मुहूर्ते मदनसुन्दरीसहितः श्रीपालकुमारः सिद्धचक्रतप आरभते-तत्प्रारम्भं करोतीत्यर्थः ॥२३२॥ प्रथमं तनोः-शरीरस्य । मनसचान्तःकरणस्य शुद्धि-निर्मलतां कृत्वा च पुनः जिनालये-जिनगृहे जिनार्चा-जिनप्रतिमापूजां कृत्वाऽष्टप्रकारी श्रीसिद्धच-18 क्रस्य पूजा विधिना करोति ।। २३३ ॥ एवमुक्तप्रकारेण कृता विधिना पूजा येन स एवंविधः श्रीपाल आचामाम्लं प्रत्याख्यानं करोति, स श्रीपालकुमारः प्रथमदिवसेपि आनन्देन पुलकितरोमोद्गमयुतं अङ्गं यस्य स एवंविधो जातः॥२३४॥
For Private Personal Use Only
jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
सिरि सिरि
॥ २९ ॥
Jain Education
बीअदिणे सविसेसं, संजाओ तस्स रोगउवसामो । एवं दिवसे दिवसे, रोगखए वढए भावो ॥ २३५ ॥ अह नवमे दिवसंमी, पूअं काऊण वित्थरविहीए । पंचामएण ण्हवणं, करेइ सिरिसिद्धचक्करस ॥ २३६ ॥ हवणूसवंमि विहिए, तेणं संतीजलेण सव्वंगं । संसितो सो कुमरो, जाओ सहसति दिव्वतणू ॥ २३७ ॥ सव्वेसिं संजायं, अच्छरिअं तस्स दंसणे जाव । ताव गुरू भणइ अहो, एयस्स किमेयमच्छरिअं ? ॥ २३८ ॥ इमिणा जलेण सव्वे, दोसा गहभृअसाइणीपमुहा । नासंति तक्खणेणं, भविआणं सुद्धभावाणं ॥ २३९ ॥
द्वितीयदिने तस्य - श्रीपाल कुमारस्य सह विशेषेणेति - सविशेषं रोगस्योपशमः सञ्जातः, एवममुना प्रकारेण दिवसे दिवसेदिने दिने रोगस्य क्षये सति भावो वर्द्धते – शुभपरिणामो वृद्धिं यातीत्यर्थः ।। २३५ ।। अथ नवमे दिवसे विस्तरविधिना श्रीजिन* पूजां कृत्वा पंचामृतेन प्रागुक्तस्वरूपेण श्रीसिद्धचक्रस्य - यन्त्रराजस्य स्नपनं करोति ॥ २३६ ॥ श्रीसिद्धचक्रस्य सपनोत्सवेॐ स्नात्रमहोत्सवे विहिते - कृते सति तेन शान्तिजलेन सर्वस्मिन् अंगे संसिक्तः स कुमारः सहसा इत्यकस्मादेव दिव्या अद्भुता
मनोज्ञा तनुः – कायो यस्य स दिव्यतनुर्जात इतिनिपातोऽवधारणे ।। २३७ ।। तादृग्रूपस्य तस्य - श्रीपालस्य दर्शने सति यावत् * सर्वेषां लोकानामाश्चर्य सञ्जातं तावद्गुरुर्भणति, अहो लोका ! एतस्य किमेतदाश्रयें ? न किमपीत्यर्थः ॥ २३८ ॥ अनेन शांति| जलेन शुद्धभावानां निर्मलमनः परिणामानां भव्यानां गृहभूतशाकिनीप्रमुखाः सर्वेऽपि दोषास्तत्क्षणेन - तत्कालमेव नश्यन्तिप्रणाशमुपयान्ति ।। २३९ ॥
बालकृहा ।
॥ २९ ॥
v.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
खयकुट्टजरभगंदर-भूया वाया विसूइआईआ। जे केवि दुष्टुरोगा, ते सव्वे जंति उवसामं ॥ २४ ॥ जलजलणसप्पसावय-भयाइं विसवेअणा उ ईईओ। दुपयचउप्पयमारीउ, नेव पहवंति लोअंमि ॥ २४१ ॥ वंझाणवि हंति सुया, निंदूणवि नंदणा य नंदंति । फिटृति पट्टदोसा, दोहग्गं नासइ असेसं ॥ २४२ ॥ इच्चाइ पहावं निसु-णिऊण दट्टण तं च पञ्चक्खं । लोआ महप्पमोआ, संतिजलं लिंति सविसेसं ॥ २४३ ॥
क्षयकुष्ठज्वरभगन्दरभूताः-क्षयकुष्ठादिरूपा इत्यर्थः, तथा वाता-वायुरोगाः पुनः विमूचिकादिका-अजीर्णादयो ये केऽपि दुष्टरोगाः ते सर्वे उपशाम यांति-उपशाम्यन्तीत्यर्थः॥२४०॥ जलं-पानीयं ज्वलनोऽग्निः सर्पः प्रतीतः श्वापदाः सिंहादयस्तेभ्यो यानि भयानि तथा विषवेदना-विषजन्याः पीडा तथा ईतयः-उत्पाताः तथा द्विपदचतुष्पदानां-मनुष्यतिरश्चां मार्यो-मरकोपद्रवाः लोके नैव प्रभवन्ति, नैव प्रवर्तन्ते इत्यर्थः ॥ २४१॥ वन्ध्यास्त्रीणामपि मुताः-पुत्राः भवन्ति, च पुनः निन्दूनांमृतवत्सास्त्रीणामपि नन्दनाः-पुत्रा नन्दन्ति-संवर्द्धन्ते इत्यर्थः, तथा उदरदोषा अपि नश्यन्ति, पुनरशेषं समस्तं दौर्भाग्यं नश्यति ॥ २४२ ॥ श्रीसिद्धचक्रस्नपनजलस्य इत्यादि प्रभावं श्रुत्वा च पुनः प्रत्यक्षं तं प्रभावं दृष्ट्वा लोका महान् प्रमोदो-हर्षो येषां ते महाप्रमोदाः सन्तो विशेषेण सहेति सविशेष तत् शान्तिजलं-स्नपनपानीयं गृह्णन्ति ॥ २४३॥
Jain Education
For Private Personal Use Only
Pow.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
वालकहा।
॥३०॥
तं कुहिपेयर्ड पि हु, तज्जलसंसित्तगत्तमचिरेण । उवसंतप्पायरुअं, जायं धम्ममि सरुई य ॥ २४ ॥ मयणा पइणो निरुवम-रूवं च निरूविऊण साणंदा। पभणेइ पइं सामिअ !, एसो सव्वो गुरुपसाओ॥ २४५ ॥ माअपिअसुअसहोअर-पमुहावि कुणंति तं न उवयारं । जं निक्कारणकरुणा-परो गुरू कुणइ जीवाणं ॥२४॥ तं जिणधम्मगुरूणं, माहप्पं मुणिय निरुवमं कुमरो । देवे गुरुमि धम्मे, जाओ एगतभत्तिपरो ॥ २४७॥
तत्कुष्टिपेटकं-कुष्ठरोगिन्दमपि तज्जलेन-शान्तिजलेन संसिक्तं गात्रं-शरीरं यस्य तत्तादृशं सत् अचिरेण-तत्कालं उपशान्तप्राया-प्रायेणोपशान्ता रुजा-रोगा यस्य तत् उपशान्तप्रायरुजं जातं, च पुनः धर्म-धर्मविषये सह रुच्याभिलाषेण वर्तते इति सरुचि सञ्जातम् ।। २४४ ॥ च पुनः, मदनमुन्दरी पत्युः-स्वमर्तुनिरुपम-अत्यद्भुतं रूपं निरूप्य-दृष्ट्वा सानन्दा-आनन्दसहिता सती पति-श्रीपालं प्रभणति-कथयति, हे स्वामिन् ! एष सर्वो गुरुप्रसादोस्ति ॥ २४५॥ माता पिता सुताः-पुत्राः सहोदराप्रातरः प्रमुखग्रहणादन्येऽपि स्वजना एते सर्वेऽपि तं उपकारं न कुर्वन्ति यं जीवानां उपकारं निष्कारणः-कारणवार्जता या करुणादया सा परा-प्रधानं यस्य स एवंविधो गुरुः करोति ॥ २४६ ॥ जिनश्च धर्मश्च गुरुश्च जिनधर्मगुरवस्तेषां तनिरुपम-सर्वोत्कृष्टं माहात्म्यं प्रभावं मुणित्वा-ज्ञात्वा कुमारः-श्रीपालो देवे-वीतरागे गुरौ-शुद्धसाधौ धर्मे च-सर्वज्ञप्रणीते एकान्तेननिश्चयेन भक्तिपरः-सेवातत्परो जातः ॥२४७॥
।
Jain Education
a
l
For Private
Personel Use Only
w.jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
Jain Education Inter
धम्मपसाएणं चिय जह जह माणंति तत्थ सुक्खाई - ते दंपईउ तह तह, धम्मंमि समुज्जमा निःश्च ॥ २४८॥ अह अन्नया उते जिणहराउ जा नीहरांति ता पुरओ । पिवखंति अद्धवुड्डुं एगं नारिं समुहमिंतिं ॥ २४९ ॥ तं पणमिऊण कुमरो, पभणइ रोमंचकंचुइजंतो । अहो अणब्भा वुट्ठी संजाया जणणिदंसणओ॥ २५० ॥ मयणाविहु पियजणणिं, नाउं जा नमइ ता भणइ कुमरो। अम्मो ! एस पहावो सव्वो इमीए तुह पहुहाए
तत्रजयिन्यां तौ दंपती - स्त्रीभर्तारौ धर्मप्रसादेनैव यथा यथा सौख्यानि मानयतः - अनुभवतस्तथा तथा धर्मे - सद्धर्मविषये नित्यं - निरन्तरं सं- सम्यग् समीचीन उद्यमो ययोस्तौ समुद्यमौ भवत इति शेषः ॥ २४८ ॥ अथ अनन्तरं तौ त्रीभर्त्तारौ अन्यदा- अन्यस्मिन् दिने तु इति विशेषे यावत् जिनगृहात् बहिर्निस्सरतस्तावत् पुरतः अग्रत एकां अर्द्धवृद्धां नारी - स्त्रियं सम्मुखं आयान्तीं-आगच्छंतीं प्रेक्षेते - विलोकयतः ॥ २४६ ॥ तं स्त्रियं प्रणम्य श्रीपाल कुमारो रोमाञ्चकंचुकितो -रोमोद्गमसंयुक्तः सन् प्रभणति - कथयति किं कथयतीत्याह- अहो इति श्राश्वर्येऽद्य जनन्या - मातुर्दर्शनात् श्रनभ्रा - वार्दलरहिता वृष्टिः सञ्जाता वार्टलैर्विनैव मेघो ववर्षेत्यर्थः ॥ २५० ॥ मदनसुन्दर्यपि प्रियस्य- भर्तुर्जननीं मातरं ज्ञात्वा यावत्तां नमति तावत्कुमारो भणति, अभ्मोत्तिः- हे अम्ब हे मातः एषः - प्रत्यक्षं विलोक्यमानः सर्वोऽपि अस्यास्तव स्नुषाया- वध्वाः प्रभावोऽस्तीति शेषः ।। २५१ ।।
1831ww.jainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
NO
वालकहा।
सिरिसिरिसाणंदा सा आसीसदाणपुव्वं सुयं सुण्डं च । अभिनंदिऊण पभणइ, तश्याऽहं वच्छ ! तं मुत्तुं ॥२५२॥
कोसंबीए विज, सोऊणं जाव तत्थ वच्चामि। ता तत्थ जिणाययणे, दिट्ठो एगो मुणवरिंदो ॥२५३॥ खंतो दंतो संतो, उवउत्तो गुत्तिमुत्तिसंजुत्तो। करुणारसप्पहाणो, अवितहनाणो गुणनिहाणो॥२५४।। धम्म वागरमाणो, पत्थावे नमिय सो मए पुट्ठो । भयवं ! किं मह पुत्तो, कयावि होही निरुयगत्तो?२५५ ।।
____सा कुमारमाता सानन्दा-सहर्षा सती आशीर्दानपूर्वकं सुतं च पुत्रवधूं च स्नुषां अभिनन्द्य प्रशस्य प्रभणति-स्ववृत्तान्तं कथयति, तथाहि-हे वत्स ! तदा-तस्मिन् कालेऽहं त्वां अत्र मुक्त्वा-॥ २५२ ।। कौशांब्यां नगर्या सर्वरोगनिवारक वैद्य श्रुत्वा यावत्तत्र व्रजामि-गच्छामि तावत्तत्र नगया जिनायतने-जिनगृहे एको मुनिवरेन्द्रो दृष्टः । कीदृशो मुनीन्द्रः इत्याह ॥२५३॥क्षान्त:-क्षमायुक्तो दान्तो-जितेन्द्रियः शान्तः-शान्तरसयुक्तः उपयुक्तः-उपयोगवान् गुप्तिः-मनोवाक्कायनिरोधः, मुक्ति:-निर्लोभता ताभ्यां संयुतः पुनः करुणारसप्रधानः यस्य स तथोक्तः, पुनरवितथं-सत्यं ज्ञानं यस्य स तथोक्तः, अत एव गुणानां निधानं-निधिः ॥ २५४ ॥ एवंविधः स मुनीन्द्रो धर्म व्यागृणन्-कथयन् प्रस्तावे अवसरे मया नत्वाप्रणम्य पृष्टः, हे भगवन् ! किमिति प्रश्ने मम पुत्रः कदापि निष्क्रान्तं रुजाया इति निरुजं निरुजं गात्रं-शरीरं यस्य स रोगरहितकायो भविष्यति ? ॥ २५५ ॥
醇燕這與西勢必將
Jan Education Inter
For Private
Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Jain Education In
तेरा मुणिदेणुत्तं, भद्दे ! सो तुज्झ नंदगो तत्थ । तेणं चिय कुट्टियपेडएण दट्टू संगहिओ ॥ २५६ ॥ विहि उंबरराणुत्ति, नियपहू लद्धलोयसम्माणो । संपइ मालवनरवइधूयापाणपिओ जाओ २५७ राय सुयावयणेणं, गुरुवइटुं स सिद्धवरचकं । आराहिऊण सम्मं संजाओ करण्यसमकाओ ॥२५८॥ सो य साहम्मिएहिं, पूरियविहवो सुधम्मकम्मपरो । अच्छइ उज्जेणीए, घरणीइ समन्नि सुहि २५९ |
तदा तेन मुनीन्द्रेणोक्तं, हे भद्रे ! स तव नन्दनः - पुत्रः तत्रोज्जायिन्यां तेनैव कुष्टिकपेटकेन - कुष्ठिनां वृन्देन दृष्टवा सङ्गृहीतः, ततः समादाय स्वपार्थे रक्षित इत्यर्थः ॥ २५६ ॥ ततस्तैः स त्वत्पुत्र: उम्बरराज इति नाम्ना निजप्रभुःस्वस्वामी विहितः कृतः, कीदृशः सः १ - लब्धः - प्राप्तो लोके सन्मानः सत्कारो येन स तथोक्तः, सम्प्रति - अधुना त्वत्पुत्रो मालवनरपतेः - मालवदेशराजस्य या पुत्री मदनसुन्दरी तस्याः प्राणप्रियो भर्त्ता जातोऽस्ति || २५७|| स तव पुत्रो राजसुतायानृपपुत्र्या मदनसुन्दर वचनेन गुरूपदिष्टं श्रीसिद्धवरचक्रं सम्यक् आराध्य कनकेन - सुवर्णेन समः - स्तुल्यः कायः शरीरो यस्य स तथोक्तः स्वर्णवर्णदेहः सञ्जातोऽस्ति ॥ २५८ ॥ स च त्वत्पुत्रो गृहिण्या - निजस्त्रिया समन्वितो - युक्तः सन् अधुना उज्जयिन्यामवतिष्ठते, कीदृशः सः १ - साधर्मिकैः पूरितो विभवः - स्वर्णादिद्रव्यं यस्य स तथोक्तः, पुनः कीदृशः १-मुष्ठुशोभनानि यानि धर्मकर्माणि पराणि तानि प्रधानानि यस्य स पुनः सुखं जातमस्येति सुखितः ।। २५६ ॥
onal
@
Page #72
--------------------------------------------------------------------------
________________
FEER
सिरिसिरि. ते सोऊणं हरिसअ-चित्ताऽहं वच्छ! इत्थ संपत्ता। दिट्ठोसि वहूसहिओ, जुण्हाइ ससिव्व कयहरिसो।२६०ा वालकहा।
तावच्छ ! तुमं वहुया-सहिओ जय जीव नंद चिरकालं। एसुच्चिअजिणधम्मो,जावजीवं च मह सरणं ॥ ॥३२॥ जिणरायपायपउमं, नमिऊणं वंदिऊण सुगुरुं च। तिन्निवि करंति धम्म, सम्मं जिणधम्मविहिनिउणा २६२ ।
ते अन्नदिणे जिणवर-पूअं काऊण अंगअग्गमयं। भावच्चयं करंता, देवे वंदति उवउत्ता ॥२६३॥
तद्गुरुवचः श्रुत्वा हे वत्स ! अहं हर्षितचित्ता सती अत्र सम्प्राप्ता, 'हर्षितं चित्तं यस्याः सेति समासः' अधुना वध्वा सहितस्त्वं दृष्टोऽसि, कया सहितः क इव ?-ज्योत्स्नया-चन्द्रिकया सहितः शशी-चन्द्र इव, अत्र कुमारस्य चन्द्रेणौपम्यं वध्वास्तु ज्योत्स्नयेति, कीदृशस्त्वं?-कृतो हों येन स तथोक्तः ॥२६० ॥ तस्माद् हे वत्स ! त्वं वध्वा सहितश्चिरकालंबहुकालं यावत् जय-सर्वोत्कर्षेण वर्तस्व, पुनः चिरकालं जीव-आयुष्मान् भव, पुनः चिरं नन्द-समृद्धिमान् भव, च पुनः एष एव जिनधम्मो यावजीवं मम शरणमस्ति ॥ २६१॥ ततस्ते त्रयोऽपि-जननीपुत्रवधृलक्षणा जीवा जिनराजस्यजिनेन्द्रदेवस्य पादपद्म-चरणकमलं नत्वा च पुनः सुगुरुं वन्दित्वा सम्यग् धर्म कुर्वन्ति, कीदृशास्त्रयः?-जिनधर्मविधौ निपुणा:-चतुराः ॥२६२ ॥ ते त्रयोऽपि अन्यस्मिन् दिने अङ्गाऽग्रमयीं जिनवरस्य पूजां कृत्वा, एतावता भगवतो अङ्गपूजां अग्रपूजां च विधाय, भावार्चा-भावपूजां कुर्वन्तः उपयुक्ताः संतो देवान् वन्दन्ते, अङ्गाग्रे प्रधाने अस्यामिति विग्रहः ॥२६३।।
का
॥ ३२॥
Jain Education
a
l
For Private & Personel Use Only
Page #73
--------------------------------------------------------------------------
________________
। इओ य-धूयादुहेण सा रुप्पसुंदरी रूसिऊण सह रन्ना।निअभायपुरणपालस्स, मंदिरे अच्छइससोया॥ । वीसारिऊण सोअं, सणिअंसणिअंजिणुत्तवयणेहि।जग्गिचित्तविवेत्रा समागया चेइयहरंमि ॥२६५॥
जापिक्खइ सा पुरमओ, तं कुमरंदेववंदणापउणं । निउणं निरुवमरूवं, पञ्चक्खं सुरकुमारंव ॥२६६॥ तप्पुट्ठी ठिआओ, जणणीजायाउ ताव तस्सेव । दट्ठण रुप्पसुंदरि, राणी चिंतेइ चित्तंमि ॥ २६७ ॥ ही एसा का लहुया वहुया दीसेइ मज्ज्ञ पुत्तिसमा । जाव निउणं निरिक्ख उवलक्खइ ताव तं मयणं ।।
इतश्च-पुत्रीदुःखेन सा-रूप्यसुन्दरी राज्ञी राज्ञा सह रुषित्वा-रोषं कृत्वा निजभ्रातुः पुण्यपालस्य मन्दिरे सह शोकेन वर्त्तते इति सशोका सती अवतिष्ठते ॥२६४॥ सा रूप्यसुन्दरी शनैः शनैः शोकं विस्मार्य-निराकृत्य जिनोक्तवचनैः जागरितश्चित्ते विवेको यस्याः सा एवंविधा सती चैत्यगृहे-जिनमन्दिरे समागता ॥२६५।। सा रूप्यसुन्दरी यावत् पुरतःअग्रतस्तं कुमारं प्रेक्षते-पश्यति, कीदृशं तं ?-देववन्दनायां प्रगुणं-लग्नं पुनर्निपुणं-चतुरं पुनः प्रत्यक्षं सुरकुमारमिव निरुपमउपमावर्जितं रूपमाकृतिः सौन्दर्यं च यस्य स तम् ॥२६६॥ तावत्सस्य-कुमारस्य पृष्ठतः स्थिते तस्यैव कुमारस्य जननीजाये| मातृस्त्रीयो दृष्ट्वा रूप्यसुन्दरी राज्ञी चित्ते चिन्तयति, । २६७।। किं चिन्तयतीत्याह-हीति वितर्के एषा मम पुत्रीतुल्या लध्वी वधूश्च का दृश्यते, इति विचिन्त्य यावत् निपुणं-सोपयोगं निरीक्ष्यते तावत्ता वधूं-मदनसुन्दरीं उपलक्षते-जानातीत्यर्थः॥२६८॥
Jain Education Intel
For Private Personel Use Only
Alww.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
वालाकहा।
सिरिसिरि. नणं मयणा एसा, लग्गा एयस्स कस्सवि नरस्स । पुट्ठी कुट्ठिअं तं मुत्तूणं चत्त सामग्गा ॥ २६९ ॥
मयणा जिणमयनिउणा, संभाविज्जइ न एरिसं तीए । भवनाडयंमि अहवा, ही ही किं किं न संभवs?
विहिअं कुल कलंक, आणीअं दूसणं च जिणधम्मे । जीए ती सुयाए, न मुयाए तारिसं दुक्खं ॥२७१॥ ||जारिसमेरिस असमं-जसेण चरिएण जीवयंतीए । जायं मज्झ श्मीए, धृयाइ कलंकभूयाए ॥२७२।।
एवं चिंतेती रुप्पसुंदरी दुक्खपूरपडिपुण्णा । करुणसरं रोयंती. भणे एयारिसं वयणं ॥२७३॥ | ततः पुनरेवं चिन्तयति, नून-निश्चयेन एषा मदनसुन्दरी मत्पुत्री तं कुष्टिनं पुरुष मुक्त्वा-परिहत्य त्यक्तः सतीमार्गो यया सा एवंविधा सती एतस्य कस्यापि नरस्य पुष्टौ लग्ना ज्ञायते इति शेषः॥२६६। मदनसुन्दरी जिनमते निपुणा वर्तते, तया एतादृशं अकार्यकरणं न सम्भाव्यते, अथवा हीहीति अतिखेदे भवनाटके-संसारनाटके किं किं न सम्भवति?, सर्वमपि सम्भवति इत्यर्थः ॥२७०॥ यया कुले कलङ्क-आनीतं च पुनः जिनधर्मे दूषणमानीतं तया सुतया-पूज्या मृतया तादृशं दुःखं न भवेत् ॥२१७।। यादृशं दुःखं ईदशेन असमंजसेन-अयोग्येन चरितेन-आचरणेन अनया कलङ्कभूतया पुत्र्या जीवन्त्या मम जातं-समुत्पन्नम् ॥२७२।। एवममुना प्रकारेण चिन्तयन्ति, दुःखपूरेण-दुःखभरेण प्रतिपूर्णा भृता रूप्यसुन्दरीराज्ञी करुणो-दीनः स्वरो यत्र कर्मणि तत् करुणस्वरं यथा स्यात्तथा रुदती एतादृशं वचनं भणति ॥ २७३ ॥
MANSWER
त इत्यर्थः ॥२७०॥ यया कुल कुलशन असमंजसेन-अयोग्येन चरितनगदःखभरेण प्रतिपूर्णा भृता
॥३३॥
Jan Education
Lonal
For Private
Personel Use Only
www.janelibrary.org
Page #75
--------------------------------------------------------------------------
________________
धिद्धी अहो अकजं, निवडउ वजं च मज्न कुच्छीए। जत्युप्पन्नावि विय-क्खणावि ही एरिसं कण२७४।। तं सोऊणं मयणा, जा पिक्खइ रुप्पसुंदरीजणणिं। रुयमाणिं ता नाओ तीए जणणीअभिप्पाओ।।२७५॥ चिअवंदणं समग्गं, काऊणं मयणसुंदरी जणणिं। करवंदणेण वंदिअ, विअसिअवयणा भणइ एव।२७६) । अम्मो ! हरिसटाणे, कीस विसाओ विहिज्जए एवं? ।जं एसो नीरोगो, जाओ जामाउओ तुम्हं ॥२७७॥ | अहो इत्याश्चर्ये एतत्कार्य धिगू धिग् अस्तु, च पुनः मम कुक्षी-उदरे वजं निपततु, यत्र-यस्मिन्कुक्षौ उत्पन्नाऽपि पुनविचक्षणाऽपि हीति खेदे ईदृशमकार्य करोति ॥ २७४ ॥ तद्वचनं श्रुत्वा मदनसुन्दरी यावत् रूप्यसुन्दरीजननी निजमातरं रुदन्ती प्रेक्षते-विलोकयति तावत्तया-मदनसुन्दया जनन्या अभिप्रायो-मनोगतो वितर्को ज्ञातः ॥२७॥ ततो मदनसुन्दरी समयां-सम्पूर्णा चैत्यवन्दनां कृत्वा जननी-स्वमातरं कराभ्यां-हस्ताभ्यां यद्वन्दनं-नमस्कारस्तेन वन्दित्वा-नमस्कृत्य विकसितं-विकस्वरं वदनं-मुखं यस्याः सा एवंविधा सती एवं-वक्ष्यमाणं भणति ||२७६॥ तथाहि-हे अम्ब-हे मातः हर्षस्थाने एवं विषादो-विषण्णता कथं विधीयते-कथं क्रियते ?, यद्-यस्मात्कारणात् एषः युष्माकं जामाता नीरोगो-रोगरहितो जातोऽस्ति अतोऽत्र हों युक्त इति भावः ॥२७७।।
For Private Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
बिरिसिरि. अन्नं च जं वियप्पह, तं जइ पुव्वाइ पच्छिमदिसाए । उग्गमइ कहवि भाणू, तहवि न एयं नियसुयाए । वालकहा । कुमरजणणीवि जंपइ, सुंदरि ! मा कुसु एरिसं चित्ते । तुज्झ सुझाइ पभावा, मज्झ सुझ सुंदरो जाओ धन्नासि तुमं जीए, कुच्छीए इत्थिरयणमुप्पन्नं । एरिसमसरिस सीलप्पभावचिंतामणिसरिच्छं । २८० ॥ हरिसवसेणं सा रु-प्पसुंदरी पुच्छए किमेति ? | मयणावि सुविहिनिरणा, पभणइ एआरिसं वयणं ॥
॥ ३४ ॥
Jain Education I
यत्पुनरन्यत् श्रकार्याचरणलक्षणं यूयं विकल्पयत - विचिन्तयत तदेतद्यदि पूर्वस्य दिशः सकाशात् पश्चिमदिशा यां कथमपि भानुः - सूर्यः उद्गच्छति, तथापि निजसुतायाः सकाशान्नै तत् (सं) भवेत् || २७८|| तदा कुमारस्य जनन्यपि जल्पति हे सुन्दरि ! त्वं स्वकीये चित्ते ईदृशं विकल्पं मा कुरुष्व यतस्तव सुतायाः प्रभावात् मम सुत एतादृक् सुन्दरो जातोऽस्ति || २७६ ॥ हे सुन्दरि ! त्वं धन्याऽसि यस्याः कुक्षौ ईदृशं स्त्रीरत्नं उत्पन्नं कीदृशं : इत्याहअसदृशं अनुपमं यच्छीलं ब्रह्मचर्यं तस्य प्रभावेण चिन्तामणिसदृशं - चिन्तामणिरत्नतुल्यम् ।। २८० एतत् श्रुत्वा सा रूप्यसुन्दरीराज्ञी हर्षर्वशेन कुमारमातरं इति पृच्छति, किमेतत् कथमेष वृत्तान्त इत्यर्थः, तदा सुष्ठु निपुणा मदनसुन्द एतादृशं वचनं प्रभणति - प्रकर्षेण कथयति ॥ २८१ ॥
१
ional
11 38 11
Page #77
--------------------------------------------------------------------------
________________
इअहरमि वत्ता-लावंमि कए निसीहिआभंगो। होइ तो मह गेहे, बच्चह साहेमिमं सव्वं ॥८॥ तत्तो गंतृण गिहं, मयणाए साहिओ समग्गोवि । सिरिसिझचक्माहप्पसंजुओ निय यवुत्तंतो ॥२८॥ तं सोऊणं तुट्ठा, रुप्पा पुच्छेइ कुमरजणणिपि । वसुप्पत्तिं तुह नं-दणस्स सहि ! सोउमिच्छामि२८४ पभणेइ कुमरमाया, अंगादेसमि अस्थि सुपसिद्धा। वेरिहिं कयअकंपा, चंपानामेण वरनयरी ॥२८५॥
कीदृशमित्याह-चैत्यगृहे-जिनालये वार्तालापे कृते सति नैषेधिकीभङ्गो भवति, ततः-तस्मात्कारणात् यूयं मम गृहे व्रजत येन इमं सर्व वृत्तान्तं कथयामि ॥२८२॥ ततो गृहं गत्वा मदनसुन्दर्या समग्रोऽपि निजकवृत्तान्तः कथितः, कीदृशो वृत्तान्तः ?-श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतो-युक्तः ॥२८३।। तं-निजजामातुर्वृत्तान्तं श्रुत्वा तुष्टा सती रूप्यसुन्दरी कुमारजननीं अपि पृच्छति, कथमित्याह-हे सखि-हे सम्बन्धिनि तव नन्दनस्य-पुत्रस्य वंशोत्पत्ति श्रोतुमिच्छामि-कस्मिन्वंश उत्पत्तिः-वंशोत्पत्तिस्ताम् ॥२८४॥ अथ कुमारस्य माता प्रभणति, अङ्गाख्ये देशे सुतराम्-अतिशयेन प्रसिद्धा चम्पानाम्नी वरा-प्रकृष्टा नगरी अस्ति, कीदृशी सा?-वैरिभिः कृतोऽकम्पो यस्याः सा शत्रुभिरकृतकम्पेत्यर्थः ।। २८५ ॥
Jain Education in
For Private
Personel Use Only
Page #78
--------------------------------------------------------------------------
________________
खिरिसिरि, तत्थय अरिकरिसीहो, सीहरहो नाम नरवरो अस्थि । तस्स पिया कमलपहा, कुंकुणनरनाहलहु भइणी । ती अपुत्तिमा, चिरेण वरसुविणसूइओ पुत्तो । जाओ जणिआणंदो, वद्धावणयं च कारवियं २८७० ॥ ३५ ॥ पभणेइ तो राया, अम्हमगाहाइ रायलच्छीए । पालणखमो इमो ता हवेउ नामेण सिरिपालो ॥ सो सिरिपालो बालो, जाओ जा वरिसजुयलपरिया । ता नरनाहो सूलेण, झत्ति पंचत्तमणुपत्तो ।
॥ॐ बालकहा ।
तत्र च नगर्यां अरयो-वैरिण एव करिणो - गजास्तेषु सिंह इव [लायतसतारकेसात् अरिः ] ईदृशः सिंहरथो नाम नरवरो(रा) जाsस्ति, सामान्यतोऽयं वर्त्तमाननिर्देशस्ततश्च श्रासीदित्यर्थः, तस्य राज्ञः कमलप्रभा प्रिया- भार्याऽस्ति, कीदृशी सा - कुंकुणनरनाथस्य-कुङ्कुणदेशस्वामिनो राज्ञो लघुभगिनी - लघ्वी स्वसा ।। २८६ ।। न विद्यते पुत्रो यस्याः साऽपुत्रिका तस्या पुत्रिकायाः अस्या राज्याश्विरेण - बहुकालेन वरस्वप्नसूचितः पुत्रो जातः कीदृशः पुत्रो ? - जनित - उत्पादित आनन्दो ( येन स ) च पुनर्वर्द्धापनकं कारितम् ॥ २८७ ॥ ततो राजा प्रभणति - अस्माकं अनाथाया लक्ष्म्याः पालने नमः - समर्थोऽयमस्ति, तस्मात्कारणात् नाम्नाऽयं श्रीपालो भवतु, एतावता तस्य बालस्य श्रीपाल इति नाम स्थापितम् ॥ २८८ ॥ श्रीपाल बालो यावद्वर्षयुगलपयायो - वर्षद्वय मितावस्था जातस्तावत्तत्पिता सिंहरथो नाम नरनाथो - राजा शूलेन - शूलरोगेण झटिति - शीघ्रं पञ्चत्वं मरणं प्राप्तः ॥ २८६ ॥
Jain Education Intonal
॥ ३५ ॥
Page #79
--------------------------------------------------------------------------
________________
कमलप्पभा रुयंती, मइसायरमंतिणा निवारित्ता । धाई उच्छंगठिओ, सिरिपालो थापिओ रजे २९०/जं बालस्सवि सिरिपा-लनाम रन्नो पवत्तिा आणा। सव्वत्थवि तो पच्छा, निवमियकिच्चंपि कारवियं॥ बालोवि महीपालो, रजं पालेइ मंतिसुत्तेणं । मंतीहिं सव्वत्थवि रजं रक्खिज्जए लोए ॥ २९२ ॥ कइवयदिणपज्जते, बालयपित्तिजओ अजिअसेणो। परिगहभेअं काउं, मंतइ निवमंतिवहणत्थं ॥२९३॥ तं जाणिऊण मंती कहिउं कमलप्पभाइ सव्वंपि। विन्नवइ देवि ! जह तह, रक्खिजसु नंदणं निययं ।।
__ तदा रुदती-अश्रुपातं कुर्व ती कमलप्रभा राज्ञी मतिसागरमन्त्रिणा निवार्य--निषेध्य धात्र्या उत्सङ्गे-अङ्के स्थितः | श्रीपालो बालो राज्ये स्थापितः॥२६०॥ यद्-यतो बालस्यापि श्रीपालनाम्नो राज्ञ आज्ञा सर्वत्राऽपि प्रवर्त्तिता, नृपमृतककृत्यं
नृपस्य मृतकार्यमपि ततः पश्चात्कारितम् ॥२६१॥ वालोऽपि महीपालो राजा मन्त्रिसूत्रेण-मन्त्रिणः-अमात्यस्य व्यवस्थयाराज्यं पालयति, युक्तोऽयमर्थः, यतः सव्वत्र लोके मन्त्रिभिः रक्ष्यते, 'मन्त्रिहीनो भवेद्राजा तस्य राज्यं विनश्यतीतिवचनात्।।२६२। कतिपयदिनपर्यन्ते-कियदिनानन्तरं बालकस्य-श्रीपालस्य पितृव्यः-पितुताजितसेनो राजा परिग्रहस्य-परिकरस्य भेदं कृत्वा नृपमन्त्रिणोधार्थ मंत्रयते-आलोचयति ॥२६३॥ मन्त्री तन्मन्त्रणं ज्ञात्वा कमलप्रभायै सर्वमपि वृत्तान्तं कथयित्वा विज्ञपयति, हे देवि ! यथा तथा-येन तेन प्रकारेण निजक-स्वकीयं नन्दनं-पुत्रं रक्षस्व-पुत्ररक्षां कुरु इत्यर्थः ॥२६४ ॥
For Private Personal use only
Jain Educational
Page #80
--------------------------------------------------------------------------
________________
॥३६॥
सिरिसिरिवितेण सुएणं, होही ज पुणोवि निभंतं । ता गच्छ इमं चित्तुं, कत्थवि अहयपि नासिरसं॥२९५॥ व लकहा ।
तत्तो कमला चित्तूण, नंण निग्गया निसिमुहभि । मा होउ मंतभेओ-त्ति सव्वहा चत्तपरिवारा२९६ निवभज्जा सुकुमाला, वहिरवो नंदणो निसा कसिणा। चंकमणं चरणेहिं ही ही विहिविलसियं विसमा पिअमरणं रजसिरिनासो एगागिणित्तमरितासो । रयणीवि विहायंती, हा संपइ कत्थ वच्चिरसं ?॥
सुतेन जीवता सता राज्यं पुनरपि निर्धान्त-निःसन्देहं भविष्यति, तत्-तस्मात् इमं बालं गृहीत्वा त्वं कुत्राऽपि गच्छ, अहकमपि-अहमपि नशिष्यामि-पलायिष्ये ॥ ३६५॥ ततः-तदनन्तरं कमलप्रभाराज्ञी नन्दनं-पुत्रं गृहीत्वा निशामुखे-सन्ध्यायां निर्गता, कीदृशी सा ?-मन्त्रस्य-मन्त्रणस्य भेदो मा भवतु इतिहेतोः सर्वथा त्यक्तः परिवारोदास्यादिको यया सा एकाकिनीत्यर्थः ।। २६६ ॥ नृपस्य-राज्ञो भार्याप्त एव सुकुमाला पुनः नन्दनः-पुत्रः कट्यां वोढव्योवहनीयस्तथा निशा-रात्रिः कृष्णा पुनश्चरणाभ्यां-पादाभ्यां चङ्कमणं-गमनं रथाद्यभावात् एतावत्य आपदो युगपत् प्राप्ताः हीहीति अतिखेदे विधेः-देवस्य विलसितं विषमं विद्यते ॥ २६७ ॥ अथ मार्गे कमलप्रभा इति चिन्तयति, प्रियस्यभर्तुमरणं राज्यश्रियो-राज्यलक्ष्म्या नाशः एकाकिनीत्वं पुनः अरेः-वैरिणस्वासः रजनी-रात्रिरपि विभातं कुर्वती-प्रभातरूपा भवन्ती, दृश्यत इत्यर्थः हा इति खेदे सम्प्रति कुत्र ब्रजिष्यामिक गमिष्यामि ? ॥ २६ ॥
Jain Educationa
tional
For Private & Personel Use Only
Page #81
--------------------------------------------------------------------------
________________
चाइ चिंतयंती जा वच्चइ अग्गओ पभायंमि । ता फिट्टाए मिलियं, कुद्वियनरपेडयं एगं ॥२९९॥ तंदट्टणं कमला, निरुवमरूवा महग्घआहरणा। अबला बालिक्कसुआ, भयकंपिरतणुलथा रुय५॥३०॥ । तं रुयमाणिं दटुं, पेडय पुरिसा भणंति करुणाए। भद्दे ! कहेसु अम्हं, काऽसि तुमं कीस बीहसि? ॥३१॥ मातीए निबंधूण व, कहिओसव्वोऽवि निययवुत्तंतो। तेहिं च सा सभइणिव्व सम्ममासासिआ एवं॥
इत्यादि चिन्तयन्ती यावत् अग्रतो ब्रजति तावत् प्रभाते-प्रभातसमये एषां कुष्ठिकनराणां पेटकं--वृन्द फिट्टाए - त्ति अपर्यालोचनया मिलितम् ॥ २६६ ॥ तं-कुष्ठिकनरवृन्दं दृष्ट्वा भयेन कम्प्रा-कम्पनशीला तनुलता-देहयष्टिर्यस्याः सा एवंविधा सती कमलप्रभा रोदिति, कीदृशी सा-निरुपम-अद्भुतं रूपं यस्याः सा निरुपमरूपा, पुनः कीदृशी?-महार्याणिबहुमूल्यानि आभरणानि-आभूषणानि यस्याः सा, पुनः अबला-न विद्यते बलं यस्याः सा स्त्रीत्वादल्पबलेत्यर्थः, पुनर्वाल:शिशुः एकः सुतो यस्याः सा तथोक्ता ॥ ३०० ॥ तदा पेटकपुरुषा:-कुष्टिवृन्दमनुष्यास्तां राज्ञी रुदतीं दृष्ट्वा करुणयाअनुकम्पया भणन्ति, किं भणन्तीत्याह-हे भद्रे! त्वमस्मभ्यं कथय त्वं कासि? तथा कथं विभेषि-भयं प्राप्नोषि? ३०१।। ततस्तया राज्या निजबन्धुभ्यो-निजभ्रातृभ्य इव सर्वोऽपि निजकवृन्तान्तः कथितः, तेभ्य इति शेषः, तैश्च सा राज्ञी स्वभगिनी इव-निजस्वसा इव एवं-वक्ष्यमाणप्रकारेण सम्यग् आश्वासिता ।। ३०२॥
Jain Education Internal
T
ww.jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
सिरिसिीर.
॥ ३७ ॥
Jain Education Inter
मा कस्तविकु भयं, अम्हे सव्वे सहोरा तुज्झ । एयाइ वेसरीइ आरूढा चल नु वीसत्था ॥ ३०३ ॥ तत्तो जा सा वरवेसरीऍ चडिचा पडेग पिहिअंगी । पेडयमज्झनिठिया, नियपुत्तजुआ सुहं वयइ ॥ ता पत्ता वेरिभडा, उभडसत्थेहिं भी सायरा । पुच्छंति पेडयं भो, दिट्ठा किं राणिया एगा ? ॥ ३०५ ॥ पेड पुरिसेहिं तत्र भणित्रं भो अस्थि अम्ह सत्यंभि । रउताणियावि नूनं, जइ कजं ता पगिए हेह ॥ एगेण भडे तो, नायं भणिअं च दिंति मे पामं । सव्वं दिज्जइ संतं, तो कुट्टभएण ते नठ्ठा ॥३०७॥
कथमित्याह-हे भगिनि ! त्वं कस्यापि भयं मा कुरुष्व, यतो वयं सर्वे तव सहोदरा - भ्रातरः स्म, एतस्यां वेसर्यां - अश्वत आरूढां विश्वस्ता सती चल-ब्रज ॥ ३०३ ॥ ततः - तदनन्तरं या कमलप्रभाराज्ञी सा वरवेसयां चटिता - आरूढा पुनः पटेनवस्त्रेण पिहितम्-आच्छादितमङ्गं यस्याः सा तथोक्ता, पुनः पेटकस्य - कुष्ठिवृन्दस्य मध्ये स्थिता एवंविधा सती निजपुत्रेण यता सुखं व्रजति - गच्छति ।। ३०४ || तावद्वैरिणः -- अजित सेनस्य भटाः प्राप्ताः सन्तः कुष्ठिकवृन्दं पृच्छन्ति भो भवद्भिः किं एका राज्ञी दृष्टा ?, कीदृशा भटाः ? - उद्भटशस्त्रैः - उद्धृतप्रहरणैर्भीषणः - भयङ्कर आकारो येषां ते तथोक्ताः || ३०५|| ततःतदनन्तरं कुष्ठिपेटकपुरुपैर्भणितं - भो भटाः ! अस्माकं साथै नूनं - निश्चितं 'रउताणिय'त्ति पामाप्यस्ति, आस्तां राज्ञीत्यपिशब्दार्थः, यदि युष्माकं पामया सह कार्यं तत्तर्हि प्रकर्षेण गृह्णीत यूयम् ॥ ३०६ ॥ तत एकेन भटेन ज्ञातं भणितं च- अहो ! इमे कुष्ठिकनराः पामां ददति, युक्तं चैतत्, यतः सर्वं सद्- विद्यमानं दीयते, ततः कुष्टभयेन ते सर्वेऽपि भटा नष्टाः-पलायिताः ॥ ३०७॥
वालकहा !
॥ ३७ ॥
Page #83
--------------------------------------------------------------------------
________________
। तेहिं गएहिं कमला, कमेण पत्ता सुहेण उज्जेणि। तत्थ ठिा य सपुत्ता, पेडयमनस्थ संगतं ॥३०॥ ।
भूसणधणेण तणो, जा विहिओ तीइ जुव्वणाभिमुहो। ता कम्मदोसवसो, उंबररोगेण सो गहिओ॥
बहुएहिंपि कएहि, उवयारेहिं गुणोन से जाओ। कमलप्पहा अदन्ना, जणं जणं पुच्छए ताव ॥३१०॥ 2 केणवि कहिअं तीसे, कोसंबोए समत्थि वरविजो।जो अटारसजाई, कुट्ठस्स हरेइ निभंतं ॥३११॥
अत्र सप्तम्यर्थे तृतीया ततश्चायमर्थः-तेषु भटेषु गतेषु सत्सु कमलप्रभा राजी क्रमेण उज्जयिनी नगरी सुखेन प्राप्ता, च पुनः सपुत्रा-पुत्रसहिता तत्रोजयिन्यां स्थिता ॥३०८। ततस्तया राज्या तनयः-स्वपुत्रो भूषणधनेन-विक्रीतस्वाभरणद्रव्येण यावत् यौवनाभिमुखो विहितः-कृतः यौवनावस्था प्रापित इत्यर्थः तावत्कर्मदोषवशतः-प्राकृतकर्मदोषवशात् स बालः उम्बररोगेण-कुष्ठविशेषेण गृहीतः ॥ ३०॥ बहुभिरपि उपचारैः-प्रतिकारैः कृतस्तस्य गुणो न जातः तदा कमलप्रभाराज्ञी 'अदबत्ति अधीरा सती जनं जनं रोगनिर्गमनोपायं पृच्छति ॥३१० ॥ तावत् केनापि पुरुषेण तस्याः कथितं-तस्यै उक्तमित्यर्थः, किं कथितमित्याह-कौशाम्ब्यां नगर्या वरवैद्यः-प्रधानद्यः समस्ति, यो वैद्यः कुष्ठस्य अष्टादश जातीनिर्धान्तंनिस्सन्देहं हरति-दुरीकरोति ॥ ३११ ।।
Jain Education intonal
For Private & Personel Use Only
Page #84
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ३८ ॥
कमलापुत्तं पाडोसियाण सम्मं भलाविऊण सयं । विज्जस्स आणणत्थं, पत्ता को संबिनयरीए ॥ तं विजं तित्थगयं, पडिक्खमाणी चिरं ठिया तत्थ । मुणिवयणाओ मुणिऊण पुत्तसुद्धिं इहं पत्ता ॥ साऽहं कमला सो एस मज्झ पुत्तुत्तमो (त्थि) सिरिपालो । जाओ तुज्झ सुयाए, नाहो सव्वत्थ विक्खाओ ॥ सीहरहरायजायं, नाउं जामाउ तो रुप्पा । साणंदं अभिनंदइ, संसइ पुन्नं च धूयाए ॥३१५॥ गंतूण गिहं रुप्पा, कहेइ तं भायपुण्णपालस्स । सोऽवि सहरिसो कुमरं, सकुटुंबं नेइ नियगेहं ॥ ३१६ ॥ तदा कमलप्रभा स्वपुत्रं प्रातिवेश्मिकजनानां सम्यक् भालयित्वा - समर्प्य स्वयं - आत्मना वैद्यस्य नयनार्थं कौशाम्ब्यां नग प्राप्ता ॥ ३१२|| तीर्थगतं - यात्रानिमित्तं तीर्थेषु गतं तं वैद्यं प्रतीक्षमाणा सा - कमलप्रभा तत्र - कौशाम्ब्यां चिरं - बहुकालं स्थिता, पचान्मुनिवचनात् पुत्रस्य शुद्धिं मुणित्वा - ज्ञात्वा इह प्राप्ता ।। ३१३ ।। सा कपलप्रभाऽहमस्मि स एष मम पुत्रोत्तमः श्रीपालोऽस्ति यस्तव सुतायाः - पुत्र्या नाथो-भर्त्ता जातः पुनः सर्वत्र लोके विख्यातः - प्रसिद्धो जातः ॥३१४॥ ततः - तदनन्तरं 'रुप्प'त्ति रूप्यसुन्दरीराज्ञी सिंहरथराजस्य जातं - पुत्रं जामातरं ज्ञात्वा सानन्दं यथा स्यात्तथा आनन्दति - अनुमोदते च पुनः स्वपुत्र्याः पुण्यं शंसति - प्रशंसति ॥ ३१५ ॥ ततो रूप्यसुन्दरी गृहं गत्वा स्वभ्रातुः पुण्यपालस्याग्रे तं वृत्तान्तं कथयति, तदा स पुण्यपालोऽपि सहर्षः सन् सकुटुम्बं - मात्रादिकुटुम्बसहितं कुमारं निजगेहं नयति प्रापयति ।। ३१६ ॥
Jain Education Inonal
वाजाकहा।
॥ ३८ ॥
Page #85
--------------------------------------------------------------------------
________________
अप्पेइ वरावासं, पूरइ धणधन्नकंचणाईयं । तत्थऽच्छइ सिरिवालो, दोगुंदुगदेवलीलाए ॥ ३१७ ॥ अन्नदिणे तस्सावासपाससेरीइ निग्गओ राया। पिक्खइ गवक्खसंठिअकुमरं मयणाइ संजुत्तं ॥३१॥
तो सहसा नरनाहो, मयणं दट्टण चिंतए एवं। मयणाइ मयणवसगाइ मह कुलं मइलियं नूणं ॥३१९॥ 3 इक्कं मए अजुत्तं, कोवंधेणं त्या कयं बीअं । कामंधाइ श्मीए विहियं ही ही अजुत्तयरं ॥ ३२० ॥
वरवासं-अवस्थानार्थं प्रधानमन्दिरं अर्पयति-ददाति, तथा धनधान्यकाञ्चनादिकं पूरयति, श्रीपालस्तत्रावासे दोगुंदुकानां-त्रायस्त्रिंशकानां देवानां लीलयावतिष्ठते ॥ ३१७ ॥ अन्यस्मिन् दिने तस्य-श्रीपालस्य य आवासस्तस्य पार्श्वे या सेरी-मार्गविशेषस्तस्यां राजा निर्गतः, तत्र च मदनसुन्दर्या संयुक्तं गवाक्षे सं-सम्यक् प्रकारेण स्थितं कुमार-श्रीपालं प्रेक्षतेपश्यति स्म, सेरीति देशीशब्दोऽयम् ॥ ३१८ ।। ततः-तदनन्तरं नरनाथो-राजा प्रजापालः सहसा-अकस्मात् मदनसुन्दरी दृष्ट्वा एवं-वक्ष्यमाणप्रकारेण चिन्तयति, मदनस्य-कामस्य वशं गच्छतीति मदनवशगा तया मदनसुन्दयों नूनं-निश्चितं मम कुलं मलिनीकृतम् ॥३१॥ तदा-तस्मिन्नवसरे एकं तु मया कोपान्धेन सता अयुक्तं कृतं यत्कुष्ठिने स्वपुत्री दत्ता, द्वितीयं पुनः अनया कामान्धया सत्या हीहीति खेदेऽयुक्ततरम्-अतिशयेनायुक्तं विहितं-कृतं, यत् स्वपतिं त्यक्त्वाऽन्यपतिः स्वीकृतः ॥ ३२०॥
Jain Education Inter
For Private & Personel Use Only
tiww.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
वालकहा।
सिरिसिरि. एवं जायविसायस्स तस्स रनो सुपुण्णपालेण । विन्नत्तं तं सव्वं, धूयाचरिअं सअच्छरिअं ॥३१॥
तं सोऊणं राया, विम्हिअचित्तो गओ तमावासं। पणओ य कुमारेणं, मयणासहिएण विणएणं ॥३२२॥ | लज्जाऽऽणओ नरिंदो, पभणइ धिद्धी ममं गयविवेअं। जं दप्पसप्पविसमुच्छिएण कयमेरिसमकजं ॥
वच्छे! धन्नाऽसि तुम, कयपुन्ना तंसि तसि सविवेआ। तं चेव मुणियतत्ता, जीए एयारिसं सत्तं ॥३२४॥
एवमुक्तप्रकारेण जात-उत्पन्नो विषादो यस्य स तथा तस्य राज्ञोऽग्रे सुष्ठ-शोभनेन पुण्यपालेन तत् सर्व पुत्रीचरितं विज्ञप्तं, कीदृशं चरितम् ?-आश्चर्येण सह वर्त्तते इति माश्चर्यम् ॥ ३२१ ॥ तत्पुत्रीचरित्रं श्रुत्वा राजा विस्मितं
आश्चर्य प्राप्तं चित्तं यस्य स तादृशः सन् तं आवास-मन्दिरं गतः, मदनासहितेन श्रीपालकुमारेण विनयेन प्रणतोनमस्कृतश्च ॥ ३२२ ॥ लज्जया आनतो-नमः सन् नरेन्द्रो-राजा प्रभणति-बदति, गतो विवेको यस्य स तथा तं निर्विवेक मां धिक् धिक्, यद्-यस्मात्कारणात दर्पः-अभिमानः स एव सर्पस्तस्य यद्विपं-स्तब्धतालक्षणं तेन मृच्छितेन मया ईदृशं अकार्यं कृतम् ॥३२३।। हे वत्से-हे प्रत्रि ! त्वं धन्याऽसि पुनः त्वं कृतपुण्याऽसि, पुनः त्वं सह विवेकेन वर्तते इति सविवेकासि, तथा मुणितं-ज्ञातं तत्त्वं यया सा ईदशी त्वमेवासि यस्या एतादृक् सत्त्वं-धैर्यम् ॥ ३२४ ।।
॥३९॥
Jan Education in
For Private
Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
उद्धरिअं मज्झ कुलं, उद्धरिया जी निययजणणीवि। उद्धरिओ जिणधम्मो, सा धन्ना तसि परमिका ।। अन्नाणतमंधेणं, दुद्धरऽहंकारगयविवेगेणं । जो अवराहो तआ, कओ मए तं खमसु वच्छे! ॥३२६॥ विणओणया य मयणा, भणेश मा ताय! कुणसु मणखेयं । एयं मह कम्मवसेण चेव सव्वपि संजाय॥ नो देश कोइ कस्सवि, सुक्खं दुक्खं च निच्छओ एसो। निअयं चेव समजिअमुवभुञ्ज जंतुणा कम्मं ॥ मा वहउ कोइ गव्वं, जं किर कजं मए कयं होइ । सुरवरकयंपि कजं, कम्मवसा होइ विवरीअं॥३२९॥
हे पुत्रि ! यया मम कुलं उद्धृतं, पुनः यया निजका स्वकीया जननी-माताऽप्युद्धता, तथा जिनधर्म उद्धनः-शोभा । प्रापितः, सा त्वमेका परं-केवलं धन्याऽसि ॥३२॥ हे वत्से ! अज्ञानमेव तमः-अन्धकारं तेन योऽध(अज्ञानतमोऽन्धः)ऽस्तेन, | पुनः दुर्द्धरो योऽहङ्कारस्तेन गतो विवेको यस्य स तेन एवंविधेन मया तदा यः अपराधः कृतस्तं क्षमस्व त्वम् ॥ ३२६ ।। एवं राज्ञा उक्ने सति विनयेन अवनता-नम्रा मदनसुन्दरी भणति-हे तात ! मनसि खेदं मा कुरु, एतत्सर्वमपि मम कर्मवशेनैव सञ्जातं, अत्र मनागपि भवद्दोषो नास्तीत्यर्थः ॥ ३२७ ॥ हे तात ! एष निश्चयोऽस्ति, कोऽपि कस्यापि सुखं दुःखं वा न ददाति, किन्तु जन्तुना-जीवेन निजक-स्वकीयं एव समर्जित-उपार्जितं कर्म उपभुज्यते ॥ ३२८ ॥ किलेतिनिश्चितं मया कृतं कार्य भवति इति कोऽपि गर्च मा वहतु-मा दधातु, यद्-यस्मात्कारणात सुरवरैः-इन्द्रादिभिः कृतमपि कार्य | कर्मवशाद्विपरीतं भवति ॥३२६ ।।
JainEducation inclinal
Page #88
--------------------------------------------------------------------------
________________
वालकहा।
सिरिसिरिता ताय! जिणुत्तं तत्तमुत्तमं मुणसु जेण नाएणं । नजइ कम्मजियाणं, बलाबलं बंधमुक्खं च ॥३३०॥
तत्तो धम्म पडिवज्जिऊण राया भणेइ संतुट्ठो। सीहरहरायतणओ जं जामाया मए लद्धो ॥३३१॥ तं पत्थरमित्तकए, हत्थंमि पसारियंमि सहसत्ति । चडिओ अचिंतिओ च्चिय नूनं चिंतामणी एसो॥ जामाश्यं च धूयं, आरोविय गयवरंमि नरनाहो। महया महेण गिहमाणिऊण सम्माणइ धणेहिं॥
॥४०॥
तत्-तस्मात्कारणात् हे तात ! जिनोक्नं तत्त्वं उत्तम मुण-जानीहि येन ज्ञातेन कर्माणि च जीवाश्च कर्मजीवास्तेषां कर्मजीवानां बलं च अबलं च बलाबलं ज्ञायते, 'कत्थवि जीवो बलियो, कत्थवि कम्माई हुंति बलियाई' इत्यादि, च पुनः बंधश्च मोक्षश्चानयोः समाहारो बन्धमोक्षं ज्ञायते ॥३३०॥ ततः-तदनन्तरं राजा धर्म प्रतिपद्य-अङ्गीकृत्य सन्तुष्टः सन् भणति-यन्मया सिंहरथराजस्य तनयः-पुत्रो जामाता लब्धः ॥ ३३१ ॥ तत् प्रस्तरमात्रकृते-पाषाणमात्रग्रहणनिमित्तं हस्ते प्रसारिते सति सहसा-अकस्मात् नूनं-निश्चितं अचिन्तित एव-अवितर्कित एव इति एतत्वरूप एष चिन्तामणिहस्ते चटितः ॥३३२।। ततो नरनाथो-राजा जामातरं-श्रीपालं च पुनः पुत्रीं-मदनसुन्दरी गजवरे-प्रधानहस्तिनि आरोप्य महता महेनउत्सवेन स्वगृहमानीय धनैः-विविधद्रव्यैः सन्मानयति ॥ ३३३ ॥
Jain Education
a
l
For Private Personal use only
Page #89
--------------------------------------------------------------------------
________________
जायं च साहवायं, मयणाए सत्तसीलकलियाए। जिणसासणप्पभावो, सयले नयरंमि वित्थरिओ॥ अन्नदिणे सिरिपालो, हयगयरहसुहडपरियरसमेओ। चडिओ रयवाडीए पञ्चक्खो सुरकुमारुत्व ॥३३५॥
लोए अरुप्पमोए, पिक्खते चडवि चंदसालासुं। गामिबएण केणवि, नागरिओ पुच्छिओ कोवि ॥३३६॥ Eभो भो कहेसु को एस जाइ लीलाइ रायतणउव्व ?। नागरिओ भणइ अहो, नरवरजामाउओ एसो॥३३७॥ तं सोऊण कुमारो सहसा सरताडिओव्व विच्छाओ । जाओ वलिऊण समागओ अगेहमि सविसाओ॥
तदा सत्वशीलाभ्या-धैर्यब्रह्मचर्याभ्यां कलिताया-युक्ताया मदनसुन्दर्याः साधुवादश्च सञ्जातः-साधुर्महासतीय| मिति वाक्यं प्रादुरभूदित्यर्थः, तथा जिनशासनस्य प्रभावः सकलेऽपि नगरे विस्तृतो-विस्तारं प्राप्तः ॥ ३३४ ॥ अन्यस्मिन् दिने श्रीपालो हयगजरथसुभटानां यः परिकरः-परिवारस्तेन समेतः-संयुक्तः सन् प्रत्यक्षः सुरकुमार इव राजवाटिकायां चटितः-राजवाटिकायां क्रीडार्थ चलित इत्यर्थः ॥ ३३५ ।। तदा सह प्रमोदेन-हर्षेण वर्त्तते सप्रमोदस्तस्मिन् लोके च चन्द्रशालासु-गृहोपरितनभूमिषु चटित्वा कुमारं प्रेक्षमाणे सति केनापि ग्रामीणेन नरेण कोऽपि नागरिको-नगरवासी पृष्ट:-॥३३६॥ भो भो त्वं कथय लीलया राजतनयो-राजपुत्र इव क एष याति , एवं ग्रामीणेन पृष्टे सति नागरिको भणति-अहो एष नरवरस्य-राज्ञो जामातास्ति ।। ३३७ ॥ तनागरिकवचः श्रुत्वा कुमारः सहसा-अकस्मात् शरेण-बाणेन ताडित इव विच्छायो जातः, च पुनः सविषादः सन् तत एव वलित्वा गृहं समागतः ।। ३३८ ।।
Jain Education in
For Private
Personal Use Only
AI
Page #90
--------------------------------------------------------------------------
________________
सिरिसिरि.
तं तारिसंच जणणी, दट्टण समाकुला भणइ एवं । किं अज वच्छ! कोवि हु, तुह अंगे वाहए वाही ?॥ वालकहा । किंवा आखंडलसरिस, तुज्झ केणाविखंडिया आणा?। अहवा अघडंतोवि हु, पराभवो केणवि को ते?॥ किंवा कन्नारयणं, किंपि हु हियए खडुक्कए तुज्झ । घरणीको अविणओ, सो मयणाए न संभव ॥३४१
केणावि कारणेणं, चिंतातुरमत्थि तुह मणं नूणं । जेणं तुह मुहकमलं, विच्छायं दीसई वच्छ ! ॥३४२॥ । कुमरेण भणिअमम्मो !, एएसि मज्झओ न एकंपि। कारणमस्थित्थमिमं, अन्नं पुण कारणं सुणसु॥३४३
___तदा जननी-माता तं कुमारं तादृशं विच्छायवदनं दृष्ट्वा समाकुला-व्याकुला सती एवं भणति-हे वत्स ! अद्य तवाङ्गे कि कोऽपि व्याधिः-रोगो बाधते ?-पीडां उत्पादयति, चतुशब्दौ पादपूरणे ॥ ३३६ ॥ वा-अथवा हे आखण्डलसदृश-हे इन्द्रतुल्य ! हे वत्स! तवाज्ञा कि केनापि पुरुषेण खण्डिता-भग्ना?, अथवा अघटमानोऽपि हु इति निश्चितं ते-तव पराभवः-अनादरः केनापि कृतः? येन त्वमीदृशो दृश्यसे ।।३४०॥ किंवा किमपि कन्यारत्नं तव हृदये 'खडुक्कए' त्ति खडुक्कते सामयिकोऽयं प्रयोगः, तथा गेहिन्या-स्वस्त्रिया कृतो योऽविनयः स मदनसुन्दर्या न सम्भवति ॥ ३४१॥ नूनं-निश्चयेन केनापि कारणेन तव मनश्चिन्तातुरमस्ति, येन कारणेन हे वत्स ! तव मुखकमलं विच्छायं दृश्यते ॥३४२॥ कुमारेण भणितंहे अम्ब-हे मातः! एतेषां मध्यात् अत्र मम एकमपि कारणं नास्ति, अन्यत् पुनः कारणमस्ति तत्वं शृणु ॥ ३४३ ॥ ॥४१॥
an Education in
For Private
Personal use only
www.ainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
नाहं निअयगुणेहिं, न तायनामेण नो तुह गुणेहिं । इह विक्खाओ जाओ, अहयं सुसुरस्स नामेणं ॥ तं पुण अहमाहमत्तकारणं वजिअं सुपुरिसेहिं । तत्तुच्चिय मज्झे मणं, दूमिजइ सुसुरवासेणं ॥३४५॥ तो भणिअं जणणीए, बहुसिन्नं मेलिऊण चउरंग। गिण्हसु निअपिअरजं, मह हिययं कुणसु निस्सलं ॥ कुमरेणुत्तं सुसुरय-बलेण जं गिण्हणं सरजस्स। तं च महच्चिा दूमर, मज्झं चित्तं धुवं अम्मो ! ३४७ ।।
इह-असिन्नगरेऽहं निजकगुणैः-स्वकीयगुणैर्विख्यातः-प्रसिद्धो न जातोऽस्मि, न तातनाम्ना-पितृनाम्ना विख्यातो जातोऽस्मि, नो पुनः तव गुणैविख्यातो जातोऽस्मि, किन्तु अहं श्वशुरस्य नाम्ना विख्यातो जातोऽस्मि ॥ ३४४ ।। तत्पुनः-श्वशुरनाम्ना विख्यातभवनं अधमाधमत्वस्य कारणमस्ति, अत एव सुपुरुषैर्वर्जितं तत एव श्वशुरवासेन-श्वशुरगृहनिवासेन मम मनो यते-सन्तप्तं भवति-" उत्तमाः स्वगुणैः ख्याताः, मध्यमाश्च पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैश्वाधमाधमाः" ॥१॥ इति वचनात् ॥ ३४५ ॥ ततो जनन्या-मात्रा भणितं-हे पुत्र ! चत्वारि अङ्गानि यस्य तच्चतुरङ्ग-हस्त्यश्वादिरूपं बहुसैन्यं मेलयित्वा निजपितुः राज्यं गृहाण, मम हृदयं निःशन्यं कुरु ॥ ३४६ ॥ कुमारेणोक्तं-हे मातः ! श्वशुरस्य बलेन यत् स्वराज्यस्य ग्रहणं तच्च ध्रुवं-निश्चितं महदेव मम चित्तं 'मेइ' ति दूनं करोतिदूनयति सन्तापयतीत्यर्थः॥ ३४७ ॥
भाणित-हे पुत्र ! चत्वारि अङ्गान
पोक्तं-हे मातः ! श्वशुर बन्य मेलयित्वा निजपितुः राज्यं महा
TOS
En Education
For Private
Personel Use Only
Page #92
--------------------------------------------------------------------------
________________
सिरिसिरिता जइ सभुयजिन सिरिबलेण गिण्हामि पेइभं रजं । ता होइ मज्झ चित्तंमि निव्वुई अन्नहा नेव ॥ वालकहा ।
तत्तो गंतूणमहं, कत्थवि देसंतरंमि इक्विल्लो। अजिअलच्छिबलेणं, लहुँ गहिस्सामि पिअरजं ॥३४९। ॥४२॥
। तं पइ जंपइ जणणी, बालो सरलोऽसि तंसि सुकुमालो । देसंतरेसु भमणं, विसमं दुक्खावहं चेव ॥
तो कुमरो जणणी पइ, जंपइ मा माइ! एरिसं भणसु। तावच्चिय विसमत्तं, जाव न धीरा पवजंति ३५१ ।। पभणइ पुणोऽविमाया, वच्छय ! अम्हे सहागमिस्सामो। को अम्हं पडिबंधो, तुमं विणाश्त्य ठाणमिन
तस्माद्यदि स्वभुजाभ्यां अर्जिता-उपार्जिता या श्रीः-लक्ष्मीस्तस्या बलेन पितुरिदं पैतृकं राज्यं गृहणामि तर्हि मम | चित्ते निवृत्तिः-सुखं भवति, अन्यथा-अन्येन प्रकारेण सुखं नैव भवेत् ॥ ३४८॥ ततः-तस्मात्कारणात् अहं एकाकी सन् । H| कुत्रापि देशान्तरे गत्वा स्वोपार्जितलक्ष्मीबलेन लघु-शीघ्रं पितृराज्यं ग्रहीष्यामि ॥ ३४६ ॥ तं श्रीपालं प्रति जननी-माता । जल्पति-वक्ति, हे पुत्र ! त्वं बालोऽसि, पुनः ! सरलः-अजुरसि, पुनः सुकुमालोऽसि, देशान्तरेषु भ्रमणं तु विषमं, अत एव
दुःखावहं-दुःखकारकमेवाऽस्ति ।। ३५० ॥ ततः कुमारो जननी प्रति जल्पति-हे मातः ! ईदृशं वचो मा भण-मा कथय कार्यमात्रस्य विषमत्वं तावदेवाऽस्ति यावत् धीरा-धैर्यवन्तः पुरुषा न प्रपद्यन्ते-नाङ्गीकुर्वन्ति ॥ ३५१ ॥ पुनरपि माता प्रभणति-हे वत्स! वयं भवता सह आगमिष्यामः, अत्र स्थाने त्वां विनाऽस्माकं कः प्रतिबन्धोऽस्ति-न कोऽपीत्यर्थः॥३५२॥ ॥१२॥
Jan Education
For Private Personal use only
|
Page #93
--------------------------------------------------------------------------
________________
कुमरो कम्मो ! तुम्हेहिं सहा गयाहिं सव्वत्थ । न भवामि मुक्कलपओ, ता तुम्हे रहह इत्थेव ॥ मणा भइ सामि ! तुम्हं अणुगामिणी भविस्सामि । भारंपि हु किंपि अहं न करिस्सं देहछायव्व ॥ कुमरेणुत्तं उत्तमधम्मपरे देवि ! मज्झ वयणेणं । नियसस्सूसुरसूसणपरा तुमं रहसु इत्थेव ॥३५५॥ मणाऽऽह पइपवासं सइओ इच्छंति कहवि नो तहवि । तुम्हं आएसुश्च्चिय महप्पमाणं परं नाह ! ॥ ३५६ अरिहंताऽऽइपयाई खपि न मणाउ मिल्हियव्वाइं । नियजणणिं च सरिज्जसु कइयावि हु मंऽपि नियदासीं कुमारः कथयति - हे श्रम्ब ! युष्माभिः सह आगताभिः सतीभिः श्रहं सर्वत्र प्रदेशे मुत्कलपदो-मुत्कलचरणो नो ॐ भवामि, तस्माद्ययं अत्रैव अवतिष्ठध्वम् ।। ३५३ ।। मदनसुन्दरी भणति - हे स्वामिन् ! अहं युष्माकं अनुगामिनी-पश्चात्संचारिणी भविष्यामि, हु इति निश्चितं भारमपि किमपि न करिष्ये, का इव ? - देहस्य छाया इव ॥ ३५४ || कुमारेणोक्तं - हे उत्तमधर्मपरे - सद्धर्मतत्परे ! हे देवि ! मम वचनेन त्वं नित्यं निजश्वश्रवाः शुश्रूषणं सेवनं एव परं प्रधानं यस्याः सा एवंविधा सती अत्रैवावतिष्ठस्व ।। ३५५ ।। तदा मदनसुन्दरी आह- सत्य:- सुशीला नार्य्यः कथमपि - केनापि प्रकारेण पत्युः प्रवासभर्त्तुर्विदेशगमनं न इच्छन्ति, तथापि हे नाथ ! मम परं केवलं युष्माकं आदेशः - आज्ञेव प्रमाणम् || ३५६ ॥ भवद्भिः दादिपदान क्षणं यावदपि निजमनसो न मोक्तव्यानि न दूरीकर्त्तव्यानि च पुनः निजजननीं स्मरिष्यध्वं कदापि च मामपि - निजदासीं सरिष्यध्वम् ।। ३५७ ।।
Jain Education Inter
Page #94
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ४३ ॥
Jain Education Inter
जीवित नाऊण निच्छयं तिलय मंगलं काउं । पभणइ तुह सेयत्थं, नवपयझाणं करिस्तमहं ॥ मणा भइ अपि नाह ! निच्चपि निच्चलमणेणं । कल्लाणकारणाई झाइस्सं ते नव पयाई ॥३५९॥ ते मयणावयणामएण सित्तो नमित्तु माइपए । संभासिऊण दइयं सिरिपालो गहिकरवालो | निम्मलवारुणमंडलमंडिअससिचारपा एसुपवे से। तच्चरणपढमकमणं कमेण चल्लेइ गेहाओ जुम्मं ॥ ३६९ ॥ सो गामागरपुरपत्तनेसु कोऊहलाई विक्खंतो । निव्भयचित्तो पंचाणणुव्व गिरिपरिसरं पत्तो ॥३६२॥ अथ जनन्यपि तस्य-श्रीपालस्य विदेशगमने निश्वयं ज्ञात्वा तिलकमङ्गलं कृत्वा प्रभणति वक्ति, हे पुत्र ! तव - योse अहं नवपदध्यानं करिष्ये || ३५८ || मदनसुन्दरी भणति - हे नाथ ! अहमपि नित्यमेव निश्चलमनसा - एकाग्रचित्तेन ते - तव कल्याणस्य कारणानि नव पदानि ध्यास्यामि - स्मरिष्यामि ॥ ३५६ ॥ तेन मदनाया वचनामृतेन सिक्तः श्रीपालो मातृपादौ नत्वादयितां - स्त्री मदनसुन्दरीं सम्भाष्य गृहीतः करवालः - तरवारिर्येन स गृहीतकरवालः सन् || ३६० || निर्मलं | यद्वा मण्डल - जलमण्डलं तेन मण्डितो यः शशिचारप्राणः - चन्द्रनाडीसञ्चारी वायुस्तस्य सुष्ठु - शोभने प्रवेशे सति ॐ श्रर्थाद्वामस्वररूपचन्द्रनाड्यां वहमानायां तस्य चरणस्य - वामपादस्य यत्प्रथमं क्रमणं - उत्पाट्य स्थापनं तेन क्रमेण गृहाच्चलति ।। ३६१ ।। स श्रीपालो ग्रामाकरपुरपत्तनेषु कौतूहलानि - कौतुकानि प्रेचमाणः पञ्चाननः सिंह इव निर्भयं चित्तं यस्य स निर्भयचित्तः सन् गिरेः - पर्वतस्य परिसरं - पार्श्वप्रदेशं प्राप्तः ।। ३६२ ।।
वालकहा ।
॥ ४३ ॥
©
Page #95
--------------------------------------------------------------------------
________________
तत्थ य एगमि वगे नंदगवणसरिससरसपुप्फफले। कोइलकलरवरम्मं तरुपतिं जा निहालेइ ॥३६३॥ ता चारुचंपयतले आसीणं पवररूबनेवत्थं। एग सुंदरपुरिसं पिक्खइ मंतं च झायनं ॥ ३६४ ॥ सो जाव समत्तीए विगयप पुच्छिओ कुमारेण । कोऽसि तुमं किं झायसि? एगागी किं च इत्थ वणे? ।। तेणुत्तं गुरुदत्ता विजा मह अत्थि सा मए जविआ। परमुत्तरसाहगमंतरेण सा मे न सिज्झेइ ॥३६६॥ जइ तं होऽसि महायस! मह उत्तरसाहगो हविअज।ताऽहं होमि कयत्थो, विजा सिद्धीइ निभंत
तत्र च-गिरिपार्श्वदेशे एकस्मिन् वने तरूणां-वृक्षाणां पंक्ति-श्रेणिं यावन्निभालयति-विलोकते, कीडशे वने ?नन्दनवनसदृशानि सरसानि-रसभृतानि पुष्पफलानि यस्मिंस्तत् तस्मिन् , कीदृशीं तरुपंक्ति ?-कोकिलानां कलरवैर्मधुरध्वनिभिः (रम्या) ॥३६३ ।। तावच्चारु:-मनोज्ञो यश्चम्पको-वृक्षविशेषस्तस्य तले आसीनं-उपविष्टं पुनः प्रवरं-प्रधानं रूपम्आकृतिर्नेपथ्यं च-वेषो यस्य स तं ईदृशं एकं सुन्दरपुरुषं मन्त्रं च ध्यायन्तं-जपन्तं प्रेक्षते ॥ ३६४ ।। स पुमान् जापसमाप्तौ सत्यां विनयपरो-विनयकरणतत्परः सन् कुमारेण पृष्टः-त्वं कोऽसि ? किं ध्यायसि ? च पुनरत्र वने एकाकी किं-किमर्थमित्यर्थः ।। ३६५ ॥ तेन पुरुषेणोक्तं-मम गुरुदत्ता विद्याऽस्ति, सा मया जप्ता परं सा मे-मम विद्या उत्तरसाधकमन्तरेणसाहाय्यकारिपुरुषं विना न सिद्ध्यति ॥ ३६६ ॥ हे महायशः-हे महायशस्विन् ! यदि त्वं कथमपि-केनापि प्रकारेण अद्य मम उत्तरसाधको भवसि त-तर्हि अहं निर्धान्तं-निस्सन्देहं विद्यासिद्ध्या कृतार्थो भवामि ॥ ३६७ ॥
Jain Education en lignal
For Private Personel Use Only
Page #96
--------------------------------------------------------------------------
________________
चिरिसिरि.
तत्तो कुमरकएणं साहज्जेणं स साहगो पुरिसो। लीलाइ सिझविजो जाओ एगाइ रयणीए ॥३६८E) बासकहा।
तत्तो साहगपुरिसेण तेण कुमरस्स ओसहीजुअलं। पडिउवयारस्स कए दाऊणं भणियमेयं च-॥ ॥४४॥
- जलतारिणी अ एगा परसत्थनिवारिणी तहा बीया।एयाउ ओसहीओतिधाउमढियाउ धारिजा ॥
कुमरेण समं सो विज्जसाहगो जाइ गिरिनियंबंमि।तातत्य धाउवाइअपुरिसेहिं एरिसंभणिओ ॥ देव! तुह दंसिएणं कप्पपमाणेण साहयताणं । केणावि कारणेणं अम्हाण न होइ रससिद्धी ॥३७२॥ ___ ततः-तदनन्तरं कुमारकृतेन साहाय्येन स साधकः पुरुषो लीलया एव एकस्यां रजन्यां सिद्धा विद्या यस्य स सिद्धविद्यो जातो-भूतः ॥३६८|| ततः-तंदनन्तरं तेन-साधकपुरुषेण प्रत्युपकारनिमित्तं कुमारस्येति-कुमाराय औषधीयुगलं-द्वे औषध्यौ दत्त्वा एतद्भणितं-उक्तम् ॥ ३६६ ।। किं भणितमित्याह-अनयोरोषध्योर्मध्ये एका औषधी जलतारणी वर्चते, तथा द्वितीया औषधी परस्य-शत्रोःशस्त्रस्य निवारणी अस्ति, एते द्वे औषध्यौ त्रयाणां धातूनां समाहारस्त्रिधातु-स्वर्णरूपताम्रात्मक धातुत्रयं तत्र 'मढियाओ'त्ति प्रक्षिप्ते विधाय त्वं धारयः ॥ ३७० ॥ स विद्यासाधकः पुमान् कुमारेण सम-सह यावद्गिरिनितम्बे-पर्वतकटके याति तावत्तत्र धातुवादिकपुरूषैरीदृशं भणित:-ईदग् वचनमुक्तमित्यर्थः ॥३७१।। हे देव! त्वदर्शितेन कल्पप्रमाणन साधयता-रससिद्धिं कुर्वतां अस्माकं केनापि कारणेन रसस्य-सुवर्णोत्पादकरसस्य सिद्धिः-निष्पत्तिर्न भवति ।।३७२॥
Jain Education
anal
For Private & Personel Use Only
Page #97
--------------------------------------------------------------------------
________________
Jain Education Inter
कुमरेण तओ भणियं भो मह दिट्ठीइ साहह इमंति । ता तेहिं तहाविहिए जाया कल्लाणरससिद्धी || काऊण कंचणं साहगेहिं भणिअं कुमार! अम्हाणं । जं जाया रससिद्धी तुम्हाणं सो पसाओन्ति ॥ ३७४ ॥ ता गिण्ह कणगमेयं नो गिण्हइ निष्पिहो कुमारो य । तहवि हु अलयंतस्सवि किंपि हु बंधंति ते वत्थे ॥ तत्तो कुमरो पत्तो कमेण भरुयच्छनामयं नयरं । कणगव्वएण गिण्हइ वत्थालंकारसत्थाई ॥ ३७६ ॥ काऊ धामढियं सहिजुयलं च बंधइ भुयंमि । लीलाइ भमइ नयरे सच्छंदं सुरकुमारुव्व ॥ ३७७ ॥
ततः कुमारेण भणितं-भोः पुरुषा ! यूयं मम दृष्टौ इमं रसं साधयत इति, ततस्तैस्तथा-तेन प्रकारेण विहिते -कृते सति कल्याणरसस्य स्वर्णरसस्य सिद्धिर्जाता ||३७३ ॥ ततः साधकैः काञ्चनं स्वर्ण कृत्वा - निष्पाद्य भणितं -उक्तं- हे कुमार ! अस्माकं यत् रससिद्धिर्जाता स युष्माकं प्रसाद इति || ३७४ || तस्मादेतत् कनकं - स्वर्ण त्वं गृहाण, कुमारश्च निःस्पृहः सन् न गृह्णाति, तथापि — अलयंतस्स ’त्ति अलातोऽपि - अगृह्णतोऽपि कुमारस्य वस्त्रे ते पुरुषाः किमपि स्वर्ण बनन्ति ॥ ३७५ ॥ ततः श्रीपाल कुमारः क्रमेण ' भरुग्रच्छ ' त्ति भृगुकच्छनामकं नगरं प्राप्तः, तत्र कनकव्ययेन - स्वर्णव्ययं कृत्वेत्यर्थः वस्त्रालङ्कारशस्त्राणि गृद्दह्णाति || ३७६ ।। च पुनः औषधियुगलं ' धाउमढिय 'न्ति त्रिधातुप्रक्षिप्तं कृत्वा भुजे बध्नाति, ततः कुमारः सुरकुमार इव- लीलया नगरे स्वच्छन्दं- स्वेच्छया भ्रमति ॥ ३७७ ॥
Page #98
--------------------------------------------------------------------------
________________
॥४५॥
विरिसिरि. इओ य-कोसंबीनयरीए धवलो नामेण वाणिो अत्थि । सो बहुधणुत्ति लोए कुबेरनामेण विक्खाओ वालकहा।
बहुकणयकोडिगाहिअकयाणगो णेगवाणिउत्तेहिं । सहिओ सो सत्थवाई भरुयच्छे आगो अस्थि जाओ य तत्थ लाहो पवरो सो तहवि दव्वलोहेणं । परकूलगमणपउणो पउणइ बहुजाणवत्ताइं॥ मज्झिमजुंगो एगो सोलसवरकूवएहिं कयसोहो। चत्तारि य लहुजुंगा चउचउकूवेहिं परिकलिआ॥ वडसफरपवहणाणं एगसयं बेडियाण अठसयं । चउरासी दोणाणं चउसट्ठी वेगडाणं च ॥ ३८२॥
इतश्च-कौशाम्ब्यां नगर्यां नाम्ना धवलो-धवलनामेत्यर्थः वणिक् अस्ति, स धवलो बहु धनं यस्य स बहुधन इति हेतोर्लोके कुबेरनाम्ना विख्यातः-प्रसिद्धः ।। ३७८ ।। बहुभिः कनककोटिभिहितानि क्रयाणकानि येन स तथोक्तः, पुनरनेकैर्वणिपुत्रैः सहितः स सार्थपतिः-सार्थवाहो भृगुकच्छे नगरे आगतोऽस्ति ॥ ३७६ ॥ तत्र च भृगुकच्छे प्रवरः-प्रकृष्टो लाभो जातः, तथापि स सार्थपतिः द्रव्यलोभेन परकूले-समुद्रपरतटे गमनाय प्रवणः-तत्परः सन् बहूनि यानपात्राणिप्रवहणानि प्रगुणयति-सज्जानि करोति ॥ ३८० ॥ तेषु यानपात्रेषु मध्ये एको मध्यमजुङ्ग:-पोतोऽस्ति, कीदृशः१-षोडशभिः
वरैः-प्रधानैः कूपकैः-कूपस्तम्भैः कृता शोभा यस्य सः, च पुनश्चत्वारो लघुजुङ्गा सन्ति, कीदृशाः १-चतुर्भिश्चतुर्मिः कूप। स्तम्भैः परिकलिता-युक्ताः ॥३८१॥ बृहत्सफरप्रवहणानां एकं शतं, बेडिकाना-नावां अष्टाधिकं शतं, द्रोणानानौविशेषाणां चतुरशीतिः ८४, वेगडानां-पोतविशेषाणां चतुःषष्टिः ६४ ॥ ३८२ ॥
॥४५॥
Jain Education Internal
For Private & Personel Use Only
Sl
Page #99
--------------------------------------------------------------------------
________________
सिल्लाणं चउपन्ना आवत्ताणं च तह य पंचासा। पणतीसं च खुरप्पा एवं सयपंचबोहित्था॥३८३॥
गहिऊण निवाएसं भरिया विविहेहिं ते कथाणेहिं । नाखुइयमालमेहिं अहिट्ठिया वाणिउत्तेहिं ॥ - मरजीवएहिं गम्भिल्लएहिं खुल्लासएहिं खेलेहिं । सुंकाणिएहिं सययं कयजालवणीविहिविसेसा ॥
नाणविहसत्थविहत्थहत्थसुहडाण दससहस्सोहि । धवलस्स सेवगेहिं रक्खिजंता पयत्तेणं ॥३८६॥
।
सिल्लसंज्ञपोतानां चतुष्पश्चाशत् , आवाभिधपोतानां तथा च पञ्चाशत् ५०, च पुनः पञ्चत्रिंशत ३५ खुरप्रपोताः, एवम्-उक्तप्रकारेण पञ्च शतानि बोहित्थानि-प्रवहणानि सज्जीकृतानि ॥३८३।। नृपस्यादेश-श्राज्ञां गृहीत्वा ते पोता विविधैः -बहुप्रकारैः क्रयाणैभृताः, पुनः नाखुयिकमालिमैः-पोताधिकारिभिः तथा वणिक्पुत्रैः अधिष्ठिता-आश्रिताः ॥ ३८४ ॥ समुद्रजले प्रविश्य ये वस्तु निष्काशयन्ति ते मरजीवका उच्यन्ते तैः, तथा गम्भिल्लकैः खुल्लासकैः खेलैः सुङ्काणिकैश्च प्रवहणसम्बन्धिस्वस्वव्यापाराधिकारिभिः सततं-निरन्तरं कृतो जालवण्या विधिविशेषो येषु ते तथोक्ताः ॥ ३८५॥ पुनः ते: कीदशाः पोताः १-नानाविधानि-अनेकप्रकाराणि यानि शस्त्राणि तैर्विहस्ता-व्याकुला हस्ताः-करा येषां ते तथोक्ता एवंविधा ये सुभटास्तेषां दशभिः सहस्रैर्धवलस्य सेवकैः प्रयत्नेन रक्ष्यमाणाः ।। ३८६ ॥
Jain Education
anal
For Private Personel Use Only
Page #100
--------------------------------------------------------------------------
________________
विरिसिरि. बहुचमरछत्तसिक्करिधयवडवरमउडविहिअसिंगारा। सिडदोरसारनंगरपक्खरभेरीहिं कयसोहा ॥३८७॥ वालकला।
| जलसंबलइंधणसंगहेण ते पूरिऊण सुमुहुत्ते । धवलो य सपरिवारो चडिओ चालावए जाव ॥ ॥५६॥
ताव बलीसुवि दिजंतयासु वजंततारतूरेसुं । निजामएहिं पोआ चालिजंतावि न चलंति ॥३८९॥ तत्तो सो संजाओ धवलो चिंताइ तीइ कालमुहो।उत्तरिय गओ नयरिं पुच्छइ सीकोत्तरि चेगा
पुनः कीदृशास्ते पोताः १.- बहूनि चामराणि च छत्राणि च श्रीकर्यश्च तदाभरणविशेषा एव ध्वजपटाश्च वरमुकुटानि चेति द्वन्द्वस्तैर्विहितः शृङ्गारो येषां ते तथोक्ताः, सढो-बृहत्पटमयोपकरणविशेषः वाउदानेति प्रसिद्धः, दवरकाणि-बृहद्रजवः, सारनंगरो-लोहमयः पोतस्तम्भहेतूपकरणं, पक्खरः-पोतरक्षोपकरणं भेर्यो-दुन्दुभयस्ताभिः कृता शोभा येषां ते तथोक्ताः ॥ ३८७ ॥ जलशम्बलेधनानां सङ्ग्रहेण तान् पोतान् पूरयित्वा सुष्टु-शोभने मुहूचे धवलश्च सार्थपतिः सपरिवारश्चटितः सन् यावत्तांचालयति ॥ ३८८ ॥ तावद्देवदेवीभ्यो बलिघु-उपहारेषु दीयमानास्वपि तारेण-उच्चैःस्वरेण तरेषु-वादित्रेषु वाद्यमानेषु निर्यामकैः-पोतवाहकैः चाल्यमाना अपि पोता न चलन्ति ।। ३४ ॥ ततः-तदनन्तरं स धवलस्तया चिन्तया कालं मुखं यस्य स कालमुखः सञ्जातः, तदा प्रवहणादुत्तीर्य नगर्रगतश्च सन् एका सीकोत्तरी नारी पृच्छति ॥ ३६० ॥
॥४६॥
Jan Educational
For Private Personal use only
Page #101
--------------------------------------------------------------------------
________________
SEEV
Hसा कहइ देवयार्थभियाइं एयाइं जाणवत्ताई। बत्तीससुलक्खणनरबलीइ दिन्नाइ चल्लंति ॥३१९॥ ।
तत्तो धवलो सुमहग्यवत्थु भिट्टाइ तोसिऊण निवं । विन्नवइ देव ! एगं बलिकज्जे दिजउ नरं मे ॥ 1 रन्ना भणियं-जो कोऽवि होइ वइदेसिओ अणाहो अातं गिण्ह जहिच्छाए अन्नो पुण नो गहेयव्वो।।
तत्तो धवलस्ल भडा जाव गवसंति तारिसं पुरिसं। ता सिरिपालो कुमरो विदेसिओ जाणिओ तेहिं॥ EI बत्तीसलक्खणधरो कहिओ धवलस्स तेहिं पुरसेहिं । धवलेण पुणो रायाएसो गहिओ य तग्गहणे ॥
सा सीकोत्तरी कथयति-एतानि तव यानपात्राणि देवतया स्तम्भितानि सन्ति, द्वात्रिंशत् सुष्ठु-शोभनानि लक्षणानि • यस्मिन् स द्वाशिंत्सुलक्षणः ईदशो यो नरस्तस्य बलौ दत्तायां चलन्ति, नान्यथा ॥३६१॥ ततः-तदनन्तरं धवलः-सार्थपतिः
सुमहार्याणां-सुतरां बहुमूल्यानां वस्तूनां 'भिट्टाइ' त्ति ढौकनेन नृपं तोषयित्वा-सन्तुष्टं विधाय विज्ञपयति-विज्ञप्तिं करोति,
हे देव ! एकं नरं-मनुष्यं बलिकार्ये-देवताबलिनिमित्तं मे-मां दीयताम् ॥३६२।। राज्ञा भणितं-यः कोऽपि वैदेशिकः-परदेश12 वासी च पुनः अनाथो--निःस्वामिको नरो भवति तं नरं यदृच्छया-स्वेच्छया त्वं गृहाण, अन्यः पुनर्नो ग्रहीतव्यः ॥३६३॥
तत:-तदनन्तरं धवलस्य भटा यावत्तादृशं पुरुष गवेषयन्ति तावत् तैर्द्धवलस्य भटैः श्रीपालः कुमारो वैदेशिको ज्ञातः ॥३६४।। । ततस्तैः पुरुषैत्रिंशल्लक्षणधरः श्रीपालो धवलस्य कथितो--धवलाय निवेदितः, धवलेन च तद्ग्रहणे-तस्य श्रीपालस्य ग्रहणनिमित्तं पुनरपि राजादेशो गृहीतः ।। ३६५ ॥
Jain Education Intern al
For Private & Personel Use Only
Page #102
--------------------------------------------------------------------------
________________
सिरिसिरि. सो सिरिपालो चउहट्टयमि लीलाइ संनिविठोवि। धवलभडेहिं उब्भडसत्येहि झत्ति अक्खित्तो॥
वालकहा। रेरे तुरिअं चल्लसु रुट्ठो तुह अज धवलसत्थवई। तं देवयाबलीए दिज्जसि मा कहसि नो कहि॥ ॥४७॥
- कुमरेणुत्तं रेरे देह बलिं तेण धवलपसुणावि । पंचाणणेण कत्थवि किं केणवि दिजए हु बली? ३९८ ।
तत्तो पयडंति भडा किंपि बलं जाव ताव कुमरकयं । सोऊण सीहनायं गोमाउगणुव्व ते नहा॥ धवलस्स पेरिएणं रन्नावि ह पेसियं नियं सिन्नं । तंपि ह कुमरेण कयं हयप्पयावं खणद्धेणं ॥४०॥
तदा स श्रीपालश्चतुष्पदे-वणिग्मार्गे लीलया सन्निविष्टोऽपि-आसीनोऽपि उद्भटशस्त्रैः-उत्पाटितायुधैर्धवलस्य भटैझटिति-शीघ्रं आक्षिप्त-श्रा समन्तात्प्रेरितः ॥ ३६६ ॥ कथमाक्षिप्त ? इत्याह-रेरे त्वरितं--शीघ्रं त्वं चल, अद्य तवोपरि धवलसार्थपतिः रुष्टोऽस्ति, त्वं देवताया बलौ दास्यसे, न कथितं इति मा कथयः ।।३६७।। तदा कुमरेणोक्तं-रेरे पामराः ! तेन धवलपशुना एव बलि दत्त, यो धवलाख्यो भवत्स्वामी स एव पशुस्तेनैव देवतायै बलिं दत्तेत्यर्थः, परं पञ्चाननेनसिंहेन किं कुत्रापि केनापि नरेण हु-निश्चितं चलिर्दीयते ?, सिंहेन बलिः केनापि क्वापि न दीयते इत्यर्थः ॥३६॥ ततःतदनन्तरं यावद्भटाः किमपि बलं प्रकटयन्ति-प्रकटीकुर्वन्ति तावत् कुमारेण कृतं कुमारकृतं सिंहनादं श्रुत्वा ते धवलभटा गोमायुगणः-शृगालसमूह इव नष्टा:-पलायिताः ।। ३६६ ।। धवलप्रेरितेन राज्ञापि निज-स्वकीयं सैन्यं प्रेषितं-धवलकार्यसिद्धयर्थं मुक्तं, तदपि सैन्यं कुमारेण क्षणार्द्धन--अर्द्धक्षणमध्ये हतः प्रतापो यस्य तत् हतप्रतापं कृतम् ॥ ४०० ।।
॥४ ॥
Jain Educaton Interior
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
धवलासेण भडा नरवइसिन्नेण संजुया कुमरं । वेढंति तिपंतीहिं मायाबीयंव रेहाहिं ॥ ४०१ ॥ धवलोभणेइ रेरे एअं इत्थेव सत्थछिन्नतणुं । देह बलिं जेणं सा संतुस्सइ देवया अज ॥ ४०२ ॥ ताण भडाणं सरसिल्लभल्लखग्गाइआ न लग्गंति । कुमरसरीरंभि अहो महोसहीणं पभावुत्ति ॥ ४०३ ॥ कुमरेण पुणो तेर्सि केसिंपि हु केस कन्ननासाओ । लुणिआउ निसरेहिं करुणाइ न जीवियं हरियं ॥ तं पासिऊण धवलो चिंतइ एसो न माणुसो नूणं । खयरो व सुरवरो वा कोइ इमोऽनप्पमाहप्पो ॥
धवलस्यादेशेन भटा नरपतिसैन्येन संयुताः सहिताः कुमारं तिसृभिः पंक्तिभिर्वेष्टयन्ति, काभिः किमिव ? - तिसृभिः रेखाभिर्मायाबीजं -हाँकारमिव ॥ ४०१ ॥ तदा धवलो भणति -रे रे भटा एतं पुरुषं अत्रैव शस्त्रेण छिन्ना तनुः शरीरं यस्य स तथा एवंविधं संतं बलिं दत्त येनाद्य एषा देवता सन्तुष्यति - सन्तुष्टा भवेत् ||४०२ ॥ तेषां नृपधवलसम्बन्धिनां भटानां शरसिल्लभल्लखड्गादिकानि–बाणभिन्दपालकुन्तकरवालादीनि शस्त्राणि इति हेतोः कुमारस्य शरीरे न लगन्ति, तत्र हेतुमाहहो महौषधीनां प्रभाव आश्चर्यकारीत्यर्थः ॥ ४०३ ॥ कुमारेण पुनः तेषां केषाञ्चिद्भटानां केशकर्णनासिका निजशरै:स्ववाणैलूंना ः- छिन्नाः परं करुणया - कारुण्येन जीवितं कस्यापि न दृतम् ||४०४ || एवंविधं तं श्रीपालं दृष्ट्वा धवलश्विन्तयति, नूनं - निश्चितं एष मानुषो नास्ति, किन्तु अनल्पं प्रचुरं माहात्म्यं यस्य सोऽनल्पमाहात्म्योऽयं कोऽपि खेचरो - विद्याधरो वा सुरवरो वाsस्ति, महात्मनो भावो माहात्म्यं - प्रभाव इत्यर्थः || ४०५ ||
Jain Education Irional
Page #104
--------------------------------------------------------------------------
________________
पिरिसिरि.
| काऊण अंजलिं मत्थयमि तो विन्नवेइ तं धवलो। देव ! तुममेरिसीए सत्तीए कोऽवि खयरोऽसि ॥४०॥ बालकहा ।
ता मह कुणसु पसायं थंभणबेडीण मोयणोवायं। किंपि हु करेह जेणं उवयारकरा हु सप्पुरिसा ॥ ॥४८॥
कुमरेणुत्तं जइ तुह मोयाविनंति जाणवत्ताई। ता किं लब्भइ सोऽविहु भणेइ दीणारलक्खंति॥ तत्तो चल्लइ कुमरो विअसिअवयणो य लोअपरिअरिओ। चडिओ य धवलसहिओ अग्गिल्ले जाणवत्तंमि॥ निजामएस नियनियपवहणवावारकरणपवणेसा कयनवपयझाणेणं मक्का हका कमारेणं॥४१०॥ ततः-तदनन्तरं धवलो मस्तकेऽञ्जलिं कृत्वा तं श्रीपालं विज्ञपयति-हे देव-हे महाराज ! त्वं ईदृश्या शक्त्या कोऽपि खेचरो-| विद्याधरोऽसि ॥४०६॥ तत्--तस्मात्कारणात् ममोपरि प्रसादं कुरुष्व, मम स्तम्भितबेडिकानां मोचनस्य उपायं किमपि कुरु, येन कारणेन सत्पुरुषा हु इति निश्चितं उपकारं कुर्वन्तीति-उपकारकरा भवन्ति ॥ ४०७॥ कुमारेणोक्तं-यदि तव यानपात्राणि-वहनानि मोच्यन्ते तत्-तर्हि किं-लभ्यते , तदा स धवलोऽपि भणति-दीनाराणां-सौवर्गिणकानां लक्षमिति ॥४०८॥ ततः-तदनन्तरं कुमारः विकसितं वदनं-मुखं यस्य स विकसितवदनः च पुनः लोकैः परिकरितः परिवृतः सन् चलति, | च पुनः धवलेन सहितोऽग्रिमे-अग्रतने यानपात्रे चटित-आरूढः ।। ४०६ ॥ तदा निर्यामकेषु-पोतवाहकेषु निजनिजप्रवहण
व्यापारकरणे प्रवणेषु-तत्परेषु सत्सु कृतं नवपदध्यानं येन स तेन एवंविधेन कुमारेण हक्का मुक्ता-उच्चैःस्वरेण हक्कारवः al कृत इत्यर्थः, निजो निजः-स्वकीयः स्वकीयो यः प्रवहणस्य-पोतस्य व्यापारस्तस्य करणे प्रवणा इति समासः ।। ४१०॥
॥४८॥
Jain Education in
lonal
For Private & Personel Use Only
O
187
Page #105
--------------------------------------------------------------------------
________________
Jain Education Intert
सोऊण कुमरहक्क सहसा सा खुद्ददेवया नट्टा । चलियाई पवहणाई वद्धावणयं च संजायं ॥ ४११ ॥ वज्जंति भेरिभुंगलपमुहाउज्जाई गहिरसहाई । नञ्चंति नहियाओ महुरं गिज्जति गीआई ॥ ४९२ ॥ तं अच्छरिअं दद्धुं धवलो चिंतेइ एस जइ होइ। अम्ह सहाओ कहमवि ता विग्धं होइन कयावि ॥ ४१३॥ इअ चिंतिऊण धवलो तं दीणाराण सय सदस्सं चा दाऊण विणयपणओ भणेइ भो भो महाभाग ! ॥ ४१४॥ दणारसह सइक्विक्कमित्तयं वरिसजीवणं दाउं । संगहिया संति मए दससहस भडा ससोंडीरा ॥४१५॥
कुमारस्य हक्कां श्रुत्वा सहसा अकस्मात् सा क्षुद्रदेवता- दुष्टदेवी नष्टा- पलायिता प्रवहणानि चलितानि च पुनर्वर्द्धापनक सज्जातम् || ४११ ॥ तथा भेरीभृङ्गलप्रमुखाणि - दुन्दुभिप्रभृतीनि श्रतोद्यानि - वादित्राणि वाद्यन्ते, कीदृशानि :- गम्भीरशव्दानि तथा नर्त्तक्य:- स्त्रियो नृत्यन्ति, मधुरंयथा स्यात्तथा गीतानि गीयन्ते || ४१२|| तत् आश्चर्यं दृष्ट्वा धवलश्चिन्तयति -
पुमान् कथमपि - केनापि प्रकारेण अस्माकं सहायो भवति तत्तदा कदापि कस्मिन्नपि काले विघ्नं न भवति ॥ ४१३ ॥ इति श्रमुना प्रकारेण चिन्तयित्वा धवलो दीनाराणां शतसहस्रं लक्षं च कुमाराय दत्वा विनयेन प्रणतो- नम्रीभूतः सन् तं कुमारं भणति - भो भो महाभाग ! हे महाभाग्यवान् ॥ ४१४ ॥ एकैकदीनारसहस्रमात्रं वर्षस्य जीवनं आजीविकां दत्त्वा मया शौण्डीर्येण - पराक्रमेण सह वर्त्तमानाः सशौएडीर्या दशसहस्रभट्टाः सङ्गृहीताः सन्ति ॥ ४१५ ॥
Page #106
--------------------------------------------------------------------------
________________
सिरिसिरि । जइ तंपिहुओलग्गं गिण्हसि ता कहसु जीवणं तुज्झाकित्तियमित्तं दिज जेण तुमंगरुयमाहप्पो॥४१६॥ । वामकहा।
हसिऊण भणइ कुमरो जित्तियमित्तं इमेसिं सव्वेसिं । दिन्नं जीवणवित्तं तित्तियमित्तं ममिकस्स ॥४१७॥ ॥४६॥
तो सहसा विम्हियओलिक्खं गणिऊण चिंतए सिट्ठी ।दीणारकोडि एगा सव्वेसिंजीवणं अत्थि॥ एगो मग्गइ कोडिं अहह अजुत्तं विमग्गियं नृणं। एएसिं किं अहियं सिन्झिस्सइ कज्जममुणाऽवि॥ इअ चिंतिऊण धवलेणुत्तं जश् कुमर! दससहस्साई। गिण्हसि ता देमि अहं जं पुण कोडी तयं कूडं ॥
यदि त्वमपि ओलग्गन्ति-अवलगनं-सेवां गृह्णासि-अङ्गीकरोषि तर्हि तव जीवनं कथय--तुभ्यं कियन्मानं जीवनं दीयते ? येन कारणेन त्वं गुरुकं-महत् माहात्म्य-प्रभावो यस्य स ईदृशोऽसि ॥४१६॥ एतद्धवलवचः श्रुत्वा कुमारो हसित्वा भणति, एषां सर्वेषां भटानां यावन्मानं त्वया जीवनवित्तं-जीवनद्रव्यं दत्तं तावन्मानं मह्यं एकस्मै देयम् ॥४१७॥ ततः-तदनन्तरं श्रेष्ठी धवलो विस्मित:-आश्चर्य प्राप्तः सन् सहसा-शीघ्रं लिक्खन्ति-दीनारसङ्ख्यां गणयित्वा चिन्तयति-सर्वेषां भटानां एका दीनारकोटिर्जीवनं अस्ति ।। ४१८॥ अयमेकः कोटिं मार्गयति, अहह इति खेदे नूनं-निश्चितं अयुक्तं विमागितं अमनापि-अनेनापि एतेभ्योऽधिकं किं कार्य सेत्स्यति ? ॥४१६।। इति चिन्तयित्वा-विचार्य धवलेनोक्त-हे कुमार! यदि दशसहस्राणि दीनाराणां गृह्णासि तत्तर्हि अहं ददामि, यत्पुनस्त्वया कोटिौगिता तत् कूटं-मृपावाक्यमित्यर्थः ॥ ४२० ॥ Clu ॥
Jain Education Intel
For Private Personal Use Only
al
Page #107
--------------------------------------------------------------------------
________________
| कुमरेणुत्तं मह तायतुल्ल ! तुह जीवणेण नो कजं। किंतु अहं देसंतरगंतुमणो एमि तुह सत्थे॥
जइ भाडएण चडयं देसि ममं हरसिओ तओ सिट्ठी । मग्गेइ भाडयं पइमासंदीणारसयमेगं ॥४२२॥ तं दाऊणं चडिए कुमरे मूलिल्लवाहणे तस्स । भेरीउ ताडियाओ पत्थाणे रयणदीवस्स ॥ ४२३ ॥ हक्कारिजंति सढे तह वड्डिजति सिक्कियाओ अ । चालिज्जते सुक्काणयाइं आउदयाइं च ॥ ४२४॥
तदा कुमारेणोक्तं-हे ताततुल्य!-हे पितृसदृश तव जीवनेन-तव पार्श्वे जीविकाद्रव्यग्रहणन मम कार्य नो अस्ति, किन्तु अहं देशान्तरे गन्तुं मनो यस्य स देशान्तरगन्तुमनाः सन् तव सार्थे एमि-आगच्छामि ॥४२१।। यदि भाटकेन मह्यं चटनं| प्रवहणे आरोहणं ददासि तर्हि त्वत्सार्थे आगच्छामीति भावः, ततः-तदनन्तरं श्रेष्ठी हर्षितः सन् मासं मासं प्रतीति प्रतिमासं एकं दीनाराणां शतं भाटकं मार्गयति ॥ ४२२ ॥ तद्भाटकं दत्त्वा श्रीपालाख्ये कुमारे तस्य श्रेष्ठिनो मूलवहने-प्रधानयानपात्रे चटिते-आरूढे सति रत्नद्वीपस्य प्रस्थाने-रत्नद्वीपाभिमुखचलनार्थ भेर्य्यस्ताडिता-वादिता इत्यर्थः ।। ४२३ ।। तदा सढावस्त्रमयपोतोपकरणविशेषा वायुपूरणार्थ पोतोपरि हकार्यन्ते-ऊर्ध्व प्रसार्यन्ते, तथा शिक्यान्येव शिक्यिका-रज्जुमय्य आरोहणार्थोपकरणविशेषाः वय॑न्ते-विस्तार्यन्ते, तथा सुक्कानकानि-पोताग्रभागवप॒र्ध्वकाष्ठानि चाल्यन्ते-स्फोर्यन्ते, च पुनः आउनकानि-काष्ठमयचालनोपकरणानि चाल्यन्ते ॥ ४२४ ॥
Jain Education
a
l
For Private & Personel Use Only
Page #108
--------------------------------------------------------------------------
________________
सिरिसिरि.
शवालकहा।
॥५०॥
एगे मवंति धुवमंडलं च एगे हरंति थागत्तं । एगे मवंति वेलं एगे मगं पलोयंति ॥ ४२५ ॥ | कत्थवि दटुं मगरं एगे वायंति ढुक्कलुक्काइं। एगे य अग्गितिलं खिवंति लहुढिंकलीआहिं ॥४२६॥ | चोराण वाहणाई दटुं निययाई पक्खरिजंति । पंजरिएहि भडेहिं चोरा दूरे गमिज्जंति॥ ४२७ ।। उग्गमणं अस्थमणं रविणो दीसे जलहिमज्झमि । वडवानलपज्जलिया दिसाउ दिसंति रयणीसु ॥
पुनस्तदा एके-केचन पोतवाहका ध्रुवमण्डलं-ध्रुवतारकमण्डलं मिमते-मानविषयं कुर्वन्ति, च पुनः एके-केचन थागत्तं हरन्ति-अंतःप्रविष्टं जलं निष्कासयंति, तथा एके काष्ठप्रयोगेण जलधेर्वेलां मिमतेऽन्ये पुनरेके मार्ग प्रलोकन्ते-निरीक्षन्ते ॥ ४२५ ॥ कुत्रापि मकरं-महामत्स्यविशेषं दृष्ट्वा एके केचन लोका दुक्कलुक्कानि-टुक्लुक्काख्यान् चर्मावनद्धवाद्यविशेषान् वादयन्ति, च पुनः एके लोका लघुभिर्दिकलिकाभिः-पात्रविशेषैः अग्नौ तैलं क्षिपन्ति, एतावता वाद्यशब्दं श्रुत्वाऽग्निज्वाला | च विलोक्य मकरा दूरतः प्रयान्तीति भावः ॥ ४२६ ।। क्वचित्प्रदेशे चौराणां वहनानि-पोतान् दृष्ट्वा निजकानि-स्वकीयानि वहनानि पञ्जरीकैः-तदधिकारिविशेषैः (प) कुखरिजन्ती' ति-सन्नद्धानि कार्यन्ते, ततो भटैः-वीरपुरुषैः चौरा दूरे गम्यन्ते गमनं कार्यन्ते ॥ ४२७ ॥ पुनस्तदा रवेः-सूर्यस्य उद्गमनमुदयः अस्तंगमनमस्तमयनं द्वे अप्येते जलधिमध्ये-समुद्रान्तः एव दृश्येते, तथा रजनीषु-रात्रिषु वडवानलेन-समुद्रोत्थवह्निविशेषेण ज्वलिता दिशो दृश्यन्ते ॥ ४२८ ॥
|| ५०॥
Jain Education in
For Private & Personel Use Only
Page #109
--------------------------------------------------------------------------
________________
एवंविहाई कोऊहलाई पिक्खंतओ समुदस्स । जा वच्च कुमरवरो ता पंजरिओ भणइ एवं ।। भो भो जइ जलइंधणपमुहेहिं किंपि अस्थि तुम्हाणं । कज्जं ता कहह फुडं बब्बरकूलं समणुपत्तं ॥
संजत्तिएहिं भणिअंबब्बरकूलस्स मंदिराभिमुहं । वच्चह जेण जलाइंगिण्हामो मा विलंबेह ॥४३१॥ । पत्ता य तत्थ लोआ सपमोआ उत्तरंत भूमीए । दससहसभडसमेो धवलोवि ठिो तडमहीए॥ इत्थंतरंभि तेसिं हलबोलं सुणिअ आगया तत्थ। बब्बररायनिउत्ता बंदिरलागत्थिणो पुरिसा ॥४३३॥
एवंविधानि-एतादृशानि समुद्रस्य कुतूहलानि-कौतुकानि प्रेक्षमाण:-पश्यन् यावत् कुमारवर:-कुमारश्रेष्ठः श्रीपालो ब्रजति तावत्पञ्जरिक-ऊर्ध्वपञ्जरस्थः पुमान् एवं-वक्ष्यमाणप्रकारेण भणति-वक्ति ॥४२६।। भो भो लोका:! यदि युष्माकं जलेन्धनप्रमुखैः किमपि कार्यमस्तित त्तर्हि स्फुट-प्रकटं यूयं कथयत यतो बब्बरकूलं समनुप्राप्तं-बब्बरकूलाख्यं बिन्दरं सम्प्राप्तमस्तीत्यर्थः ॥ ४३०॥ एतद्वचनं श्रुत्वा सांयात्रिकैः-पोतवणिभिर्भणितं-उक्तं बर्बरकूलस्य बिन्दराभिमुखं व्रजत-यूयं चलत येन जलादिकं गृहणीमः अत्रार्थे मा विलम्बध्वं-विलम्ब मा कुरुतेत्यर्थः ॥४३१।। तत्र बिन्दरे प्राप्ताश्च लोकाः सप्रमोदाः-सहर्षाः सन्तो भूम्यां उत्तरन्ति, तदा दशसहस्रभटैः समेत:-सहितो धवलोऽपि श्रेष्ठी तटमयां-समुद्रतटभूमौ स्थितः ॥४३२।। अत्रा| न्तरे-असिन्नवसरे तेषां-पोतमनुजानां हलबालं-अव्यक्तध्वनिं श्रुत्वा तत्र-प्रदेशे बर्बरराजेन नियुक्ताः-अधिकारिणः कृता बन्दिरलागार्थिनो-बन्दिरलागग्राहकाः पुरुषाः आगताः, लागो-राजदेयं-द्रव्यम् ॥ ४३३ ।।
Jain Education inte
For Private & Personel Use Only
alww.jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
बालकहा
सिरिसिरि. मग्गंताणवि तेसिं लागं नो देश जाव सो सिट्ठी । ता तेहिं महाकालो वहाविओ बब्बराहिवई ॥
महाकालो भूरिवलो तत्थ गंतूण मग्गए लागं । सिट्ठी न देइ पद्धरपएहिं सुहडे पचारेइ ॥ ४३५॥ तो धवलभडा उभडसत्था सहसत्ति बब्बरभडेहिं । जुझंति जओ लोए मरंति पञ्चारिआ सुहडा॥ पढमं धवलभडेहिं भग्गं महकालभडबलं सयलं । तो महकालनिवेणं उट्ठवि सबलतुरएणं ॥
मार्गयता-यानमानानामपि तेषां राजपुरुषाणां यावत् स श्रेष्ठी लागं न ददाति तावत तैः पुरुषैर्महाकालो नाम बर्बराधिपतिः-बर्बरकूलस्वामी अवधावितः तत्र गमनार्थ प्रेरित इत्यर्थः ॥४३४॥ ततो भूरि-प्रचुरं बलं-सैन्यं यस्य स एवंविधो महाकालो राजा तत्र-बिन्दरे आगत्य लागं मार्गयति, परं धवलः श्रेष्ठी न ददाति, किन्तु प्रधरपदैः सुभटान् प्रचारयतियुद्धार्थ प्रेरयति ॥४३॥ ततः-तदनन्तरं उद्भटानि-भयजनकानि शस्त्राणि येषां ते एवंविधा धवलभटाः सहसा इति-सद्यस्तत्क्षणमित्यर्थः बर्बरराजस्य भटैः सह युद्ध्यन्ते-युद्धं कुर्वन्ति, यतो-यस्मात्कारणात् लोके सुभटाः प्रचारिताः-पौरुषोत्पादकवचनैः प्रेरिताः सन्तो म्रियन्ते, स्वस्वामिनोऽग्रे प्राणान् त्यजन्तीत्यर्थः॥ ४३६ ॥ तदा प्रथमं धवलस्य भटैः सकलंसमस्तं महाकालराजस्य भटानां बलं-सैन्यं भग्नं, ततः-तदनन्तरं महाकालनृपेण सबलो-बलवान् तुरगः-अश्वो यस्य स तेन अश्वरत्नारूढेन सता उत्थितं स्वयं युद्धाय गम्यते स्मेत्यर्थः ॥ ४३७ ।।
Jain Education Indiana
For Private & Personel Use Only
Page #111
--------------------------------------------------------------------------
________________
0000
नटुं धवलभडेहिं बब्बरवक्ष्तेअमसहमाणेहिं। पयचारी जुझंतो धवलो पुण पाडिओ बद्धो ॥४३८॥ | तं बंधिऊण रुक्खे राया सुहडे निओऊण निए । सत्थस्स रक्खणत्थं सयं च चलिओ पुराभिमुहं॥
इत्थंतरंमि कुमरो धवलं बुलावए कहसु इहि । ते सुहडा कत्थ गया जेसिं दिन्ना तए कोडी ॥? | | धवलो भणेइ-भो भो खयंमि किं कुणसि खारपक्खेवं ? किं वा दड्डाणुवरि फोडयदाणकियं कुणसि ? | तो कुमरो भणइ फुडं अजवि जइ कोऽवि तुज्झ सव्वस्सं। वालेइ तस्स किं देसि ?मज्झ साहेसु तं सव्वा४४२।। ___ तदा बर्बरपतेः-चबरकूलस्वामिनो राज्ञस्तेजोऽसहमानैर्धवलस्य भटैनष्टं-प्रतिदिशं भग्नं, ततः पदचारी सन् युध्यमानो धवलः पुनः पातितो बद्धश्च ॥ ४३८ ॥ राजा-महाकालस्तं--धवलं वृक्षे बन्धयित्वा सार्थस्य रक्षणार्थ निजान्-स्वकीयान् सुभटान् नियोज्य-संस्थाप्य स्वयम्-आत्मना च पुराभिमुखं चलितः ॥४३६॥ अत्रान्तरे-अस्मिन्नवसरे श्रीपालकुमारो धवलं जल्पयति, अहो धवल ! त्वं कथय इदानीं-साम्प्रतं ते सुभटाः कुत्र गता? येभ्यस्त्वया दीनाराणां कोटिदत्ता ॥४४०॥ तदा धवलो भणति--भो भो क्षते-प्रहतेऽङ्गे क्षारस्य प्रक्षेपं किं करोषि-कथं विदधासीत्यर्थः, वाऽथवा दग्धानामुपरि स्फोटकदानक्रियां किं करोषि ? इदमयुक्तं भवादृशानामित्यर्थः॥ ४४१ ॥ ततः-तदनन्तरं कुमारः स्फुटं-प्रकटं भणति, भो श्रेष्ठिन् ! अद्यापि यदि कोऽपि तव सर्वस्वं वालयति तर्हि तस्मै त्वं किं ददासि ? मह्यं तत् सत्यं कथय ॥ ४४२ ॥
Jan Education
a
l
For Private Personel Use Only
___www.atelorary.org
Page #112
--------------------------------------------------------------------------
________________
सिरि
॥ ५२ ॥
धवल भइनहु संभवेइ एवं तहावि तस्स अहं । देमि सव्वस्सद्धं इत्थ पमाणं परमपुरिसो ॥ वाकड़ा। तो कुमरो धणुहक अंसेसुऽणुबद्ध उभयतूणीरो । बुल्ला वइ महकालं पिट्ठी गंतूण ४४ भो बब्बर साहिव ! एवं गंतुं न लब्भए इपिंह । ता वलिऊण बलं मे पिक्खसु खर्णमित्तमिकस्त ॥ तो ओ महालो पणइ बालोऽसि दंसणीओऽसि । वररूवलक्खणधरो मुहियाइ मरेसि किं इक्को ? ॥ कुमरोवि भणइ-नरवर ! इअ वयणाडंबरेण काउरिसा । भजंति तुह सरेहिवि मह हिययं कंपए नैव ॥
तदा धवलोभणति - हु इति निश्वये एवं न सम्भवत्येव-गतस्य पश्चाद्वलनं कुतोऽपि इत्यर्थः, तथापि यो मम सर्वस्वं वालयति तस्मै अहं सर्वस्वस्य सर्वद्रव्यस्य अर्द्ध ददामि, अत्र परमपुरुषः - परमेश्वरः प्रमाणं - साक्षीत्यर्थः ॥ ४४३ || ततः - तदनन्तरं धनुः- कोदण्डं करे - हस्ते यस्य स धनुःकरः, तथाऽसयोः - स्कन्धयोः अनुबद्धौ - पश्चाद्वद्धौ उभौ द्वौ तूणीरौ - शराश्रयौ येन स एवंविधः कुमारः एकाकी सन् पृष्ठौ गत्वा महाकालं राजानं जल्पयति ॥ ४४४ ॥ कथं जल्पयतीत्याह - भो बर्बराधिप ! इदानीं - साम्प्रतं एवम् - अमुना प्रकारेण गन्तुं त्वया न लभ्यते - न प्राप्यते, तस्माद्बलित्वा क्षणमात्रं एकस्य मम बलं प्रेक्षस्व || ४४५|| ततो वलितो महाकालः प्रभणति - प्रकर्षेण वक्ति-त्वं बालोऽसि पुनः दर्शनीयोऽसि - द्रष्टुं योग्योऽसि तथा रूपं च लक्षणानि धरतीति घर एवंविधस्त्वं एकः एकाकी मुधिकया-वैयर्थ्येन किं म्रियसे ? ।।४४६ || तदा कुमारोऽपि भणति - हे नरवर - हे राजन् ! इत्येतद्ववचनाडम्बरेण कापुरुषा :- कातरा नरा भज्यन्ते, मम हृदयं तव शरैः - बाणैरपि नैव कम्पतेऽतो वृथा वागाडम्बरं मा कृथाः - ममापि हस्तौ पश्येत्यर्थः ॥ ४४७ ||
Jain Education national
॥ ५२ ॥
Page #113
--------------------------------------------------------------------------
________________
इअ भणिऊण कुमारोअप्फालेऊण धणुमहारयणं । मिल्हंतो सरनिअरं पाडइ केउं नरिंदस्स॥४४८॥ तो बब्बरसुहडेहिं विहिओ सरमंडवो गयणमग्गे। तहवि न लग्गइ अंगे इकोवि सरो कुमारस्स॥ कुमरसरेहिं ताडिअदेहाते बब्बराहिवइसुहडा। केऽवि हु पडंति केविहु भिडंति नासंति केवि पुणो॥
महकालोवि नरिंदो मिल्हइ सयहत्थियं सहत्थेणं। सोवि न लग्गइ ओसहिपभावओ कुमरअंगमि॥ । तो वेगेणं कुमरो गहिउं सयहत्थियं तयं चेव। अप्फालिऊण पाडइ भूमीए बब्बराहिवइं ॥४५२॥ ___ इत्येवं भणित्वा-उक्त्वा कुमारः स्वकीयं धनुर्महारत्नं आस्फाल्य शरनिकरं-बाणसमूहं मुञ्चन्-बाणवृष्टिं कुन्नित्यर्थः, नरेन्द्रस्य-राज्ञः केतु-पुरोवर्तिध्वजं पातयति ।.४४८॥ ततो बर्बरदेशाधिपसुभटैर्गगनमार्गे-आकाशमार्गे शराणां-बाणानां मण्डपो विहितः-कृतः, तथापि कुमारस्य अङ्गे एकोऽपि शरो न लगति ॥४४६॥ कुमारस्य शरैस्ताडितो देहो येषां ते एवंविधास्ते बर्बराधिपते सुभटाः केऽपि पतन्ति, केऽपि च ' भिडन्ती' ति अन्योऽन्यं शरीरसंस्पर्शेन एकत्रीभवन्ति, केऽपि पुनर्नश्यन्ति-पलायन्ते ॥ ४५० ॥ महाकालोऽपि नरेन्द्रो-राजा स्वहस्ते भवं सौवहस्तिक-शस्त्रविशेष वहस्तेन मुञ्चति, सोऽपि शस्त्रविशेषः ओषधिप्रभावतः कुमारस्य अङ्गे न लगति ।। ४४१॥ ततः कुमारो वेगेन तदेव राज्ञः सौवहस्तिकं शस्त्रं-गृहीत्वा आस्फाल्य च बर्बराधिपतिं भूमौ पातयति ॥ ४५२ ॥
For Private Personal Use Only
B
Jain Education Intemala
hjainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
वालकहा।
| तंबंधिऊण कुमरो आणइ जा निअयसत्थपासंमि। तं दटुं ते नट्ठा सत्थाहिवरक्खगा पुरिसा ॥४५३॥ | धवलो बंधविमुक्को खग्गं चित्तूण धावए सिग्छ । महकालमारणत्थं लिरिपालो तं निवारेइ ॥४५४॥ गेहागयं च सरणागयं च बद्धं च रोगपरिभूयं । नस्संतं बुड्ढे बालयं च न हणंति सप्पुरिसा ॥ जे दसलहस्प्तसुहडा बब्बरसुहडेहिं ताडिया नट्ठा। तेसिं रुटो सिट्ठी जीवणवित्तीउ भंजेइ ॥४५६॥ ते सव्वेवि हुकुमरस्स तस्स मुहिआइ सेवगा जाया। कुमरेण ते निउत्ता निअभागागयपवहणेसु ॥
ततस्तं-राजानं बड़ा कुमारो यावत् निजकसार्थपाधै आनयति तावत्तं खनृपं बद्धं दृष्ट्वा ते सार्थाधिपस्य-धवलस्य रक्षकाः पुरुषा नष्टा:-पलायिताः ॥ ४५३ ॥ अथ धवलो बंधविमुक्तः सन् खड्गं गृहीत्वा महाकालस्य राज्ञो मारणार्थ शीघ्रंसत्वरं धावति, तदा श्रीपालकुमारस्तं धवलं निवारयति-वर्जयति ॥४५४॥ किमुक्त्वा निवारयतीत्याह-अहो श्रेष्ठिन् ! गेहागतं| खगृहमागतं च पुनः शरणागतं च पुनः बद्धं च पुनः रोगेण परिभूतं-पीडितं पुनर्नश्यन्तं-पलायमानं तथा वृद्धं-जरसाभिभूतं च पुनः बालकं एतान् पुरुषान् वैरिणोऽपि सत्पुरुषा न मन्ति-न मारयन्ति, इति नीतिवचनात् अयमपि गृहागतत्वेन बद्धत्वेन च अवध्य इति भावः ।। ४५५ ॥ ये दशसहस्रसुभटा बर्बरभूपसुभटैस्ताडिताः सन्तो नष्टाः तेषामुपरि श्रेष्ठी: रुष्टः सन् तेषां जीवनवृत्तीर्भनक्ति-निषेधयति ॥४५६॥ ततस्ते सर्वेऽपि भटा अन्यां गतिमलभमानाः तस्य कुमारस्य मुधिकया-विना मूल्येनैव सेवका जाताः, तदा कुमारेण ते सुभटा निजभागे आगतेषु प्रवहणेषु--पोतेषु नियुक्ता-अधिकारिणः कृताः ॥ ४५७ ॥
॥ ५३॥
Jan Education
For Private Personel Use Only
Page #115
--------------------------------------------------------------------------
________________
सयमेव महाकालं बंधाओ मोइऊण सिरिपालो। निअभागपवहणाणं वत्थाईहिं तमच्चेइ ॥४५८॥ सव्वेवि हु ते सुहडा पहिरावेऊण पवरवत्थेहि। संतोसिऊण मुक्का कुमरेण विवेअवतेण ॥४५९॥ महकालोवि हु दट्टण तस्स कुमारस्स तारिसं चरिअं। चित्ते चमक्किओ तं अब्भत्थइ विणयवयणेहिं ॥ पुरिसुत्तम ! मह नयरं नियचरणेहिं तुम पवित्तहिं । अम्हेवि जेण तुम्हं नियत्तिं किंपि दंसेमो॥ कुमरो दक्खिन्ननिही जा मन्नइ ता पुणो धवलसिट्टी। वारेइ घणं कुमरं सव्वत्थवि संकिया पावा ॥
अथ श्रीपालः स्वयमेव महाकालं-राजानं बन्धनात मोचयित्वा निजभागप्रवहणानां वस्त्रादिभिः-तन्मध्यगतवस्त्राभरणादिकैस्तं-महाकालं नृपं अर्चति-सत्करोति ॥४५८॥ पुनर्विवेकवता कुमारेण ते सर्वेऽपि सुभटाः प्रवरवस्त्रैःपरिधाप्य सन्तोष्य मुक्ताः ॥ ४५ ॥ महाकालोऽपि नृपस्तस्य-कुमारस्य तादृशं चरितं-आचारं दृष्ट्वा चित्ते चमत्कृतः-चमत्कारं प्राप्तः सन् तं कुमारं विनययुक्तवचनैः अभ्यर्थयते-प्रार्थयते ॥ ४६० ॥ हे पुरुषोत्तम! त्वं निजचरणैर्मम नगरं पवित्रय-पवित्रीकुरु येन कारणेन वयमपि युष्मभ्यं कामपि निजभक्तिं दर्शयामः ॥४६॥ दाक्षिण्यं-परचित्तानुकूल्यं तस्य निधिः-निधानं कुमारो यावन्मन्यते नृपवचनमङ्गीकुरुते तावत्पुनः धवलश्रेष्ठी कुमारं घनं-प्रचुरं वारयति शत्रुगृहे सर्वथा न गन्तव्यं इत्यादिवाक्यैः, कथमित्यत्राह-यतः पापा:-दुष्टाः प्राणिनः सर्वत्रापि शङ्किताः स्युः ॥ ४६२ ॥
Jain Education
national
For Private & Personel Use Only
Page #116
--------------------------------------------------------------------------
________________
विविसिरि... वारंतस्सवि धवलस्स तस्स कुमरो समत्थपरिवारो। पत्तो महकालपुरं तोरणमंचाइकयसोहं ॥४६३॥ | वालकहा ।
। महकालो तं कुमरं भत्तीइ नियासणंमि ठावित्ता । पभणेइ इमं रज मह पाणावि हु तुहायचा ॥ ॥५४॥
। अन्नं च मज्झ पुत्ती पाणहितोऽवि वल्लहा अत्थि। नामेण मयणसेणा तं च तुमं पसिय परिणेसु॥
कुमरेणं भणियमहं विदेसिओ तह अनायकुलसीलो। तस्स कहं नियकन्ना दिजइ सम्मं विआरेसु?॥ | पभणेड महाकालो आयारेणावि तुह कुलं नायं न य कारणं विएलो कुणसु इमं पत्थणं सहलं॥
तस्य धवलस्य वारयतोऽपि सतः-एतावता वारयन्तमपि धवलमनादृत्येत्यर्थः समस्तः-सम्पूर्णः परिवारो यस्य स एवविधः कुमारो महाकालभूपस्य पुरं प्राप्तः, कीदृशं पुरं ?-तोरणमञ्चादिभिः कृता शोभा यस्य तत् तथोक्तम् ।।४६३।। अथ महाकालो नृपस्तं कुमारं भक्त्या निजासने स्थापयित्वा-उपवेश्य प्रकर्षण भणति-इदं राज्यं त्वदायत्तं-तवाधीनमस्ति, किं बहुना ?, हु इति निश्चितं मम प्राणा अपि त्वदायत्ताः-त्वदधीनाः सन्ति ॥४६४॥ अन्यच्च-प्राणेभ्योऽपि वल्लभा नाम्ना मदनसेना मम पुत्री अस्ति, तां च मम पुत्रीं त्वं प्रसद्य-प्रसन्नीभूय परिणयस्व ॥ ४६५ ॥ कुमारेण भणितं-अहं वैदेशिकस्तथाऽज्ञाते कुलशीले यस्य सोऽज्ञातकुलशीलोऽस्मि, तस्मै मह्यं निजकन्या कथं दीयते ?, सम्यग् विचारय ॥ ४६६ ॥ एवं कुमारणोक्ते सति महाकालः प्रभणति-अस्माभिस्तु आचारेणापि तव कुलं ज्ञातं, पुनस्त्वया स्वस्य वैदेशिकत्वमुक्तं तत्रोच्यतेन च विदेशः कारणं कन्यादाने इति शेषः, तस्मात् इमां प्रार्थनां सफलां कुरुष्व ।। ४६७ ॥
॥५४॥
Jain Education
a
l
For Private & Personel Use Only
Page #117
--------------------------------------------------------------------------
________________
Jain Education
電機
आमंति कुमारेण भणिए महया महुसवेण निवो । परिणावइ नियधूयं देइ सिरिं भूरिवित्थारं ॥ नाडाई दाइज्जयंमि दाऊण चास्वत्थे हैं। परिहावइ परिवारं कुमरेण सहागयं सयलं ॥ ४६९ ॥ एगं च महाजुंगं वाहणरयणं च मंदिरे पत्तं । काऊण कुमरसहिओ रायावि समागओ तत्थ ॥ ४७०॥ सिट्टीवि महाजुंगं दहुंच उसट्टिकूवयस् शाहं । मणिकंचणपडिपुन्नं चिन्तइ नियमि हिययमि ।
तदा कुमारेण श्रममिति भणिते सति अङ्गीकृतमित्युक्ते सति महता महोत्सवेन - श्रतिमहोत्सवेन नृपो - महाकालभूपो निजपुत्रीं परिणाययति - उद्वाहयन्ति, भूरिः - बहु विस्तारो यस्याः सा भूरिविस्तारा तां श्रियं-लक्ष्मीं ददाति ॥ ४६८ ॥ परिणयनकाले वधूवरयोदेंयद्रव्ये नवसङ्ख्यानि नाटकानि दत्त्वा कुमारेण सह - सार्द्धं गतं सकलं समस्तं परिवारं चारुवस्त्रैःमनोज्ञदुकूलादिभिः परिधापयति ॥ ४६६ ॥ च पुनः एकं महाजुङ्गनामकं वाहन रत्नं- प्रधानयानपात्रं विन्दरे प्राप्तं कृत्वा कुमारसहितो राजापि तत्र - बिन्दरे समागतः || ४७० ॥ अथ धवलाख्यश्रेष्ठी अपि चतुष्पष्ट्या कूपकैः - कूपस्तम्भैः सनार्थसहितं पुनः मणिकाञ्चनैः प्रतिपूर्ण महाजुंगं - यानपात्रं दृष्ट्वा निजके - स्वकीये हृदये - मनसि चिन्तयति- विचारयति । किं चिन्तयति १ इत्याह- ॥ ४७१ ॥
१ आमिति निपतोऽङ्गारार्थे.
onal
Page #118
--------------------------------------------------------------------------
________________
सिरिसिरि.
अहह किमयं जायं जं एसो मज्झ सेवगसमायो। सामित्तमिमं पत्तो भायडमित्तं न मे दाही ॥४७२॥
वालकहा इअ चिंतिय सो जायइ कुमरं गयमासभाडयं सोऽवि । दावेइ दसगुणं तं ही कैरिसमंतरं तेसिं? ॥a आरोविऊण कुमरं तत्थ महापवहणे सपरिवारं । मुकलाविऊण धयं महकालो जाइ नियनयरिं ॥ पोएण जणा जलहिं लंघिय पावंति रयणदीवं तं । जह संजमेण मुणिगो संसारं तरिय सिवठाणं ॥ तत्थ य पोए तडमंदिरेसु गुरुनगरेहिं थंभित्ता। उत्तारिऊण भंडं पडमंडवमंडले ठवियं ॥ ४७६॥
अहहेति खेदे एतक्किं जातं यत्-यस्मात्कारणात् एषः-श्रीपालो मम सेवकसमानः-अनुचरतुल्य इदं-स्वामित्वं प्राप्तः, अथ भाटकमेव-भाटकमात्रं मे-मह्यं न दास्यति ॥ ४७२ ।। इति चिन्तयित्वा-विचार्य स:-धवल कुमारं गतमासस्य भाटकं याचते, सः-कुमरोऽपि तद् भाटकं दशगुणं दापयति, ही इति विस्मये तयोर्द्वयोः-कुमारश्रेष्ठिनोः कीदृशमन्तरं ?, महान् भेद इत्यर्थः ।। ४७३ ॥ अथ महाकालो राजा तत्र महाप्रवहणे-वृहद्यानपात्रे सपरिवारं कुमारं भारोप्य पुत्री मुकलाप्य-पुत्र्या मुकलापं कृत्वा निजनगरी याति ॥ ४७४ ॥ जना-लोकाः पोतेन-प्रवहणेन जलधि-समुद्रं लक्विा तं प्रसिद्धं रत्नद्वीप प्राप्नुवन्ति, तत्र दृष्टान्तमाह-यथा मनुयः संयमेन संसारं तीा शिवस्थानं-मुक्तिपदं प्राप्नुवन्ति तथेत्यर्थः ॥ ४७५ ।। तत्र च-रत्नद्वीपे तटबिन्दरेषु पोतान् गुरुनगरैः-लोहमयबृहत्पोतस्तम्भनोपकरणैः स्तम्भित्वा-रुध्वा तन्मध्यस्थं भाण्डं| क्रयाणकं उत्तार्य पटमण्डपानां-पटगृहाणां मण्डले-समूहे स्थापितम् ॥ ४७६ ॥ १ मुकलाप इत्ययं देशीवचनः
H ५५।।
Jain Education internal
For Private Personal Use Only
T
Page #119
--------------------------------------------------------------------------
________________
| कुमरावि सपरिवारो पडवंसावासमज्झमासीणो । पिक्खेइ नाडयाई विमाणमज्झट्टियसुरुव॥४७७॥ | सिट्टीवि तंमि दीवे बहुलाभं मुणिय विन्नवइ कुमरं । देव ! निअवाहणाणं कयाणगे किं न विक्केह ? ॥ | तोभणइ कुमारोताय ! अम्हतुम्हाण अंतरं नत्यि।तं चित्र कयाणगाणंजं जाणसितंकरिज्जासु॥ हिहो सिट्टी चिंतइ हुं हुं निप्रजाणियं करिस्सामि । जेण कयविक्कमओ च्चिय वणिणो चिंतामणिं विंति इत्तो कोऽवि पुरिसो सुरसरिसो चारुरूवनवत्यो । सुपसन्ननयणवयणो उत्तमहयरयणमारूढो॥
कुमारोऽपि स्वपरिवारसहितः पटवंशावासमध्यं-वंशयुक्तपटगृहस्य मध्ये श्रासीनः-उपविष्टः सन् नाटकानि प्रेक्षते-H पश्यति, के इव ?-विमानमध्यस्थितः सुरो-देव इव ॥४७७॥ श्रेष्ठी अपि तस्मिन् द्वीपे बहुलाभं मुणित्वा-ज्ञात्वा कुमार विज्ञपयति-हे देव ! - हे महाराज ! निजवाहनाना-स्वकीयपोतानां क्रयाणकानि किं नाम-कथं न विक्रीणासि ॥ ४७८ ।। ततः कुमारो भणति-हे तात ! अस्माकं युष्माकं च अन्तरं नास्ति, त्वमेव क्रयाणकानां यजानासि तत् कुरुष्व ॥ ४७६ ॥ एतत् श्रीपालवचः श्रुत्वा श्रेष्ठी हृष्टः सन् चिन्तयति-अथाहं निजज्ञातं करिष्यामि, येन कारणेन वणिजो-व्यापारिणः क्रययुक्तो विक्रयः-क्रयविक्रयः, क्रयविक्रय एव चिन्तामणि-वाञ्च्छितार्थसाधकरत्नं ब्रुवन्ति लोकाः ॥ ४८० ॥ इतश्च कोऽपि पुरुषः सुरसदृशो-देवतुल्यः पुनः रूपं-आकृतिः नेपथ्यं-चेषः चारुणी-मनोज्ञे रूपनेपथ्ये यस्य सः पुनः नयने च वदनं च नयनवदनं, सुप्रसनं नयनवदनं-नेत्रमुखं यस्य सः पुनः उत्तमं हयरत्नं-अश्वरत्नं आरूढः ॥ ४८१ ॥
भणति-हे तात ! अस्माकं युष्मान्तयति-प्रथाहं निजज्ञातं करिया ध्रुवन्ति लोकाः ॥ ४.
in Educatan in
Page #120
--------------------------------------------------------------------------
________________
सिरिसिरि
का
वालकहा
摩摩等等姿多數要審理,要等零售渠等等零零參零零
बहुपरिअरपरिअरिओ पत्तो कुमररस र डरदुवारं। पिवखेइ नाडयं जा तो सो कुमरण आइओ॥ सो व यकुमरपणामो आरण दाऐण लइ सरमाणो। विणयपरो वीसत्थो उबविट्रो कुमरपासंमि॥ सुरच्छिणयसरिच्छं तं पिच्छणयं पलोइऊण खणं । चिंतइ एस इमाए लीलाए कोवि रायसुओ॥ थकमि नाडए सो पुट्टो कुमरेण कोऽसि भद्द ! तुमं?। कत्थ पुरे तुह वासो? विटं अच्रय किंपिक सो जंपड विण्यपरो कुमरं पइ देव! इत्थ दीवमि । सेलोऽस्थि रयणसाणु वलयागारेण गुरुसिहरो॥
पनः बहारिकरण-बहपरिवारेण परिकरित:-परिवृतः ईदृशः कुमारस्य गुड्डरद्वार-पटावासद्वारं प्राप्तः सन यावन्नाटकं प्रेक्षते तावत कुमारेण स पुरुषः आइत:-रवपाश्च आकारितः ॥ ४८२ ।। स पुरुषः कृतः कुमारस्य प्रणामो-नमस्कारो येन सः तथा आसनदानेन लब्धः सन्मानो येन सः, कुमारणासनं दापितं तेन प्राप्तसन्मान इत्यर्थः, पुनः विनयपरो-नम्रताकरणतत्परः तथा विश्वस्त:-सुस्थचित्तः एवंविधः सन् कुमारपाचे उपविष्टः ॥४८३॥ सुरप्रेक्षणकेन-देवनाटकेन सद तत्प्रेक्षणक-नृत्यं क्षणं यावत प्रलोक्य-दृष्ट्वा चिन्तयति-विचारयति, अनया लीलया एष कोऽपि राजसतोऽस्ति ॥४ ॥ अथ नाटके पूर्णीभूते सति स पुरुषः कुमारेण पृष्टः-हे भद्र ! त्वं कोऽसि ! कुत्र पुरे तव वासो-निवासोऽस्ति, तथा किमपि आश्चर्य दृष्टं ?, दृष्टं चेत्कथयेति भावः ॥ ४८५ ॥ एवं कुमारेण पृष्टे सति स पुमान् विनयपरः सन् कुमारं प्रति जल्पतिकथयति, हे देव!-हे महाराज ! अत्र-अस्मिन् द्वीपे वलयाकारण-कटकाकृत्या रत्नसानुनाम शैल:-पर्वतोऽस्ति, कीदशः? गुरूणि-महान्ति शिखराणि यस्य स गुरुशिखरः॥ ४८६ ॥
in Edual ans
iosa
For Private & Personel Use Only
Page #121
--------------------------------------------------------------------------
________________
Jain Education I
तमज्झनिवेस अत्थि पुरी रयण संचयानाम । तं पालइ विज्जाहरराया सिरिक राय के उत्ति ॥ ४८७॥ तरसत्थि कयमाला नाम पिया तीइ कुच्छि संभूय कणय पह - कणय सेहर कणयज्झय-कणयरुइ पुत्ता तेसिं च उवरि एगा पुत्ती नामेण मयणमंजूसा । सयलकलापारीणा आइरइरूवा मुखियतत्ता ॥४८६ ॥ तत्थ य पुरीइ एगो जिणदेवो नाम साबगो तस्स । पुत्तोऽहं जिणदासो कहेोमि चुज्जं पुणो सिरिव यकेउरन्नो पियामहोणित्थ कारिकां अस्थि । गिरिसिहर सिरोरयणं भवणं सिरिरिसहनाहस्स ।
॥
तन्मध्ये-तस्य गिरेर्मध्यभागे कृतो निवेशो- रचना यस्याः सा एवंविधा रत्नसञ्चयानाम पुरी नगरी अस्ति, तां पुरीं श्री कनक केतुरितिनाग्ना विद्याधराणां राजा पालयति ।। ४८७ ।। तस्य राज्ञः कनकमालानाम प्रियाऽस्ति, तस्याः कुक्षौ सम्भूता उत्पन्नाः कनकप्रभ १ कनकशेखर २ कनकध्वज ३ कनकरुचि ४ नामानचत्वारः पुत्राः सन्ति ॥ ४८८ ॥ च पुनस्तेषां चतुर्णां पुत्राणां उपरि नाम्ना मदनमञ्जूषा एका पुत्री अस्ति, सा च कीदृशी ? - सकलकलासु पारीणा - पारं प्राप्तवती पुनः अतिक्रान्तं रते:- काम स्त्रिया रूपं - सौन्दर्यं यया सा तथा मुणितं ज्ञातं तवं यया सा ॥ ४८ ॥ तस्यां च पुर्याएको जिनदेवो नाम श्रावकोऽस्ति, तस्य - जिनदेवस्य पुत्रोऽहं जिनदासोऽस्मि, चोद्यं श्राचर्यं पुनः अहं कथयामि त्वं शृणु ॥ ४६० || श्रीकनककेतुराजस्य पितामहेन पितुः पित्रा अत्र गिरिशिखर शिरोरत्नं श्री ऋषभनाथस्य भवनं-मन्दिरं कारितमस्ति ।। ४६१ ॥
Page #122
--------------------------------------------------------------------------
________________
पिसिरि..
सवालकहा।
।५७॥
तं च केरिसं ?संतमणोरहतुंगं उत्तमनरचारियनिम्मलविसालं। दायारसुजसबवलं रविमंडलदालतमपडलं। तम्मझे रिसहेतरपडिमा कणयमणिनिम्मिआ अत्थिातिहुअगजगमगजणिआऽऽणंदा नवचंदलेहव्व । तं सो खेयरराया निच्चं अच्चेइ भत्तिसंजुत्तो । लोओऽवि सप्पमोओ नमे पूएइ झाए३ ॥ ४९४ ॥ | सा नरवरस्स धूया विसेसओ तत्थ भत्तिसंजुत्ता । अट्ठपयारं पूर्व करेइ निच्चं तिसंझासु ॥ ४९५॥
तच्च कीदृशमित्याह-सतां-सत्पुरुषाणां ये मनोरथास्तद्वत्तुङ्गम्-उच्चं. पुनरुत्तमनराणां यच्चरितं-आचारस्तद्वनिमलं विशालं च-विस्तीर्ण तथा दातुर्यत् सुष्टु-शोभनं यशस्तद्ववलं, पुनः रविमएडलं-सूर्यमण्डलं तद्वत् दलित-खण्डितं तम:पटलं-अन्धकारवृन्दं येन तत् ।। ४६२ ॥ तन्मध्ये-रास्य मन्दिरस्य मध्ये कनकमणिभिः-स्वर्णरत्ननिर्मिता-रचिता ऋषभेश्वरस्य प्रतिमा-मृतिरस्ति, कीदृशी? इत्याह-नवा-नवीना चन्द्रस्य लेखा इव त्रिभुवनजनानां-त्रैलोक्यलोकानां मनस्सु जनित-उत्पादित आनन्दो-हो यया सा ईदृशी अस्ति ।। ४६३ ॥ स खेचराणां-विद्याधराणां राजा खेचरराजो भक्त्या | संयुक्तः सन् तां जिनप्रतिमां नित्यं अचयति-पूजयति, लोकोऽपि-नगरवासिजनोऽपि सह प्रमोदेन-हर्षेण वर्तते इति सप्रमोद: सन् तां नमति पूजयति ध्यायति च ।। ४६४ ॥ सा प्रागुक्ता मदनमञ्जूपानाम्नी नरवरस्य-राज्ञः पुत्री विशेषतो भक्तिसंयुक्ता सती तत्र-जिनगृहे त्रिसन्ध्यासु नित्यं अष्टप्रकार-अष्टविधां पूजां करोति ।। ४६५ ॥
॥ १७॥
Jain Education I
ndiana
For Private & Personel Use Only
Page #123
--------------------------------------------------------------------------
________________
अन्नदिणे विहिनिउणा सा नरवरनंदिणी लपरिवारा। कयविहिवित्थरप्या भावजुया वंदए देवे ॥ ताव नरिंदोवि तहिं पत्तो पूयाविहिं पलोयंतो । हरिलेण पुलइअंगो एवं चिंतेइ हिययमि ॥ अहो अपुव्वा पूया रइया एयाइ मज्झ धूयाए । अहो अपुव्वं च नियं विन्नाणं दंसियमिमीए ॥ एसा धन्ना कयपुन्निा जीए जिणिंदपूयाए। एरिसओ सुहभायो दीसइ सरलो असुहहावो ॥
अन्यस्मिन् दिने विधा-पूजाविधी निपुणा-चतुरा सा नरवरस्य नन्दिनी-पुत्री परिवारेण सह वर्तते इति सपरिवारा तथा विधेविस्तरो विधिविस्तरः कृता विधिविस्तरेण पूजा यया सा कृत० पुनर्भावेन युता एवंविधा सती देवान् वन्दते| देववन्दनं करोतीत्यर्थः ।। ४६६ ॥ तावन्नरेन्द्रोऽपि पूजाविधि प्रलोकयन्-प्रकर्षण विलोकयन् तत्र-जिनगृहे प्राप्तः विशिष्टपूजादर्शनात हर्षेण पुलकितं-रोमोद्गमयुक्तं अङ्गं यस्य स ईदृशः सन् हृदये एवं चिन्तयति ॥ ४६७॥ यथा राजा चिन्तयति तथाऽऽह-अहो इति आश्चर्येण एतया मम पुत्र्याऽपूर्वा पूजा रचिता, ईदृशी पूजा पूर्व कदापि न दृष्टेत्यर्थः, पुनरहो इति आश्चयेऽनया मत्पुच्याऽपूर्व निज-स्वकीयं विज्ञान-कलाकौशलं दर्शितम् ।। ४९८ ॥ एषा मत्पुत्री धन्या च पुनः कृतपुण्याऽस्ति कृतं पुण्यं यया सा, यस्था जिनेन्द्रपूजायां ईदृशः शुभभावो वर्तते, च पुनर्यस्याः सरल-ऋजुः सुष्टु-शोभनः स्वभावो दृश्यते ।। ४६६ ॥
Jain Education
anal
For Private & Personel Use Only
Page #124
--------------------------------------------------------------------------
________________
बालकहा
सिरिसिरि.
॥५
॥
| थिरयापभावणाको लत्तभत्तीसुतिस्थसेवाहिं । सालंकारमिमीए नज्जइ चित्तमि संमत्तं ॥ ५० ॥
ता एयाए एयारिसीइ धूयाइ हवा जइ कहाव । अणुरुवो कोइ बरो ता मज्झ मणो सुहीहोइ ॥ एवं निअधूयाए वरचिंतासल्लस लिओ राया। अच्छ खणं निसन्नो सुन्नमणो झाणलीणुव्व ॥ । सावि ह नरिंदधया पुयं काउण विहियतिषणामा।नीसरह जाव पच्छिमपएहिंजिणगभगेहाओ॥ तकालं तह मिलिअंतहारकवाडसएंडं कहवि। वेणविजह बलिएणवि पणुहियं उघडइनेव ॥५०४॥
स्थिरता-धर्म स्थिरत्वं १ प्रभावना-धर्मोद्दीपकत्वं २ कुशलत्वं-जिनप्रवचने निपुणत्वं ३ भक्तिः-जिनादिपु आन्तरप्रीतिः ४ सुतीर्थसेवा-स्थावरजङ्गमशोभनतीर्थसेवनं ५, एतैः पञ्चभिरलङ्कारैः अस्याश्चित्ते सम्यक्त्वं अलङ्कारैः सह वर्तते | इति सालङ्कार ज्ञायते ॥५००॥ तस्मात् एतादृश्या एतस्या मम पुच्या अनुरूपो-योग्यः यदि कोऽपि वरो-भर्ता भवति, तत्तर्हि मम मनः सुखि-सुखभाग् भवति ॥५०१।। एवम्-अमुना प्रकारेण निजपुच्या वरस्य चिन्ता एव शल्यं तेन शल्यितःशल्ययुक्तो राजा क्षणं यावत् ध्यानलीनो-ध्यानलग्न इव शून्यं मनौ यस्य स शून्यमनाः सन् निषम-उपविष्टो 'अच्छति'त्ति-अवतिष्ठते । ५०२ सा नरेन्द्रस्य-राज्ञः पुत्री अपि पूजां कृत्वा विहिताः कृतास्त्रयः प्रणामा यया सा एवंविधा सती यावत जिनस्य गर्भगृहात-मूलमण्डपात् पश्चिमदैनिःसरति ॥ ५०३ ॥ तावत् तत्कालं तस्य-जिनगर्भगृहस्य द्वारे यत्कपाटसम्पुटं तत कथमपि-केनापि प्रकारेण तथा मिलितं यथा केनापि बलिकेन-बलवतापि प्रणोदित-प्रेरितं सत् नैव उद्घटते ॥५०४
५ ८ !!
JainEducation
For Private sPersonal use Only
Page #125
--------------------------------------------------------------------------
________________
998089900589888998
तत्तो सा निवधूया अप्पं निदेइ गरअसंतावा।हा हा अहं हयासा कियपावा असुहभावा ? ॥५०५॥ जेण मए पावाए पमायलग्गाइ मंदभग्गाए । संकरकयाइ पूया दरुणं खणमवि न लद्धं ॥ ५०६॥ ही ही अहं अहन्ना अन्नाणवसेण कम्मदोसेणं । आसायणंपि काहं किंपि धुवं वंचिया तेण ॥५०७॥ एवं ममावराहं खमसु तुमं नाह! कुणसु सुपसायं । मह पुन्नविहीणाए दीणाए दसणं देसु ॥५०८॥ एवं तं रुयमाणं दट्टणं नंदिणि भणराया। वत्थे! दुहावराहो नस्थि इमो किंतु मह दोसो । ५०९॥
ततः- तदनन्तरं सा नृपपुत्री गुरुको-बहुः सन्तापो यस्याः सा एवंविधा सती आत्मानं निन्दति, कथमित्याह-हा हा इति खेदेऽहं हताशा जाता हता आशा-इच्छा यस्याः सा, कीदशी अहं ?-अशुभभावात किमपि कृतं पापं यया सा किंकृतपापा ।। ५८५ ॥ येन कारणेन मया पापया प्रमादेल नया पुनर्मन्दभाग्यया सत्या सङ्करेण-शुभाशुभरूपमिश्रभावन कृतया पूजया दर्शनं-प्रभोनिरीक्षणं क्षणमपि न लब्ध-न प्राप्तम् ॥ ५०६ ॥ ही हीति खेदेऽहं अधन्यास्मि अज्ञानवशेन कम्मेदोषेण कामपि आशातना-विराधनामपि अकार्ष-कृतवती अस्मि तेन कारणेन ध्रुव-निश्चितं वश्चिताऽस्मि ॥ ५०७ ॥ है नाथ ! एवं ममापराध क्षमस्व, त्वं सुष्टु-शोभनं प्रसादम्-अनुग्रहं कुरुष्व, पुण्यविहीनायै दीनायै मह्यं दर्शनं दत्स्व ।।५०८॥ एवं-अमुना प्रकारेण रुदंती-रोदनं कुर्वाणां तां पुत्रीं दृष्ट्वा राजा भणति-हे वत्स ! अयं तवापराधो नास्ति, किन्तु मम दोपोऽस्ति ।। ५०६॥
Jain Education in
S
ww.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
सिरिसिरि.
बालकहा
॥५६॥
जं जिणहरमज्झगओ तुहकययूअं निरिक्खमाणोऽवि। जाओऽहं सुन्नमणो तुहवरचिंताइ खगमिकं ॥ तीए य मणोणेगत्तरूवासायणाइ फलमयं । संजायं तेण अहं निआवराहं वियकेमि ॥५११॥ देवो अवीयराओ नेवं रूसेइ कहवि किंतु श्मं । जिगभवणाहिहायगकयमपसायं मुणतु वच्छे !॥ तत्तो नरेहिं आणाविउ.ण बलिकुसुमचंदणाईयं । कप्पूरागुरुमयनाहिधूवरूवं च वरभोगं ॥५१३॥ राया धूयाइजुओ धूया डुच्छेहि कुणइ भोगविहि । निम्मलचित्तो निच्चलगत्तो तत्येव उवक्ट्रिो॥५१४॥
कथमित्याह-यत् अहं जिनगृहमध्यगतः त्वया कृता या पूजा तां निरीक्षमाणोऽपि तव वरस्य चिन्तया एक क्षणं यावत् शून्यं मनो यस्य स शून्यमना जातः ॥ ५१० ॥ तस्याश्च मनसोऽनेकस्वरूपाया आशातनाया एतत्-जिनगृहद्वारपिधानलक्षणं फलं सखातं तेन कारणेन अहं निजापराधं वितर्कयामि-चिन्तयामीत्यर्थः ।। ५११ ॥ देवश्च वीतराग एवं कथमपि न रुष्यति-न रोपं प्राप्नोति, किन्तु हे वत्से ! जिनभवनस्य अधिष्ठायको यो देवस्तेन कृतं अप्रसादंअप्रसन्नत्वं त्वं मुण-जानीहि ॥ ५१२ ॥ ततः-तदनन्तरं वलये-पूजानिमित्तं कुसुमचन्दनादिकं नरेभ्यः-सेवकलोकेभ्यः आनाय्य च पुनः कर्पूरागुरुमृगनाभीनां-घनसारागरुकस्तूरीणां यो धूपस्तद्रपं-तत्स्वरूपं वरं-प्रधानं भोग-देवयोग्य द्रव्यं-बानाय्य ।। ५१३ ॥ राजा पुच्या युतः-सहितो धूपकडुच्छर्भोगविधि-धूपदानादिविधिं करोति, कीदृशःसन् ?-निर्मलं चित्तं यस्य स निर्मलचित्तः पुनः निश्चलं गात्र-शरीरं यस्य स निश्चलगात्र एवंविधस्तत्रैव उपविष्टः सन् ॥५१४ ।। युग्मम् ।।
Jain Education in
For Private Personal use only
Page #127
--------------------------------------------------------------------------
________________
Jain Education Inte
उववासतिगं जायं, धूयासहियस्स नरवरिंदेंस्स । तो रंगमंडवोऽवि हु रंग नो जण जणहिए ॥ सामंतमंतिपरिगहपउरजणे सुवि विसन्नचित्तेसु । उवविट्ठेसु निरंतरजलंतदिप्पंतदीवेसु ॥
विदिति कन्नाइ दूतणं केवि नरवरिंदस्स । एवं बहुप्पयारं परप्परालावमुहरजणे ॥ ५१७॥ ॥ तया रयणीए पच्छिमजामंमि निज्झुणितहाए । सहसत्ति गयणत्राणी संजाया एरिसी तत्थ ॥ ५९८ ॥ दोस न कोइ कुमारिग्रह नरवर दोस न कोइ । जिण कारणे जिण हरु जडिओ तं निसुगर सहु कोइ ॥
तत्रैवं कुर्वतः पुत्रीसहितस्य नरवरेन्द्रस्य राजेश्वरस्य उपवासत्रिकं जातं ततो रङ्गमण्डपोऽपि जनानां लोकानां हृदये रङ्ग-रागं न जनयति - उत्पादयति ॥ ४१५ ॥ सामन्ताश्च मन्त्रिणश्च परिग्रहथ - तत्परिकर एवं पौरजनाश्च - नगरवासिलोकास्तेष्वपि विषमं चित्तं येषां ते विषम चित्तास्तेषु उपविष्टेषु सत्सु तथा निरन्तरं ज्वलत्सु अत एव दीप्यमानेषु दीपेषु | सत्सु ||४१६ || केsपि लोकाः कन्यायै दूपणं ददति, केऽपि नरवरेन्द्राय दूषणं ददति एवम् अमुना प्रकारेण बहु प्रकारं यथा स्यात्तथा परस्परं—अन्योऽन्यं यः श्रालापो - भाषणं तेन मुखरे - दुर्मुखे जने - लोके सति ||४१७ | तृतीयस्या रजन्याः पश्चिमयामेचतुर्थ प्रहरे निर्गतो ध्वनिः - शब्दो यस्याः सा निध्वनिः ईदशी या सभा तस्यां तत्र रङ्गमण्डपे सहस्रेति- अकस्मात् ईदशीवक्ष्यमाणस्वरूपा गगनवाणी - आकाशवाक् सञ्जाता ||४१८|| तामेव दोहाछन्दसा आह - अत्र कुमार्या दोषः कोऽपि नास्ति, नरवरस्य - राज्ञोऽपि दोषः न, येन कारणेन जिनगृहं जटितं - पिहितं तत्कारणं सर्वः कोऽपि लोको निशृणोतु - आकर्णयतु ।। ५१६ ॥
Page #128
--------------------------------------------------------------------------
________________
विििसरि.
बालकहा।
तं सोऊणं वाला संजाया हरिसजणिअरोमंचा। रायाविहु साणंदो संजाओ तेण वयणेण ॥५२०॥ लोयावि सप्पमोआ जाया सव्वेवि चिंतयंति अहो। किं कारणं कहिस्सइ ? तत्तो वाणी पुणो जाया जसु नरदिट्टिइं होइसइ जिणहर उ मुक्दुवारु । सोज मयणमंजूसियह होस भत्तारु॥ गाढयरं तो तुट्टा, सव्वे चिंतंति करिसमा वाणी । एवं च कया होही तत्तो जाया पुणो वाणी ॥५२३॥ सिरिरिसहेसर ओलगिणि, हउं चकेसरिदेवि।मासम्भंतरि तसु नरह, आविसु निच्छश् लेवि ॥५२४॥
तदनन्तरोक्तं वाक्यं श्रुत्वा बाला-राजकन्या हर्षेण जनित-उत्पादितो रोमाञ्चो-रोमोद्मो यस्याः सा ईदृशी सञ्जाता, राजाऽपि तेन वचनेन सानन्द-आनन्दवान् सञ्जातः ॥ ५२० ॥ लोका अपि सप्रमोदाः-सहर्षा जाताः सन्तः सर्वेऽपि चिन्तयंति-अहो इति आश्चर्ये किं कारणं कथयिष्यति?, ततः-तदनन्तरं पुनर्वाणी जाता ॥५२१॥ यस्य नरस्य दृष्ट्या जिनगृहं मुक्तं-उद्घटितं द्वारं यस्य तत् मुक्तद्वारं भविष्यति स एव नरो मदनमञ्जूषाया राजपुत्र्या भग-वरयिता भविष्यति ॥५२२॥ ततः सर्वेऽपि लोका गाढतरं-अत्यर्थं तुष्टाः सन्तश्चिन्तन्ति-कस्पेयं वाणी अस्ति, च पुनः कदा-कस्सिन्काले एवं भविष्यति, तत-एतचिन्तनानन्तरं पुनर्वाणी जाता ॥ ५२३ ॥ श्रीऋषभेश्वरस्य 'ओलगिणिति सेवाकी अहं चक्रेश्वरीदेवी असि, मासाभ्यन्तरे-एकमासमध्ये तं पुरुषं लात्वा निश्चयेन आयास्यामि ।। ५२४ ॥
॥६०॥
Jain Education Inter
For Private & Personel Use Only
10
Page #129
--------------------------------------------------------------------------
________________
इत्यंतरमि जायं विहाणयं वजिआई तूगई। रायावि सपरिवारो समुढिओ निअगिहं पत्तो ॥ ५२५ ।। तत्तो कयगिहपडिमापूयाविहीहिं पारणं विहियं । सव्वत्थवि वित्थरिया सा वत्ता लोयमज्झमि ॥
आवंति तो लोया सपमोया जिणहरस्स दारंमि । अणउग्घडिए तमिवि पुणोवि गच्छति सविसाया॥ तं जिणहरस्स दारं केणवि नो सक्कियं उघाडेउं । किंतु को बहुपहिंवि उग्घाडो निययकम्माणं॥ एवं च तरस चेईहरस्स ढंकि अदुवारदेसस्स । संजाओ किंचूणो मासो एयं तमच्छरियं ॥ ५२९ ॥ जइ पुण पुरिमुत्तम! तसि चेव तं जिणहररस वरदारं । उग्घाडेसि धुवं तो मिलिया चक्केसरीवाणी॥
अत्रान्तरे-अस्मिन्नवसरे ‘विहाण य 'न्ति विभात-प्रभातं जातं, तूराणि-प्रातःकालोचितवाद्यानि वादितानि, राजापि सपरिवारः समुत्थितः सन् निजगृहं प्राप्तः ॥ ५२५ ॥ ततः कृतगृहप्रतिमापूजादिविधिभिः उपचासत्रयस्य पारणं विहितं-कृतं, सा वात्तो सर्वत्रापि लोकमध्ये विस्तृता-विस्तारं प्राप्ता ॥ ५२६ ॥ ततः-तदनन्तरं लोकाः सप्रमोदाः-सहीः सन्तो जिनगृहस्य द्वारे आयान्ति-श्रागच्छन्ति, अपिः पादपूरणे, तस्मिन्द्वारेऽनुद्घटिते सति सह विषादेन वर्तन्ते इति सविपादाः सन्तः पुनरपि गच्छन्ति स्वस्वस्थानम् ।। ५२७ ।। ताजनगृहस्य द्वारं केनापि उद्घाटयितुं नो शक्तं-न समर्थीभूतं, किन्तु बहुभिरपि लोकैनिजककर्मणां-स्वकीयकर्मणां उद्घाटः कृतः॥ ५२८ ।। एवं च-अमुना प्रकारेण ' ढकिय 'त्ति पिहितो द्वारदेशो यस्य स तथा एवंविधस्य तस्य चैत्यगृहस्य किश्चिदूनो मासः सञ्जातः तदेतदाश्चर्यम् ॥ ५२६ ।। हे पुरुषोत्तम ! यदि पुनः त्वमेव तत्-जिनगृहस्य वरद्वारं उद्घाटयसि ? तत्-तर्हि ध्रुवं-निश्चितं चक्रेश्वर्या वाणी मिलिता ।। ५३० ।।
For Private
Personel Use Only
Page #130
--------------------------------------------------------------------------
________________
सिरिसिरि
बालकहा।
00000000000
तोतं कुणसु महायस! जिणभवणुग्घाडणं तुरियमेव। उग्यडिए तमिजओ अम्हाणवि उग्घडइ पुन्नं ॥ तत्तो कुमरो तुरिअं तुरयारूढो पयंपए सिद्धिं । आगच्छसु ताय! तुमंपि जिणहरं जेण गच्छामो ॥ तो सिट्ठी कुमरं पइ जंपइ तुब्भे अवेयणा जेण । मुंजह अणज्जियं चिय निच्चं निक्खीणकम्माणो ॥ नूणं तुम्हाणंपिव अम्हेवि न तारिसा इहच्छामो । गच्छ तुम चिय अम्हे नियकज्जाई करिस्सामो ॥ ततो धवलं मुत्तूणं अन्नो सव्वोऽवि सत्थपरिवारो। चलिओ कुमरेण समं पत्तो जिणभवणपासंमि ॥
तत्-तस्मात्कारणात हे महायशः-हे महायशस्विन् ! त्वं जिनभवनस्य-जिनगृहस्य उद्घाटनं त्वरितं-शीघ्रमेव कुरुष्व, यतस्तस्मिन् जिनगृहे उद्घटिते सति अस्माकमपि पुण्यं उद्घटते ॥ ५३१॥ ततः कुमारस्तुरगारूढः सन् त्वरितं-शीघ्र धवलश्रेष्ठिनं प्रजल्पति-कथयति, किं जल्पतीत्याह-हे तात! त्वमपि आगच्छ येन जिनगृहं गच्छामः ॥ ५३२ ॥ ततः श्रेष्ठी कुमार-प्रति जल्पति, यूयं अवेदनाः स्थ, न विद्यते वेदन-विचारणं येषां ते इदशा इत्यर्थः, कथमित्याह-येन कारणेन यूयं नित्यं निश्शेषेण क्षीणं कर्म-कार्य येषां ते निःक्षीणकर्माणः संतोऽनर्जितमेव भुङगध्वं-अभ्यवहरत ॥ ५३३ ॥ नूनंनिश्चितं यूयमिव-भवद्वत् वयमपि इह-अस्मिन् स्थानेऽवसरे वा तादृशा निःक्षीणकर्माणोऽनर्जितभोक्तारो न तिष्ठामः तस्मात्वमेव गच्छ, वयं निजकार्याणि करिष्यामः ॥ ५३४ ॥ ततो धवलं मुक्त्वा-त्यक्त्वाऽन्यः सर्वोऽपि सार्थपरिवारः कुमारेण सम-सार्द्ध चलितः सन् जिनभवनस्य-जिनगृहस्य पार्श्वे प्राप्तः ॥ ५३५ ॥
का॥६१
Jain Education Inteme
law.jainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
कुमरो भइ भो भो ! पिहू पिहु गच्छेह जिणहरदुवारं । जेण फुडं जाणिज्जइ सो दारुग्घाडओ पुरिसो ॥ तो जंप परिवारो मा सामिय ! एरिसं समाइससु । किं सूरमंतरेणं पडिबोहइ कोवि कमलवणं ? ॥ ससिमंडलं विणा किं कुमुयवणुल्लासणं कुणइ कोवि ? । किंच वसंतेण विणा वणराई कोवि मंडेइ ? ॥ किं सहकारेण विणा उग्घाडइ कोवि कोइलाकंठं ? । ता देव! तं दुवारं तुमं विणा केण उग्घडइ ? ॥ तो कुमरो तुरयाई मोइत्ता विहियउत्तरासंगो । कयनिस्सीहीसदो सीहदुवारंमि पविसेइ ॥ ५४० ॥
तदा कुमारी भणति भो भो लोका ! जिनगृहद्वारं पृथक् पृथक् यूयं गच्छत, येन स्फुटं प्रकटं यथा स्यात्तथा सः द्वारोद्घाटकः पुरुषो ज्ञायते ।। ५३६ ।। ततः परिवारो जल्पति - हे स्वामिन् ! इदृशं मा समादिश- माऽनुजानीहि यतः सूरमन्वरेण - सूर्य विना किं कोऽपि कमलानां वनं प्रतिबोधयति - विकसितं करोति ?, नैवेत्यर्थः ॥ ५३७ ।। तथा शशिमण्डलंचन्द्रविम्बंविना किं कोऽपि कुमुदवनोल्लासनं करोति ? न करोतीत्यर्थः च पुनः वसन्तेन विना किं कोऽपि वनराजिं
श्रेणिमण्डयति ?, नैवेत्यर्थः ॥ ५३८ ॥ तथा सहकारेण - आत्रेण विना किं कोऽपि कोकिलायाः कण्ठं उद्घाटयति ? नकोsपीत्यर्थः, 'ता' इति ततः तस्मात् तजिनगृहस्य द्वारं त्वां विना केन उद्घटते ? न केनापीत्यर्थः ॥ ५३६ ॥ ततः कुमारस्तुरगादिकं मुक्त्वा विहितः - कृत उत्तरासङ्गो - देहोत्तरीयवस्त्रविन्यास विशेषो येन स तथा कृतो नैषेधिकीशब्दो येन स एवंविधः सन् सिंहद्वारे - चैत्यस्य प्रथमद्वारे प्रविशति ॥ ५४० ॥
Jain Educationational
Page #132
--------------------------------------------------------------------------
________________
विरिसिरि
॥ ६२ ॥
Jain Education Inter
1919958888
जा जाइ मंडवंतो कुमरो उफ्फुल्लनय मुहकमलो । ता कयकिंकाररवं अररिजुयं झत्ति उग्घडियं ॥ सो तत्थ रिसहनाहं वत्थालंकारघुसिणकयपूयं । अमिलाणकुसुमदामं वंदिय ढोएइ फलमउलं ॥ इत्थंत राया धूयासहिओ समागओ तत्थ । अच्छारियकारिचरियं पिच्छइ कुमरं निहुनिहुयं ॥ कुमरोऽवि हरिसवसप्रो पंचंगपणामलीढ महिवीढो । सिरसंठियकरकमलो रिसहजिनिंद युण एवं ॥
अथ कुमारः उत्फुल्लनयनमुख कमलो - विकसितनेत्र मुखकमलः सन् या (वन्मण्डपांत ः- मण्डपमध्ये याति तावत् कृतः किङ्कारख :- किङ्कारशब्दो येन तत् इदृशं अररियुगं - कपाटयुग्मं झटिति - शीघ्रं उद्घटितम् ॥ ५४१|| सः - श्री पालकुमारस्तत्र - जिनगृहे ऋषभनाथं देवाधिदेवं वन्दित्वाऽतुलम् - अनुपमं - सर्वोत्कृष्टमित्यर्थः फलं ढौकयति, कीदृशं ऋषभनाथं ? - वस्त्रैः - उत्तमचीरैः अलङ्कारैः-आभूषणैः घुसृणेन–कुङ्कुमेन च कृता पूजा यस्य स तं पुनः अम्लानं - विकस्वरं कुसुमदान - पुष्पमाला कण्ठे यस्य स तम् ।। ५४२ ।। अत्रान्तरे - श्रस्मिन्नवसरे राजा कनककेतुः पुत्रीसहितस्तत्र - जिनगृहे समागतः सन् श्रर्यकारि चरितम्आचारो यस्य स तं तथाविधं कुमारं निभृतनिभृतं यथा स्यात्तथाऽतिनिश्चलदृष्ट्येत्यर्थः प्रेचते - पश्यति ॥ ५४३ || कुमारोऽपि हर्षवशात् पञ्चाङ्गप्रणामेन लीढं- आश्लिष्टं महीपीठं येन स तथा, शिरसि - मस्तके संस्थिते करकमले यस्य एवंविधःसन् एवं वच्यमाणप्रकारेण ऋषभजिनेन्द्रं स्तौति ॥ ५४४ ॥
वालकहा ।
॥ ६२ ॥
Page #133
--------------------------------------------------------------------------
________________
सिरिसिद्धचक्कनवयमहलपढमिक्षपयमय जिणिंद । असुरिंदसुरिंदच्चियपयपंकय नाह ! तुज्झ नमो। सिरिरिसहेसरसामिय! कामियफलदाणकप्पतरुकप्प!।कंदप्पदप्पगंजण! भवभंजण देव! तुज्झ नमो। | सिरिनाभिनामकुलगरकुलकमलुल्लासपरमहंससम । असमतमतमतमोभरहरणिकपईव! तुज्झ नमो॥
श्रीसिद्धचक्रे यानि नव पदानि तेषु महत् यत्प्रथमं पदं तत्स्वरूपमस्येति श्रीसिद्धचक्रनवपदमहाप्रथमपदमयस्तत्सम्बुद्धी हे श्री० ! हे जिनेन्द्र ! पुन:-असुरेन्द्राः-चमरवल्याद्याः सुरेन्द्राः-सौधर्मशानादयः उपलक्षणानागेन्द्रादयोऽपि ग्राह्यास्तैरर्चिते| पूजिते पदपङ्कजे-चरणकमले यस्य तत्सं० हेऽसुरेन्द्रसुरेन्द्रार्चितपदपङ्कज ! हे नाथ ! तुभ्यं नमः ॥ ५४५ ॥ हे श्रीऋष- | भेश्वरस्वामिन् ! तथा कामितफलदाने-वाञ्छितफलप्रदाने कल्पतरुकल्पः-कल्पवृक्षतुल्यः तत्सम्बोधने हे कामितफलदानकल्पतरुकल्प! पुनः कन्दर्पस्य-कामस्य यो दर्पः-अभिमानस्तस्य गञ्जनो-मर्दकस्तत्सं० हे कंदर्पदर्पगंजन ! पुनः हे भवभञ्जन ! हे देव ! तुभ्यं नमः ।। ५४६ ॥ श्रीनाभिनामा यः कुलकरस्तस्य यत्कुलं तदेव कमलं तस्योल्लासे-विकासने परम:-प्रकृष्टो हंसः-सूर्यस्तत्समः-तत्तुल्यस्तत्सं० हे श्रीनाभि० पुनः न विद्यते समं-तुल्यं यस्य तत् असमं उत्कृष्टमित्यर्थः अतिशयेन असमं असमतमं इदृशं यत्तमः-अज्ञानं तदेव तमोभरः-अन्धकारमारभारस्तस्य हरणे एक:-अद्वितीयः प्रदीप: असम प्रदीपस्तत्सं० हे असम तुभ्यं नमः ॥ ५४७ ॥
Jain Education Intema
For Private & Personel Use Only
R
ainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
सिरिसिरि.
बाहकहा।
सिरिमरुदेवासामिणिउदरदरीदरिअकेसरिकिसोर !। घोरभुयदंडखांडयपयंडमोहस्स तुज्झ नमो ॥ इक्खागुवंसभूसण गयदूसण दूरियमयगलमइंद! चंदसमवयणवियसियनीलुप्पलनयण तुज्झ नमो॥ कबाणकारणुत्तमतत्तकणयकलससरिससंठाण ! । कंठट्ठियकलकुंतलनीलुप्पलकलिय तुज्झ नमो ॥
॥ ६३॥
श्रीमरुदेव्याः स्वामिन्या उदरमेव दरी-गुहा तस्यां प्रदरितो-निर्भीकः केशरिकिशोर इव-सिंहबाल इव श्रीमरु० तत्सम्बोधने हे श्रीमरुदेवा ! अत्र 'दरिय' त्ति दृप्तो दृष्ट इत्यर्थः घोरौ-दारुणौ यौ भुजदण्डौ ताभ्यां खण्डितः प्रचण्डो मोहो येन स तस्मै तुभ्यं नमः ॥ ५४८ ॥ हे इक्ष्वाकुवंशभूषण पुनः गतानि दूषणानि यस्मात् स गतदूषणस्तत्सं० हे गतक्षण ! पुनः दुरितानि-पापान्येव मदकला-मदोत्कटगजास्तेषां वारणे मृगेन्द्रः-सिंह इव दूरितमदकलमृगेन्द्रस्तत्सं० हे दुरित पुनश्चन्द्रेण सम-तुल्यं वदनं-मुखं यस्य स च तत्सं० हे चन्द्रसमवदन ! पुनः विकसिते ये नीलोत्पले-नीलकमले तद्वन्नयने-नेत्रे यस्य तत्सं० हे विकसित० नयन तुभ्यं नमः ॥ ५४६ ।। कल्याणस्य कारणं यत् उत्तमं तप्तं कनक-सुवर्ण तस्य यः कलशस्तेन सदृशं संस्थानं-आकारो यस्य तत्सं० हे कल्याणकारण संस्थान ! पुनः कण्ठे स्थिता ये कला-मनोहराः कुन्तलाः-पञ्चममुष्टिसम्बन्धिकेशास्त एव नीलोत्पलानि तैः कलितो-युक्तस्तत्सं० हे कण्ठस्थित कलित तुभ्यं नमः, कलशस्य कण्ठे नीलोत्पलानि ज्ञेयानि ।। ५५० ॥
॥६३॥
Jain Education Inter
hdww.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
आईसर जोईसरलय गयमणलकवलक्खियसरूव ! | भवकूवपडियजंतुत्तारण जिणनाह! तुज्झ नमो ॥ सिरिसिद्धसेलमंडण दुहखंडण खयररायनयपाय । सयलमहसिद्धिदायग ! जिणनायग होउ तुज्झ नमो ॥ तुज्झ नमो तुज्झ नमो तुज्झ नमो देव! तुज्झ चेव नमो । पणयसुररयण से हररुइरंजियपाय ! तुज्झ नमो ॥ इति स्तवनम्
रायावि सुयासहिओ निसुरांतो कुमरविहियसंथवणं । आणंदपुलइ अंगो जाओ अमिएण सितव्व ॥
आदीश्वर ! पुनर्योगीश्वराणां लयं गतानि - लीनतां प्राप्तानि यानि मनोलचाणि तैर्लक्षितं स्वरूपं यस्य सः तत्सम्बुद्धौ हे योगीश्वरलयगत स्वरूप ! पुनर्भवकूपे पतितान् जन्तून् उत् ऊर्द्ध तारयतीति भवजन्तूत्तारणस्तत्सं० हे भव० ! जिननाथ तुभ्यं नमः || ५५१ ॥ हे श्रीसिद्धशैलस्य - शत्रुञ्जयगिरेर्मण्डन हे दुःखखण्डन पुनः खचरराजेन - विद्याधरभूपेन नतौ पदौ यस्य स खचर० पादस्तत्सं० हे खचर० ! पुनर्मह्यं सकलसिद्धिदायक ! हे जिननायक ! तुभ्यं नमोऽस्तु ।। ५५२ ।। तुभ्यं नमः तुभ्यं नमः तुभ्यं नमः हे देव ! तुभ्यमेव नमः पुनः प्रणताः - प्रर्केषण नता ये सुरा - देवास्तेषां यानि रत्नशेखराणि तेषां रुचिभिः- दीप्तिभी रञ्जितौ पादौ यस्य स प्रणत० पादस्तत्सं० हे प्रातः तुभ्यं नमोऽस्तु ||५ ५३ || सुतासहितो राजापि कुमारेण विहितं कृतं संस्तवनं निशृण्वन् आनन्देन पुलकितं -रोमोद्गमयुक्तं श्रङ्गं यस्य स एवंविधः सञ्जातः क इव १ - अमृतेन सिक्त इव ।। ५५४ ॥
Jain Education Intonal
Page #136
--------------------------------------------------------------------------
________________
वालकहा
सिरिसिरि. । कुमरोवि जिणं नमिडं सीसमि निवेसिऊण जिण सेसं । बहिमंडवमि करवंदणेण वंदेइ नरनाहं ॥
नरनाहो अभिणंदिअतं पभणइ वच्छ! जह तए भवणं। उग्घाडियंतहा नियचरियपि हु अम्ह पयडेसुः। निअनामपि हु जति उत्तमा ता कहमि कह चरिश्मचिंतइ जा कुमरो ता पत्तो चारणमुणिंदो॥ सो वंदिऊण देव उवविट्टो जाव ताव तं नमिउं। उववि सुनिवाइसु चारणसमणो कहइ धम्मं ॥५५८॥ भो भो महाणुभावा! सम्मं धम्मं करेह जिणकहियं । जइ वंछह कवाणं इहलोए तहय परलोए ।
कुमारोऽपि जिनं नत्वा-प्रणम्य शीर्ष-निजमस्तके जिनशेषां-जिननिर्माल्यं पुष्पादिकं निवेश्य-संस्थाप्य बहिर्मण्डपे कराभ्यां वन्दनेन नरनाथं-राजानं वन्दते-प्रणमति ॥ ५५५ ॥ नरनाथो-राजा तं श्रीपालं अभिनन्द्य-आशिषा सन्तोष्य प्रभणति-हे वत्स ! यथा त्वया भवन-जिनमन्दिरं उद्घाटितं तथा निजचरितमपि अस्माकं पुरस्तात् प्रकटय-प्रकटीकुरु | ॥ ५५६ ॥ हु इति निश्चितं उत्तमाः पुरुषा निजनामापि न जन्पन्ति-न कथयन्ति, ततः-तर्हि स्वस्य चरितं कथं कथयामि', इत्येवं यावत्कुमारश्चिन्तयति तावत्तत्र चारणमुनीन्द्रः प्राप्त-आकाशमार्गेणाजगाम ।। ५५७ ।। सः-चारणलन्धिमान् साधुदैवान् वन्दित्वा यावत् उपविष्टस्तावत तं साधु नत्वा नृपादिषु उपविष्टेषु सत्सु चारणश्रमणो नृपादीनां पुरस्तात् धर्म कथयति ॥ ५५८ ॥ महान अनुभावः-प्रभावो येषां ते म० भो भो महानुभावा ! यूयं जिनैः कथितं धर्म सम्यक् कुरुत, यदि इह लोके-अस्मिन् भवे तथा च परलोके-परभवे कल्याणं वाञ्छत ।। ५५६ ।।
वान् वा
महान्
॥६४॥
Jain Education in
For Private
Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Jain Education Interna
धम्म जिहिं कहिओ तत्ततिगाराहणामओ रम्मो । तत्ततिगं पुण भणिअं देवो अ गुरू अ धम्मो अ॥ sitaara उ भेना नेया कमसो द तिन्नि चत्तारि । तत्थऽरिहंता सिद्धा दो भेया देवतत्तस्स ॥ आयरिअउवज्झाया सुसाहुणो चेव तिन्नि गुरुभेा । दंसणनाणचरित्तं तवो अ धम्मस्स चउभे ॥ एए नवपसुं अवयरिअं सासणस्स सव्वस्सं । ता एयाई पयाई आराहह परमभक्त्तीए ॥ ५६३ ॥
जिनैस्तत्त्वत्रिकस्य आराधना स्वरूपमस्येति तत्त्वविकाराधनामयो रम्यो- मनोज्ञो धर्मः कथितः तस्वत्रिकं पुनर्भणितं देवश्व गुरुश्च धर्मश्व - देवतत्त्वं १ गुरुतम्वं २ धर्मतत्वं ३ चेत्यर्थः ।। ५६० ।। तु पुनः एकैकस्य तत्त्वस्य क्रमेण द्वौ त्रयश्वत्वारश्च भेदा ज्ञेयाः - देवतत्त्वस्य द्वौ भेदौ गुरुतत्त्वस्य त्रयो भेदाः धर्म्मतत्त्वस्य चत्वार इत्यर्थः, तत्र देवतत्त्वस्य द्वौ भेदौ अर्हन्तः १ सिद्धा २ || ५६१ || आचार्या १ उपाध्यायाः २ सुसाधवश्चैव एते त्रयो गुरुतत्त्वस्य भेदाः, तथा दर्शनं सम्यक्त्वं १ ज्ञानं - तत्वावबोधः २ चारित्र - विरतिरूपं ३ तपश्च- अनशनादि ४ एते धर्मतत्त्वस्य चत्वारो भेदाः || ५६२ ।। एतेषु नवपदेषु जिनशासनस्य सर्वस्वं - सर्वसारं अवतीर्ण अस्तीति शेषः, ततः - तस्मात् भो भो भन्या ! यूयं एतानि पदानि परमभक्त्या आ राधयत - सेवध्वम् ।। ५६३ ॥
Page #138
--------------------------------------------------------------------------
________________
सिरिसिरि || जहा-जिअंतरंगारिजणे सुनाणे सुपाडिहेराइसयप्पहाणे। संदेहसंदोहरयं हरते झाएह निच्चंपि जिणेऽरिहते! | वालकहा ।
दुकम्मावरणप्पमुक्के, अणंतनाणाइसिरीचउक्के।समग्गलोगग्गपयप्पसिद्धे, झाएह निच्चपि मणमिसिद्ध । न तं सुहं देइ पिया न माया, जं दिति जीवाणिह सूरिपाया। तम्हा हु ते चेव सया महेह, जं मुक्ख
सुक्खाइं लहुं लहेह ॥ ५६६ ॥
॥६५॥
यथा-जिता अन्तरङ्गारिजनाः-कामक्रोधाद्यान्तरवैरिलोका यैस्ते जिता०स्तान् , पुनः सुष्टु ज्ञानं येषां ते तान्, तथा सुप्रातिहाथैः-अशोकादिभिः शेऔरतिशयैश्च प्रधाना:-प्रकृष्टास्तान् , प्रधानशब्दस्त्रिलिंङ्गोऽप्यस्ति, पुनःसन्देहाना-संशयानांयः सन्दोहः-समूहस्तदेव रजस्तत् हरन्तीति हरन्तस्तान् हरन्तः एवंविधान जिनान्-अर्हतो नित्यमीप यूयं ध्यायत ॥ ५६४ ॥ दुष्टाष्टकर्माण्येव आवरणानि तेभ्यः प्रकर्षण मुक्तान, पुनः अनन्तं ज्ञानादिलक्ष्मीचतुष्कं येषां ते तान् , अनन्तज्ञानदर्शनसुखाकरणवीर्ययुतानित्यर्थः, तथा समग्रः-सम्पूर्णो यो लोकस्तस्य यदग्रपद-उपरितनस्थानं तत्तु प्रसिद्धान्-प्रकर्षण सिद्धत्व प्राप्तान एवंविधान सिद्धान् नित्यमपि यूयं मनसि ध्यायत ॥ ५६५ ॥ इह-संसारे जीवेभ्यः तत्सुखं पिता न ददाति माता न ददाति यत् सुखं सूरिपादा-आचार्यपूज्या ददति-प्रयच्छन्ति, तस्मात् तानेव आचार्यान् यूयं सदा महत-पूजयत, यत्-येन मोक्षसौख्यानि लघु-शीघ्र लमध्य-प्राप्नुत ।। ५६६ ।।
॥६५॥
Jain Education Inter
For Private & Personel Use Only
Alww.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
A सुतस्यसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणांचीणति जेते उवशायराए, झाएह निच्चापे कयप्पसाए । | खते अदंते अ सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते । गयप्पमाए हयमोहमाए, झाएह निच्चं
मुणिरायपाए ॥ ५६८ ॥ जंदव्वछक्काइसुसदहाणं, तं दंसणं सव्वगुणप्पहाणं । कुग्गाहवाही उ वयंति जेण, जहा विसुद्धेण ।
रसायणेण ॥ ५६९ ॥ ये उपाध्यायाः सूत्रार्थसंवेगमयश्रुतेन भव्यान् प्रीणन्ति-तृप्तीकुर्वन्ति तान् उपाध्यायराजान् नित्यमपि यूयं ध्यायत, सूत्रं | च अर्थश्च संवेगमयश्रुतं च एषां समाहारः सूत्रार्थसंवेगमयश्रुतं तेन, कीदृशेन-सन्नीर० सन्नीरं-सम्यग्जलं क्षीरं-पयः अमृतंAसुधा तद्वद्विश्रुतेन-प्रसिद्धेन, अयं भावः-सूत्रं स्वादुनीरोपमं अर्थश्च क्षीरोपमः संवेगमयश्रुतं तु अमृतोपममिति, कीदृशान्
उपाध्यायराजान् ? कृतः प्रसादः-अनुग्रहो यैस्ते तान् ॥ ५६७ ।। चान्तान्-क्षमायुक्तान् दान्तान्-दमयुस्तान् चकारौ समुच्चये सुगुप्तिभिः-मनोगुप्त्यादिभिगुप्तान-गुप्तिमतः मुक्तान्-निर्लोभान् प्रशान्तान्-शान्तरसोपेतान् पुनः गुणानां योगः-सम्बन्धस्तेन युक्तान् , तथा गताः प्रमादा-मद्यादयो येभ्यस्ते तान् , पुनर्मोहश्च माया च मोहमाये हते मोहमाये यैस्ते तान् एवंस्वरूपान् मुनिराजपादान्-मुनिराजपूज्यान यूयं नित्यं ध्यायत ॥ ५६८॥ यत् द्रव्पषद्कादेः सुष्ठु-शोभनं श्रद्धानं तदर्शन नाम धर्म सर्वगुणेषु प्रधानं वत्तते येन सम्यादशेनेन कुमाहा-हतवादा एव व्याधयो-रोगा व्रजति-गच्छन्ति यथा विशुद्धेन-निर्मलेन रसायनेन, अयं भावः-जराव्याधिजिदौषधं रसायनमुच्यते तेन यथारोगाः सर्वेऽपि गच्छन्ति तथा दर्शनेन कुमाहाब्रजन्ति॥१६॥
Jain Education in
For Private
Personal Use Only
T
Page #140
--------------------------------------------------------------------------
________________
सिरिरि.
॥६६॥
Jain Education Inter
नाणं पहाणं नयचक्कसिद्धं, तत्ताववोहिकमयं पसिद्धं । घरेह चित्तावस हे फुरंतं, माणिकदीबुव्वतमो हरंतं सुसंवरं मोहनिरो हसारं, पंचप्पयारं विगया इयारं । मुलोत्तरा रोगगुणं पवित्तं, पालेह निच्चं पिहु सच्चरितं ॥ बज्झं तहाभिंतर भेअमेअं, कयाइदुब्भेअकुकम्मभेअं । दुक्खक्खयत्थं कयपावनासं, तवं तवेहागमिअं निरालं ॥ ५७२ ॥
नयानां - नैगमादीनां चक्रेण-समूहेन सिद्धं - निष्पन्नं पुनस्तवावबोधः- तत्त्वज्ञानं एकं स्वरूपमस्येति तत्त्वावबोधैकमयं प्रसिद्धं - सर्वत्र विदितं प्रधानं मुख्यं एवम्भूतं ज्ञानं चित्तावसथे- मनोमन्दिरे धरत, कीदृशं ज्ञानं ? -स्फुरत्-दीप्यमानं श्रत एव माणिक्यदीपमिव तमः - श्रज्ञानान्धकारं हरत् ।। ५७० ॥ भो भव्याः ! सुष्ठु संवरो यस्मिंस्तत् सुसंवरं तथा मोहनिरोध एव सारः - श्रेष्ठो यत्र तत् मो० पुनः पञ्च प्रकाराः - सामायिकादयो भेदा यस्य तत् पं० तथा विगता प्रतीचारा यस्मात्तत् तथा मूलोत्तररूपा अनेके गुणा यस्मिंस्तत्, मूलगुणाः - प्राणातिपात विरमणादय उत्तरगुणाः - पिण्डविशुद्ध्यादयः, पुनः पवित्रं - पावनं एवम्भूतं सच्चारित्रं नित्यमपि यूयं पालयत ।। ५७१ ॥ भो भव्या ! यूयं एतद्वाह्यं तथाऽभ्यन्तरभेदं तपस्तपत, कीदृशमेतत् ? - अतिशयेन दुर्भेदानि यानि कुकर्माणि तेषां भेदो- विदारणं कृतो येन तत् कृत, अत एव कृतः पापनाशो येन तत्कृतपापनाशं पुनः कीदृशं ? - श्रागमे भवं श्रागमिकं, तथा निर्गता आशा- वाञ्छा यस्मात्तन्निराशं, इदृशं तपस्तपत, किमर्थमित्याह - दुःखचयार्थम् ॥ ५७२ ।।
वाल कहा।
॥ ६६ ॥
Page #141
--------------------------------------------------------------------------
________________
एयाइं जे केवि नवप्पयाई, आराहयंतिट्टफलप्पयाइं। लहंति ते सुक्खपरंपराणं, सिरिं सिरी
पालनरेसरुव ॥ ५७३ ॥8 राया पुच्छइ भयवं! को सिरिपालुत्ति? तो मुणिंदोवि। करसन्नाए दंसइ एसो तुह पासमासीणो॥ तं नाऊणं राया, सपमाओ विन्नवेइ मुणिरायं । भयवं! करेह पयडं एयस्स सरूवमम्हाणं ॥ ५७५॥ । तत्तो चारणसम्णेण तेण आमलचलमेयस्स । कहियं ताव चरितं जिणभवणुग्घाडणं जाव ॥५७६॥ इत्तावि पर एसो परिणितोऽणेगरायकन्नाओ। पिअरजे उवक्ट्रिो होही रायाहिराओत्ति ॥ ५७७॥
ये केऽपि जीवा एतानि इष्टफलप्रदानि-वाञ्छितफलदायकानि नव पदानि आराधयन्ति ते श्रीपालनरेश्वर इव सुखपरम्पराणां श्रियं-लक्ष्मी लभन्ते-प्राप्नुवन्ति ॥ ५७३ ॥ तदा राजा पृच्छति, हे भगवन् ! कः श्रीपाल इति, ततो मुनीन्द्रोऽपि करस्य-हस्तस्य संज्ञया दर्शयति. एष तव पावं आसीनः त्वत्समीपे उपविष्ट इत्यर्थः ॥ ५७४ ।। राजा तं श्रीपालं ज्ञात्वा सप्रमोदः-सहर्षः सन् मुनिराजं विज्ञपयति, हे भगवन् ! एतस्य-श्रीपालस्य स्वरूपं अस्माकं पुरस्तात् प्रकटं कुरुत ॥ ५७५ ॥ ततस्तेन-चारण श्रमणेन एतस्य-श्रीपालस्य आमूलचूलं तावच्चरित्रं कथितं यावजिनभवनोद्घाटनं कृतमिति शेषः ॥ ५७६ ।। इतः परमपि एष श्रीपालोऽनेकराजकन्याः परिणायन् पितराज्ये उपविष्टः सन् राजाधिराजो भविष्यतीति, राजसु अधिको राजा-राजाधिराजः ।। ५७७ ॥
Jain Education Inter
Alw.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
॥६७॥
खिरिसिरि. : तत्थ सिरिसिद्धचकं विहिणा आराहिऊण भत्तीए । पाविस्सइ सग्गसुई कमेण अश्वग्ग सुनखं च ॥ बिवालकहा।
तत्तो एस महप्पा महप्पभावो महायसो धन्नो । कयपुन्नो महभागो संजाओ नवर्षयपसायां । जो कोइ महापावो एयस्सुवरिपि किंपि पडिकूलं । करिही सुच्चिस लहिही तकालं चेव तस्स फलं।। एयरस सिद्धासरिसिद्धचक्कनवपयपसायपत्तस्स। धुवमावयादि होही गुरुसंपयकारणं चेव ॥ ५८१॥ एवं चेव कहंतो संपत्तो मुणिवरो गयणमग्गेलोओ असप्पमोश्रो जाओ नरनाहपामुक्खो॥५८२॥
तत्र-महाराजावस्थायां श्रीसिद्धचक्र विधिना भक्त्या आराध्य स्वर्गसुखं प्राप्स्यति, क्रमेण अपवर्गसखं-मुक्तिमुखं च प्राप्स्यति ।। ५७८ ॥ ततः-तस्मात्कारणात् एष महात्मा, पुनः महान् प्रभावो यस्य स महाप्रभाव:, तथा महद् यशो यस्य स महायशाः, धन्यः, पुनः कृतं पुण्यं येन स कृतपुण्यस्तथा महान् भागो-भाग्यं यस्य स महाभागो नवपदानां प्रसादात्स| जातः ॥ ५७६ ॥ यः कोऽपि महापापः पुमान् एतस्योपरि अपि किमपि प्रतिकुलं-विरुद्धं करिष्यति तस्य फलं स एव
पुमान् तत्कालमेव लप्स्यते-प्राप्स्यति ॥ ५८० ॥ सिद्धं-निष्पन्नं यत् श्रीसिद्धचक्र तत्र यानि नव पदानि तेषां प्रसादपात्रस्य | एतस्य श्रीपालस्य ध्रुवं-निश्चितं आपदपि-विपदपि गुरुसम्पत्कारणं एव भविष्यति ॥ ५८१ ॥ एवं कथयबेव मुनिवरो गगनमार्गे-पाकाशमार्ग सम्प्राप्तः नरनाथप्रमुखो-राजादिको लोकश्च सह प्रमोदेन-हर्षेण वर्त्तते इति सप्रमोदो-हर्षवान् जातः ॥ ५८२॥
॥६७॥
Jain Education in
For Private Personel Use Only
Page #143
--------------------------------------------------------------------------
________________
तकालं चिअ कुमरस्स तस्स दाऊण मयणमंजूसं । काऊण य सामग्गिं सयलंपि विवाहपव्वस्स ॥ तस्स भवणस्त पुरओ मिलिए सयलंमि नयरलोअंमि । महया महेण रन्ना पाणिग्गहणंपि कारवियं ॥ दिनाइं बहुविहाई मणिकंचणरयणभूसणाईणि । दिन्ना य गयहयावि अ दिन्नो य सुसारपरिवारो॥ | दिन्नोअ वरावासो तत्य ठिओ दोहि वरकलत्तेहिं । सहिओ कुमारराओजाओसव्वत्थ विक्खाओ॥ | निच्चपि तमि चेश्यहरंमि कुमरो करेइ साणंदो । पूआपभावणाहिं सहलं निअरिद्धिवित्थारं ॥५८७॥
ततो राज्ञा तत्कालमेव तस्मै कुमाराय मदनमञ्जूषां स्वकन्यां दत्वा च पुनः विवाहपर्वणो-विवाहोत्सवस्य सकलांसमस्तामपि सामग्री कृत्वा ॥ ५८३ ।। तस्य जिनभवनस्य पुरतः-अग्रतः सकलेऽपि नगरलोके मिलिते सति महता महेन-उत्सवेन पाणिग्रहणमपि कारितम् ॥ ५८४ ॥ बहुविधानि-बहुप्रकाराणि मणिकाञ्चनरत्नानां भूषणादीनि दत्तानि च पुनः हया-अश्वा गजा-हस्तिनोऽपि च दत्ताः च पुनः सुतरां सारः परिवारो दत्तः अतिशयेन ॥५८ वरःप्रधान आवासश्च दत्तः, तत्रावासे स्थितो द्वाभ्यां कलत्राभ्यां सहितो-युक्तः कुमारराजः सर्वत्र विख्यातः-प्रसिद्धो जातः | ॥ ५८६ ।। तस्मिन् चैत्यगृहे नित्यमपि-सर्वदापि कुमारः सानन्दः सन पूजाप्रभावनाभिर्निजऋद्धिविस्तारं सफलं-फलयुक्तं करोति ॥ ५८७ ॥
Jain Education
national
For Private & Personel Use Only
Page #144
--------------------------------------------------------------------------
________________
पिरिसिरि । अह चित्तमासमाहिआउ विहिआउ तत्थ विहिपुव्वं । सिरिसिद्धचकपूआविहीवि आराहिओ तेण ॥ वालकहा !
| अन्नदिणे तस्स जिणालयस्स सुबलाणयमि आसीणो।राया कुमारसहिओ कारावाजाव जिणमहिमं॥ ॥६ ॥ ता दंडपासिएणं विन्नत्तो देव ! सत्थवणिएणं । एगेण दाणभंगं काउं आणावि तुह भग्गा ॥
सो अस्थि मए बद्धो एसो को तस्स सासणाएसो ? । राया भणेइ आणाभंगे पाणा हरिजति ॥ । कुमरो भणेइ मा मा मारणादेसमिह ठिओ देसु । सावजवयणकहणेवि जिणहरे जेण गुरुदोसो ।
अथ-अनन्तरं तेन श्रीपालकुमारेण तत्र नगय्यां विधिपूर्व चैत्रमासस्य अष्टाहिका विहिता-कृता, श्रीसिद्धचक्रस्य पूजाविधिरपि आराधितः-सेवितः, अत्र पूर्वार्धे एकस्तुशब्दो विशेष द्वितीयः पादपूरणे ॥ ५८८ ॥ अन्यस्मिन् दिने तस्य जिनालयस्य-जिनगृहस्य सुबलानके-जनोपवेशनस्थाने आसीन-उपविष्टो राजा कुमारसहितो यावत् जिनस्य-भगवतो महिमानं कारयति ॥ ५८६ ॥ तावत् दण्डपाशिकेन-दण्डनियोगिपुरुषेण राजा विज्ञप्त:-हे देव-हे राजन् ! एकेन सार्थवणिजा दानभङ्गं कृत्वा तवाज्ञाऽपि भन्ना ।। ५६० ॥ स-एष सार्थवणिक् मया बद्धोऽस्ति तस्य का शासनादेशः-का शिक्षणाज्ञा? को दण्ड इत्यर्थः, तदा राजा भणति-प्राज्ञाभङ्गे प्राणा हियन्ते प्राणापहारः क्रियते, इत्यर्थः ।। ५६१।। एतन्नृपवचः श्रुत्वा | कुमारो भणति, हे महाराज ! इह-जिनालयभूमौ स्थितः सन् मारणादेशं मा मा-मा दत्स्व-मा देहीत्यर्थः, येन कारणेन | जिनगृहे सावद्यस्य-सदोषस्य वचनस्य कथनेऽपि गुरुः-महान् दोषोऽस्ति ।। ५६२॥
Jain Education
a
l
For Private & Personel Use Only
Page #145
--------------------------------------------------------------------------
________________
d तो राया छोडाविध आणावइ जाव निअयपासंमि । तं दट्ठणं कुमरो उवलक्खइ धवलसत्यवई ॥
चिंतइ मणे कुमारो अहह कहं एरिसंपि संजायं? । अहवा लोहवसेणं जीवाणं किं न संभवइ?॥ तं निअजणयसमाणं कहिउं मोआविओ नरिंदाओ। उवयारपरो कुमरो विसजए निअयठाणे अ॥E अह अन्नदिणे कुमरो विन्नत्तो वाणिएण एगेण । सामिअ! पूरिअपोआ अम्हे सव्वेवि संवहिआ॥ तोजह चिअ कुसलेणं अम्हे तुम्हेहिं आणियाइहयं। तह निअदेसमि पुणो सामिअ! तुरिअं पराणेह ॥
ततो राजा तं छोटयित्वा-बन्धनात् मोचयित्वा यावनिजपार्श्वे आनाययति तावत् कुमारः-श्रीपालस्तं दृष्ट्वा धवलसार्थपति उपलक्षते-धवलसार्थपतिरेवायमिति जानातीत्यर्थः ॥ ५६३ ॥ कुमारो मनसि चिन्तयति, अहह-इति खेद इदृशमपि अकार्य कथं सजातं ? अथवा जीवानां लोभवशेन किं न सम्भवति, सर्वमप्यकार्य सम्भवेदित्यर्थः ॥ ५६४ ॥ अथोपकारपर-उपकारकरणतत्परः कुमारस्तं धवलं निजजनकसमानं कथयित्वा-मम पितृतुल्योऽयमिति भणित्वा नरेन्द्रादराज्ञो मोचयति, च पुनः निजकस्थाने विसर्जयति-गमनाज्ञां दापयति ॥ ५६५ ॥ अथ अन्यस्मिन् दिने एकेन वणिजा कुमारो विज्ञप्त:-हे स्वामिन् ! पूरिता:-क्रयाणकै ताः पोता-वहनानि यैस्ते एवम्भूता वयं सर्वेऽपि संव्यूढा-गमनाय प्रगुणीभूताः स्म ।। ५६६ ॥ ततः-तस्मात्कारणात् यथैव युष्माभिर्वयं कुशलेन इह आनीताः तथा-तेनैव प्रकारेण हे स्वामिन् ! निजदेशे पुनस्त्वरितं-शीघ्र प्रापय-प्राप्तान कुरु, अत्र पूर्वार्द्ध नियकुसलेणेतिपाठोऽपि तत्र नित्यकुशलेनेत्यर्थः ॥ ५६७ ॥
in Education Interna
For Private Personel Use Only
Page #146
--------------------------------------------------------------------------
________________
वालकहा।
सिरिसिरि । तो कुमरो नरनाहं आपुच्छ निअयदेसगमणत्थं कहकहवि सोविसज्जइ काऊणं गुरुमसम्माणं ॥
B दाउं सुयासिक्खं कुमरस्स भलाविऊण धूयं च । पोयमि समारोविन कुमरं वलिओ नरवरिंदो ॥ ॥६६॥ कुमरो बहुमाणेणं धवलंपिड सारसारपरिवारं । नियपोयमि निवेसइ सेसजणे सेसपोएसु ॥ ६००॥
| पत्थाणमंगलंमी पहयाओ दुंदुहीउ भेरीओ । सन्जीकया य पोया चल्लंति महल्लवेगेणं ॥ ६०१ ॥ पोयारूढो कुमरो जलहिमिवि अणुहवेइ लीलाओ । जह पालयाहिरूढो देविंदो गयणमग्गेवि ॥ ___ ततः-तदनन्तर कुमारो नरनाथं-राजानं प्रति निजकदेशगमनार्थ आपृच्छति, स राजा गुरुकं-बहुलं सन्मानं कृत्वा कथंकथमपि महता कष्टेन विसृजति-गमनाज्ञां ददाति ।। ५९८ ॥ नरवरेन्द्रो-राजेन्द्रः सुतायै-पुत्र्यै शिक्षां दत्त्वा च पुनः मम पुत्री सम्यक्तया रक्षणीयेत्याधुक्तिपूर्व पुत्री कुमाराय समर्प्य कुमारं पोते-यानपात्रे समारोप्य वलितः स्वयं स्वस्थानं प्रति ॥ ५६६ । कुमारः सारसारपरिवारं धवलमपि बहुमानेन-पादरेण निजपोते निवेशयति-उपवेशयति, शेषजनान् शेषपोतेषु निवेशयति ॥ ६०० ॥ प्रस्थानमङ्गले प्रस्थानमङ्गलसमये इत्यर्थः, दुन्दुभयो-दुन्दुभिनाम्न्यो भेर्यः प्रहताः-ताडिता-वादिता इतियावत् च पुनः सजीकृताः पोता महावेगेन चलन्ति ॥ ६०१॥ अथ पोतारूढः-प्रवहणोपविष्टः कुमारो जलधौ-समद्रेऽपि लीला:-क्रीडा अनुभवति, कथमित्याह-यथा पालकाधिरूढः-पालकविमानावस्थितो देवेन्द्रः-शको गगनमार्गेआकाशमार्गेऽपि लीला अनुभवति तथेत्यर्थः ।। ६०२ ॥
Jain Education in
For Private & Personel Use Only
Bhiww.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
दट्टण कुमरलीलं रमणीजुयलं च रिद्धिवित्थारं । धवलो विचलिअचित्तो एवं चिंतेउमाढतो ॥ | अहह अहो जणमित्तो संपत्तो केरिसिं सिरिं एसो। अन्नं च रमणिजुयलं एरिसयं जस्स सो धन्नो ॥ ता जइ एयस्त सिरी रमणीजुयलं च होइमह कहवि। ताऽहं होमि कयत्थोअकयत्थो अन्नहा जम्मो॥ एवं सो धणलुद्धो रमणीशाणेण मयणसरविद्धो । दुज्झवसायाणुगो न लहेश् रइं ससल्लुव्व ॥
SSMEENESS
तदा धवलः श्रेष्ठी कुमारस्य लीलां तथा रमणीयुगलं-स्त्रीद्वयं च पुनः ऋद्धिविस्तारं दृष्ट्वा-विलोक्य विशेषेण चलितं | चित्तं यस्य स विचलितचित्तः सन् एवं-वक्ष्यमाणप्रकारेण चिन्तयितुं आरब्ध-आरम्भं कृतवान् चिन्तयितुं लग्न इत्यर्थः । ॥ ६०३ ॥ अहहेतिखेदे अहो इत्याश्चर्ये एष श्रीपालो जनमात्र-एकाकिमनुष्यमात्रः सन् कीदृशीं श्रियं-लक्ष्मी सम्प्राप्तःप्राप्तवान् , अन्यच्च-अन्यत्पुनर्यस्य इदृशं रमणीयुगलं-पत्नीद्वयमस्ति स एष धन्यः॥६०४॥ तत्-तस्मात् यदि एतस्य श्रीपालस्य श्री-लक्ष्मीः च पुनः रमणीयुगलं-स्त्रीद्वयं कथमपि-केनापि प्रकारेण मम भवति, तत्-तहिं अहं कृतार्थो-निष्पन्नप्रयोजनो भवामि, अन्यथा एतयोः प्रात्यभावे मम जन्म अकृतार्थ-निष्फलमित्यर्थः ॥६०५॥ एवम्-अमुना प्रकारेण धनलुब्धःपरद्रव्यलोभयुक्तस्तथा मदनशरैः-कामबाणैर्विद्धः-ताडितोऽत एव दुरध्यवसायान्-दुष्टपरिणामान् अनुगतो-अभिव्याप्तः स धवलः सह शल्येन वर्त्तते इति सशल्य इव रति-मातं न लभते-न प्राप्नोति ।। ६०६॥
Jain Education
toga
For Private & Personel Use Only
Page #148
--------------------------------------------------------------------------
________________
बालकदा।
सिरिसिरि. | इकिल्लओवि लोहो बलिओसो पुण सदप्पकंदप्पो। जलणुव्व पवणसहिओसंतावइ कस्स नो हिययं?॥
तत्तो सो गयनिदो सयणीअगओऽवि मज्झरयणीए । दुक्खेण टलवलंतो दिट्ठो तम्मित्तपुरिसेहि ॥ । पुट्ठो अ तेहिं को अज तुज्झ अंगमि बाहए वाही?। जेण न लहसि निदं तो कहसु फुडं निअंदुक्खं ॥ E कहकहवि सोवि दीहं नीससिऊणं कहेइ मह अंगं । वाही न बाहए किंतु बाहए मं दुरंताही ॥
एकाक्यपि लोभो बलिको-बलवान् अस्ति, च पुनः दर्पकन्दप्पाभ्यां-अभिमानकामाभ्यां सह वर्तमानः कस्य पुरुपस्य हृदयं-चित्तं नो सन्तापयति ?, सर्वस्यापि हृदयं सन्तापयतीत्यर्थः, क इव ?-पवनेन-वायुना सहितः-सँय्युक्तो ज्वलनोवहिरिव, यथा वायुप्रेरितो वह्निः सर्वस्यापि मनः सन्तापयेत्तथेत्यर्थः॥६०७॥ ततः तदनन्तरं स धवलो गता निद्रा यस्य स गतनिद्रः सन् मध्यरजन्यां-अर्द्धरात्रेऽपि शयनीयगतः-शय्यां प्राप्तो दुःखेन टलवलन् तस्य धवलस्य मित्रपुरुषदृष्टः ॥ ६०८ ।। च पुनः तैमित्रैः पृष्टः-अद्य तवाओं को व्याधिः-रोगो बाधते ?-पीडामुत्पादयति, येन त्वं निद्रांन लभसे, ततः-तसात् त्वं स्फुट-प्रकटं निज-खकीयं दुःखं कथय ।। ६०६॥ अथ स धवलोऽपि दीप नि:श्वस्य-दीघनिःश्वास मुक्त्वा कथंकथमपि-महता कष्टेन कथयति, किं कथयतीत्याह-मम प्र-शरीरं व्याधिर्न बाधते, किन्तु मां दुःखेन अन्तो यस्य स - दुरन्त आधिः-मानसिकं दुःखं बाधते ॥६१० ॥
Jain Education Inter nal
For Private & Personel Use Only
Page #149
--------------------------------------------------------------------------
________________
Jain Education Internat
विकास तुह माणसी महापीडा ? । तो सो कहेइ सव्वं तं निअयं चिंतित्रं दुहं || निसुऊिण ते विहु भांति चउरोऽवि मित्तवाणिअगा। ददहा किमियं तुमए भणिअं कन्नाण सूलसमं ? | अन्नस्रूवि धणहरणं न जुज्जए उत्तमाग पुरिसाणं । जं पुण पहुणो उवयारिणो अ तं दारुणविवागं ॥ इरिथवि संगो उत्तमपुरिसाण निन्दिओ लोए । जा सामिणी इच्छा सा तक्खयसिरमणिसरिच्छा ॥ ६१४ ॥
ततस्तैः पुनरपि पृष्टः सा तव मानसी - मनसि भवा महापीडा का १, ततः स-धवलस्तत्सर्वं निजकं- स्वकीयं दुष्टं चिन्तितं कथयति ।। ६११ ।। तद्धवलचिन्तितं श्रुत्वा ते चत्वारोऽपि मित्रवाणिजका भणन्ति - जल्पन्ति, किं भणन्तीत्याहहा इति खेदे त्वया कर्णानां शूलसमं-शूलतुल्यं किमिदं भणितं - उक्तम् ॥ ६१२ ।। उत्तमानां पुरुषाणां श्रन्यस्यापि कस्यचिल्लोकस्य धनहरणं-द्रव्यापहरणं न युज्यते, यत्पुनः प्रभोः खामिनः उपकारिणश्च धनहरणं तद् दारुणो-भयानको विपाकःफलानुभवो यस्य तत्तादृगस्ति ।। ६१३ || उत्तमपुरुषाणां इत (र) स्त्रीणां - अन्यसामान्यलोकस्त्रीणामपि सङ्गः संयोगो लोके निन्दितोऽस्ति या पुनः स्वामिन्या इच्छा - अभिलापः सा तक्षकस्य नागराजस्य या शिरसो मणिस्वत्सदृता-तत्तुल्येत्यर्थः महादुःखदायित्वात् ।। ६१४ ॥
Page #150
--------------------------------------------------------------------------
________________
सिरिसिरि.
॥ ७१ ॥
*******
Jain Education Intente
अन्नविकरवि पाणदोहकरणं न जुज्जए लोए । जं सामिपाणहरणं तं नरयनिबंधणं नूणं ॥ ता तुम एरिस पावं कह चिंतियं निए चित्ते । जइ चिंतियं च ता कह कहियं तुमए सजीहाए ? ॥ असि तुमं अम्हाणं सामी मित्तं च इत्तिचं कालं । एरिसयं चिंतंतो संपइ पुरा वेरियो तंसि ॥ पोआण चालणं तं तह महकालाउ मोअणं तं च । विज्जाहराउ मोचवणं च किं तुज्झ वीसरियं ? ॥ एवंविहोवयाराण कारिणो जे कुणंति दोहमणं । दुज्जरणजणेसु तेसिं नृणं धुरि कीरए रेहा ॥ ६१६ ॥
अन्यस्यापि कस्यापि जन्तोः प्राणेषु द्रोहकरणं - जिघांसाविधानं लोके न युज्यतेऽयुक्तमित्यर्थः यत् स्वामिनः प्राणहरणं तन्नूनं-निश्चितं नरकस्य दुर्गतेर्निबन्धनं कारणं वर्त्तते ॥ ६१५ ॥ तत् तस्मात्कारणात् त्वया निजे चित्ते - स्वमनसि ईदृशं पापं कथं चिन्तितम् ? च पुनर्यदि चिन्तितं तत् तर्हि त्वया स्वजिद्दया कथं कथितं ? कथयतस्तव लज्जापि न समेतेति भावः ।। ६१६ ।। इयन्तं कालं यावत् त्वं अस्माकं स्वामी च मित्रं च आसीः अभवः, सम्प्रति इदानीं पुनः ईदृशं पापं चिन्तयन् त्वं अस्माकं वैरिको वैरी । असि ।। ६१७ ॥ तद् पोतानां देवतास्तम्भितप्रवहणानां चालनं, तथा महाकाल नृपाद्बध्ध्वा व्रजतो मोचनं, तद्विद्याधरात्- विद्याधरराजात् मारयतो मोचनं किं तव विस्मृतम् १ । ६१८ । एवंविधोपकाराणां कारिगः - कर्त्तुः पुरुषस्योपरि ये दुष्टा द्रोहयुक्तं मनः कुर्वन्ति, नूनं निश्चयेन तेषां दुष्टानां रेखा दुर्जनजनेषु- दुष्टलोकेषु धुरि क्रियते ॥ ६१६ ॥
बालकदा
।। ७१ ।।
Page #151
--------------------------------------------------------------------------
________________
E मलिणा कुडिलगईओ परछिदरया य भीसणा डसणा। पयपाणेणविलालयंतस्स मारंति दोजीहा ।। | पयडीयकुसीलयंगा कयकडुयमुहाय अवगणिप्रणेहा। मलिणा काढणसहावा तावं न
कुणंति कस्स खला ? ॥ ६२१ ॥ मलिणेत्यादि अस्या गाथाया अन्ते द्विजिव्दशब्दोद्वयर्थवाचकोऽस्ति, द्विजिव्हः-खलपुरुषः सर्पश्चोच्यते, इहोमयोर्विशेषणसाम्येन तुल्यत्वं दर्शयन्नाह-द्विजिव्हाः-खलाः सर्पाश्च पयःपानेन-दुग्धपायनेन लालयन्तं-पालयन्तमपि पुरुषं मारयन्ति, उभ
येऽपि कीदृशाः ? इत्याह-मलिना-वर्णतो भावतश्च मलीमसाः, पुनः कुटिला-वका गतिः-गमनं चेष्टा च येषां ते तथोक्ताः, च al पुनः परच्छिद्रेषु-परकीयदोषेषु परजन्तुनिवासविवरेषु च रता-रक्ताः पुनः भीषणा-भयानकाः तथा दशना-जिया दंष्ट्राभिश्च परघातकारकाः॥ ६२० ॥ अथ ज्वरोपमया दुर्जनस्वरूपं दर्शयन्नाह-इहानुक्तमपि ज्वरा इति उपमानपदमर्थसम्बस्वाद प्राय, ततोऽयमन्वयः-खला:-दुर्जनाः पुरुषा ज्वरा इव कस्य तापं न कुर्वन्ति ? सर्वस्यापि कुर्वन्तीत्यर्थः. उमयेऽपि
कीदशा इत्याह-प्रकटिता-प्रकटीकृता कुशीलता-कुत्सितस्वभावता अङ्गे-शरीरे यैस्ते तथा (कृतानि कटुकानि मुखानि यैस्ते) A तथाऽवगणिताः-अनादरविषयीकृतः स्नेहः-प्रेम यैस्ते ज्वरपक्षेऽवगणितः स्नेहो-घृतादिर्येषु सत्सु, तथा मलिना एके भाव
तोऽन्ये देहमालिन्योत्पादकत्वात् अत एव उभयेऽपि कठिनखभावाः कठिनः स्वभावो येषां ते तथोक्ताः ज्वरपने देहे काठिA न्योत्पादनात् ॥ ६२१ ॥
Jain Education Internal
For Private & Personel Use Only
HT
Page #152
--------------------------------------------------------------------------
________________
वालकह।
सिरिसिरि. विरसं भसंति सविसं डसंति जे छन्नर्मिति सुंघता। ते कस्स लद्धछिद्दा दुजणभसणा सुहं दिति ? ॥
Bतात न होसि धक्लो कालोऽसि इमाश किएहलेसाए ।ता तुज्झ सणेणवि मालिन्नं होइ अम्हाणं॥
इन भणिअ गया निअर ठाणेसुंजाव तिन्नि वरपुरिसा।तुरिओ कुडिलसहाशे पुणोवितप्पासमाणिो। E सो जंपइ धवलं पइ न कहिज्जइ एसिमेरिसं मंतं । जं एए अरिजूया तुह अहिअं चेव चिंतंति ॥
अथ श्वानोपमया दुर्जनस्वरूपं दर्शयन्नाह-ते दुर्जना:-खला एव भषणा:-श्वाना दुर्जनभषणा लब्धं छिद्र-छलं यैस्ते लब्धच्छिद्राः सन्तः कमै सुखं ददति ?, न कस्मै अपीत्यर्थः, ते के इत्याह-ये विगतो रसो-मधुरात्मको यस्मात्तद्विरसं यथास्यात्तथा भवन्ति-परं भर्त्सयन्ति श्वानपक्षेऽव्यक्तं जल्पन्ति, पुनः सविष-विषसहितं यथा स्यात्तथा दशन्ति, तथा पुनर्ये छन्न-प्रच्छन्नं यथा स्यात्तथा शिचन्तो-जिघ्राणा आयन्ति दुर्जनपक्षे सविषं दशनं परस्य विनाशकृच्छिद्रप्रकाशनं परच्छिद्रविलोकनार्थ प्रच्छन्नागमनं च बोध्यम् ॥ ६२२ ॥ तत्-तस्मात्कारणात् त्वं धवलो न भवसि, किन्तु अनया कृष्णलेश्यया कालोऽसि, तस्मात्तव दर्शनेनापि अस्माकं मालिन्य-मलिनत्वं भवति ॥ ६२३ ॥ इति भणित्वा-उक्त्वा यावत् त्रयो वरपुरुषा:-प्रधानपुरुषाः निजनिजस्थानेषु गताः तावत्कुटिलो-वक्रः स्वभावो यस्य स कुटिलस्वभावस्तुर्यः-चतुर्थः पुरुषः पुनरपि तस्य धवलस्य पार्श्वे आसीन-उपविष्टः ।। ६२४ ॥ स पुमान् धवलं प्रति जल्पति-कथयति, अहो श्रेष्ठिन् ! ईदृशो मन्त्र:आलोचः एभ्यखिभ्यो न कथ्यते, यद्-यस्मात्कारणात एतेरिभूताः-शत्रुतुल्यास्तव-अहितमेव चिन्तयन्ति ।। ६२५ ।।
Jain Education
For Private & Personel Use Only
Page #153
--------------------------------------------------------------------------
________________
1
1
इकोऽहं तुह मणवंद्वियत्थ संसाहणिक्कतलिच्छो । अच्छामि ता तुमं मा निमचित्ते किंपि चिंतेसु ॥ किंतु विसेसे तुमं सिरिपालेणं समं कुग्णसु मित्तिं । जं सो वीसत्थमणो अम्हाणं सुहहो होइ ॥ तो वो तुमणो भइ तुमं चैव मज्झ वरमित्तो । किं तु मह वंद्रियाणं सिद्धी होही कहूं कहसु ॥ सो आह जुज्झत्थं दोराधारेण मंडिए मंचे । कह कहवि तं चडावि केणवि कोऊलमिणं ॥
चिछिन्ने दोर मि सो निच्छयं समुद्दमि । पडिही तो तुह वंद्वियसिद्धी होही निरववायं ॥ एकोऽहं तव मनोवाञ्छितार्थसंसाधने एका सा एव लिप्सा यस्य सः, त्वन्मनश्चिन्तितार्थसम्यक्साधनतत्पर इत्यर्थः — अच्छामि ' त्ति स्थितोऽस्मि तस्मात् त्वं निजचित्ते किमपि मा चिन्तय - कामपि चिन्तां मा कृथा इत्यर्थः ॥ ६२६ ॥ किन्तु त्वं श्री पालेन समं - सार्द्धं विशेषेण मैत्र्यं कुरुष्व यद् - यस्मात्कारणात् विश्वस्तं विश्वासयुक्तं मनो यस्य स विश्वस्तमनाः सन् स-श्रीपालोऽस्माकं सुखहतो भवति, सुखेन हतं - हननं यस्य स इति समासः || ६२७ ॥ ततो धवलस्तुष्टं मनो यस्य सतुष्टमनाः सन् भणति कथयति, मम वरमित्रं- प्रधान सुहृद् त्वमेवासि, किन्तु मम वाञ्छितानां सिद्धिः कथं भविष्यति त्वं कथय ।। ६२८ ।। स श्राह-योधनार्थ - युद्धादिकरणार्थ दवरकाधारेण मण्डिते मचे कथंकथमपि - केन केनापि प्रकारेण केनापि कुतूहलमिषेण - कौतुकञ्याजेन तं श्रीपालं ' चडाविय ' चि आरोहा ।। ६२६ ॥ वनं प्रच्छन्नमेव दवरके छिन्ने सति सः- निश्चयतः समुद्रे पतिष्यति, ततः तदनन्तरं निरपवादं यथा स्यात्तथा तव वाञ्छितस्य सिद्धिः - निष्पत्तिः भविष्यति, निर्गतः श्रपवादो - लोकनिन्दा यत्र कर्मणि तन्निरपवादमिति क्रियाविशेषणम् ।। ६३० ॥
Jain Education Intional
Page #154
--------------------------------------------------------------------------
________________
बिरिसिरेि.
॥ ७३ ॥
तो संतुट्ठो धवलो कुमरसहाए करेइ केलीओ । बहुहासपेसलाओ तहा जहा हसइ कुमरोऽवि ॥ अन्नदि सो उच्चे मंचे धवलो सयं समारूढो । सिरिपालं पइ जंपइ पिच्छह पिच्छह किमेयंति ॥ दीसइ समुह अदिट्ठपुव्वं मत्ति जंपतो । उत्तरइ सयं तत्तो कहेइ कुमरस्स सविसेसं ॥ ६३३॥ कुमर! अपुत्रं कोऊहलंति तुज्झवि पलोयणसरिच्छं । जं जीवियाउ बहुअं दिहं पवरं भणइ लोओ ॥ तो सहसा कुमरोऽवि दु चडिओ जा तत्थ उच्चए मंचे । ता मंचदोरछेओ विहिओ य कुमंतिया तेण ॥
ततो धवलः सन्तुष्टः सन् कुमारस्य सभायां बहुहासेन पेशला - रम्याः केलयः - क्रीडास्तथा तेन प्रकारेण करोति यथा श्रीपाल कुमरोsपि हसति-मनाक् हास्यं करोति ॥ ६३१|| अन्यस्मिन् दिने स धवलः स्वयम् - श्रात्मना उच्चे मचे समारूढः सन् श्रीपाल प्रति इति जल्पति कथयति, इतीति किं १ भो यूयं प्रेक्षध्वं प्रेक्षध्वं किमेतत् वारिधावस्तीति शेषः ।। ६३२ ।। मया न पूर्व दृष्टं - अदृष्टपूर्व समुद्रमध्ये दृश्यते इति जल्पन् धवलः स्वयं ततो मञ्चादुत्तरति, पुनः कुमाराय सविशेषं कथयति, किं कथयतीत्याह ।। ६३३ ।। हे कुमार ! अपूर्व कुतूहलं एतत् इतिहेतोस्तवापि प्रलोकनसदृक्षं- दर्शनसदृशं विद्यते, यद् - यस्मात्कारणात् लोके जीविताद्बहुकं दृष्टं प्रवरं प्रधानं भणति वदति ।। ६३४ ॥ ततः - तदनन्तरं कुमारोऽपि सहसा - अकस्मात् याव चत्र उच्चके मचे चटित - आरूढः तावत्तेन कुमन्त्रिणा - कुबुद्धिमित्रेण मञ्चदवरकच्छेदो विहितः कृतः ।। ६३५ ।।
Jain Education Intonal
वालकहा ।
॥ ७३ ॥
Page #155
--------------------------------------------------------------------------
________________
E तो सहसा मंचायो कुमरोऽवि पडतओ नवपयाई । झाएइ तक्खणं चिय पडिओ मग्गरस्स पुट्ठीए ॥
नवपयमाहप्पेणं ओसहियबलेण मगरपुट्ठि ठिओ। खणमित्तेणवि कुमरो सुहेण कुंकुणतडे पत्तो ॥ | तत्थ य वर्णमि कत्थवि चंपयतरुवरतलाम सो सुत्तो। जा जग्गइ तोपिच्छइ सेवापर सुहडपरिवेढं ॥ विणओणएहिं तेहिं भडेहिं पंजलिउडेहिं विन्नत्तं । देव ! इह कुंकणक्खे देसे ठाणाभिहाणपुरे ॥६३९॥ वसुपालो नाम निवो तेणं अम्हे इमं सामाइट्ठा । जलहितडे जं अचलंतछायतरुतलसमासीणं ॥
ततः सहसा-सद्यो मश्चात् पतन् कुमारोऽपि नव पदानि ध्यायति, तक्यानप्रभावात् तत्क्षणं-तत्कालमेव मकरस्य-महामत्स्यविशेषस्य पृष्ठौ पतितः ॥ ६३६ ।। ततो नवपदमाहात्म्येन औषधिकाबलेन च मकरस्य पृष्ठौ स्थितः सन् कुमारः क्षणमात्रेणापि सुखेन कुकुणतटे प्राप्तः ॥ ६३७ ॥ तत्र च कुत्रापि वने चम्पकचासौ तरुवरश्च-प्रधानवृक्षस्तस्य तले स श्रीपालः PI सुप्तो-निद्रां प्राप्तः, ततो यावजागर्ति तावत्सेवापरैः सुभटैः परिवेष्टं-आत्मानं परिवेष्टितं प्रेक्षते-पश्यति ॥ ६३८ ।। विन
येन अवनतैः-नरत एव प्राञ्जलिपुटः-बद्धाञ्जलिभिस्तैभेटैविज्ञप्तम् , तथाहि-हे देव ! इह-अस्मिन् कुङ्कणाख्ये देशे स्थानाभिधाने-स्थानाख्ये पुरे-नगरे ।। ६३६ ।। वसुपालो नाम नृपो-राजास्ति, तेन राज्ञा वयं इदं-वक्ष्यमाणं समादिष्टाः, इदं किमित्याह-जलधितटे-समुद्रतीरे अचलन्ती छाया यस्य सः अचलच्छायो यस्तरु:-वृक्षस्तस्य तले समासीनं-उपविष्टं ॥६४०॥
Jain Education E
ational
Page #156
--------------------------------------------------------------------------
________________
नावालकहा।
॥७४॥
सिरिसिरि. पिच्छेह पुरिसरयणं अजदिणे चेव पच्छिमे जामे। तं तुरियं चिय तुरयारूढं काऊण आणेह ॥६४१॥
Bता अम्हेहिं तुमं चिय दिट्ठोऽसि जहुत्ततरुतलासीणो।सामिय! पुन्नवसेणं ता तुरियं तुरयमारुहह॥ | कुमरोऽवि हयारूढो तेहिं सुहडोहिं चेव परियरिओ।खणमित्तेणवि पत्तो ठाणयपुरपरिसरवणमि ॥
तस्साभिमुहं रायावि मंतिसामंतसंजुओ एइ । महया महेण कुमरं पुरे पवेसे कयसोहे ।। ६४४ ॥ | काऊण य पडिवत्तिं तस्स कुमारस्स असणवसणेहिं । पभणेइ सबहुमाणं राया एयारिसं वयणं ।।
यं पुरुषरत्नं अद्यदिन एव पश्चिमे यामे-पाश्चात्ये प्रहरे प्रेक्षध्वं-पूयं विलोकयत, तं पुरुषं त्वरितं-शीघ्रमेव तुरगारूढं-अश्वाकरूढं कृत्वा आनयत ॥ ६४१ ।। अयं नृपादेशोऽस्ति तस्मात हे स्वामिन् ! अस्माभिर्यथोक्ततरुतले आसीनस्त्वमेव पुण्यवशेन
दृष्टोऽसि-निरीक्षितोऽसि, तस्मात्चरितं-शीघ्रं तुरगम्-अश्वं आरोहत यूयम् ॥ ६४२ ॥ कुमारोऽपि हयारूढो-अश्वारूढः तैरेव सुभटैः परिकरितः-परिवृतः क्षणमात्रेणापि स्थानपुरस्य पार्श्ववर्त्तिवने प्राप्तः ॥ ६४३ ॥ राजा वसुपालोऽपि मन्त्रिसामन्तैः संयुत:-सहितस्तस्य श्रीपालस्य अभिमुखं-सम्मुखं प्रति गच्छति, कृता शोभा यस्य तत् कृतशोभं तस्मिन् पुरेनगरे महता महेन-उत्सवेन कुमारं प्रवेशयति ॥ ६४४ ॥ च नः तस्य कुमारस्य असनवसनैः-भोजनवखैःप्रतिपत्ति-भक्ति कृत्वा राजा-वसुपालः सबहुमानं-बहुमानसहितं एतादृशं वचनं प्रकर्षेण भवति-कथयति ॥ ६४५ ॥
॥
४॥
in Education
A
nal
For Private Personel Use Only
Page #157
--------------------------------------------------------------------------
________________
पुट्विं सहाइ पत्तो एगो नेमित्तिओ मए पुढो । को मयणमंजरीए मह पुत्तीए वरो होही ?॥६४६॥ तेणुत्तं जो वइसाहसुद्धदसमीइ जलहितीरवणे। अचलंतछायतरुतलठिओ हवइ सो श्मीइ वरो ॥ अजं चिय तंसि तहेव पाविओ वच्छ! पुण्णजोएणं । ता मयणमंजरिमिमं मह धूयं शत्ति परिणेसु ॥ एवं भणिऊण नरेसरेण अइवित्थरेण वीवाहं । काराविऊण दिन्नं हयगयमणिकंचणाईयं ॥ ६४९ ॥
तत्तो सिरिसिरिपालो नरनाहसमप्पियंमि आवासे । चुंजइ सुहाई जं पुन्नमेव मूलं हि सुक्खाणं ॥ । कीदृशमित्याह-पूर्व मम सभायां प्राप्तः एको नैमित्तिको मया पृष्टः मम पुत्र्या मदनमञ्जाः को बरो-भर्ता भविध्यति ? ।। ६४६ ॥ एवं मया पृष्टे सति तेन नैमित्तिकेनोक्तं-यो वैशाखसृदिदशम्यां जलधेः-समुद्रस्य तीरे यद्वनं तस्मिन् अचलच्छायस्य तरोस्तले स्थितो भवति स पुमान् अस्या वरो भावी ।। ६४७ ॥ अद्यैव हे वत्स ! पुण्ययोगेन तथैव-नैमित्तिकोक्तप्रकारेणैव त्वं प्राप्तोऽसि, तस्मात् कारणात् इमां मदनमञ्जरीं मम पुत्रीं झटिति-शीघ्रं परिणयस्व ॥ ६४८ ।। एवं भ| णित्वा-उक्त्वा नरेश्वरेण-राज्ञाऽतिविस्तारेण विवाह-पाणिग्रहणं कारयित्वा हयगजमणिकाञ्चनादिकं-अश्वहस्तिरत्नस्वर्णादिकं दत्तम् ।। ६४६ ॥ ततः-तदनन्तरं श्रीमान् श्रीपालो नरनाथेन-राज्ञा समर्पिते आवासे-मन्दिरे सुखानि भुङ्क्ते-अनुभवति, यद्-यस्मात्कारणात् सुखानां मूलं कारणं पुण्यमेवास्ति, पुण्यवान् यत्र गच्छति तत्र सुखमेवानुभवतीत्यर्थः ॥६५०॥
Jan Education in
For Private
Personel Use Only
Page #158
--------------------------------------------------------------------------
________________
बालकहा।
सिसिरि रन्नो दितस्सवि देसवासगामाइआहिवत्तपि । कुमरो न लेइ शकं थइयाइत्तं नु मग्गेइ ॥ ६५१ ॥
राया तं हीणंपि हु कम्मं दाऊण तस्स तुटिकए । अञ्चंतमाणणिजाण तेण दावे तंबोलं॥ ६५२ ॥ ॥७ ॥
इओ य-जइया समुदमझे पडिओ कुमरो तयाधवलसिट्टी। तेण कुमित्तेण समं संतुट्ठोहिययमज्झमि॥ H लोयाण पच्चयत्थं धवलो पभणे अहह किं जायं। जं अम्हाणं पहु सो कुमरो पडिओ समुइंमि ॥ ६५४ ॥ हिययं पिट्टे सिरं च कुट्टए पुक्करेइ मुक्कसरं । धवलो मायाबहुलो हा कत्थ गओऽसि सामि! तुमं? ॥
देशवासग्रामादेराधिपत्यं-स्वामित्वमपि ददतोऽपि राज्ञः सकाशात कुमरो न लाति-न गृहह्णाति, नु इति विशेषे एक 'थइयाइत्तं ' ति स्थगीधरत्वं-ताम्बूलदानाधिकारित्वं मार्गयति ।। ६५१ ।। राजा वसुपालस्तस्य कुमारस्य तुष्टिकृते-तोपनिमित्तं हीनमपि तत्ताम्बूलदानलक्षणं कर्म दत्त्वाऽत्यन्तमानीयेभ्यः पुरुषेभ्यस्तेन श्रीपालेन ताम्बूलं दापयति ॥ ६५२ ॥ इतश्च-यदा कुमारः समुद्रमध्ये पतितस्तदा धवलाख्यश्रेष्ठी तेन कुमित्रेण सम-सह हृदयमध्ये सन्तुष्टः सञ्जातः ॥ ६५३ ।। लोकानां प्रत्ययार्थ-प्रतीत्युत्पादनार्थ धवलः प्रकर्षण भणति, अहहेति खेदे किं जातं ?, कुत्सितं कार्य जातमित्यर्थः, यत्यस्मात्कारणात् अस्माकं प्रभुः-स्वामी स कुमारः समुद्रे पतितः ।। ६५४ ॥ अथ माया बहुला-प्रचुरा यस्य स मायाबहुलो धवलः श्रेष्ठी हृदयं-वक्षस्थलं पिट्टयति, च पुनः शिरो-मस्तकं कुट्टयति, पुनर्मुक्तः स्वरो यत्र कर्मणि तत् मुक्तस्वरं यथा स्यात्तथा पत्करोति-पूत्कारं करोति, कथमित्याह-हा इति खेदे हे स्वामिन् ! त्वं कुत्र गतोऽसि ? एवं पूत्करोति स्मेत्यर्थः ॥६५५।।
॥७५॥
Jain Education Inter
Page #159
--------------------------------------------------------------------------
________________
तं सोऊणं मयणाउ ताओ हाहावं कुणंतीओ। पडियाउ मुच्छियाओ सहसा वजाहयाओव्व ॥ जलणिहिसीयलपवणेण लद्धसंचेयणाउ ताउ पुणो। दुक्खभरपूरियाओ विमुक्कपुक्काउ रोयंति ॥ हा पाणनाह गुणगणसणाह हा तिजयसारउवयार । हा चंदवयण हा कमलनयण हा
रूवजियमयण ॥ ६५८॥ हाहा हीणाण अणाहयाण दीणाण सरणरहियाणं।सामिय! तए विमुक्काण सरणमम्हाण को होही? ।।
त-धवलं कृतपत्कारं श्रुत्वा ते मदनसेनामदनमञ्जूषे हाहारवं कुर्वत्यौ सहसा-अकस्मात् वज्रेण पाहते इव मच्छिते पतिते ? मृच्छा प्राप्य पतिते इत्यर्थ ॥ ६५६ ।। जलनिधेः-समुद्रस्य शीतलपवनेन-शिशिरवायुना लब्धा प्राप्ता संचेतनासम्यश्चेतना याभ्यां ते लब्धसञ्चेतने ( दुखस्य भरः-समूहस्तेन पूरिते । भरिते अत एव 'विमुक्कपुक्काओ' ति विमुक्तपूकारे सत्यौ रुदितो-रोदनं कुरुतः ॥ ६५७ ।। कथं रुदित इत्याह-हा इतिखदे हे प्राणनाथ हे गुणगणैःसनाथ-सहित हा त्रिजगति सार उपकारो यस्य तत्सम्बुद्धौ हे त्रिजगत्सारोपकार ! हा चन्द्रवदन-चंद्रवद्वदनं-मुखं यस्य तत्सम्बुद्धौ हे चन्द्रवदन हा कमलनयन-कमलवनयने-नेत्रे यस्य तत्सम्बुद्धी हे कमलनयन हा रूपजितमदन-रूपेण जितो मदन:-कामो येन तत्सम्बुद्धौ हे रूपजितमदन! ।। ६५ । हाहा इतिखेदे हे स्वामिन् ! त्वया विमुक्तयोः-त्यक्तयोरत एव शरणरहितयोरावयोः । कः शरणं भविष्यतीति ?, कीदृशयोरावयोः -हीनयोः पुनरनाथयोः तथा दीनयोः इत्थं तयो रोदनं श्रुत्वा ।। ६५६ ॥
।
JainEducation inte
For Private Personel Use Only
Page #160
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ७६ ॥
तो वो सुयोव जंपइ सुयणू ! करेह मा खेयं । एसोऽहं निश्चंपि हु तुम्हं दुक्खं हरिस्सामि ॥ ६६० ॥ तं सोऊणं ताओ सविसेसं दुक्खियाउ चिंतंति । नूणमणेणं पावेण चेव कयमेरिसमकज्जं ॥ ६६१ ॥ इत्थंतरे उच्छलियं जलेहिं, वियंभियं उब्भडमारुएहिं । समुन्नयं घोरघणावलीहिं, कडक्कियं रुद्दतडिल्लयाहिं ॥ ६६२ ॥ घोरंधयारेहिं विवडियं च रउद्दर्स देहिं समुट्टियं च । अहट्टहासेहिं पयट्टियं च, सयं च उप्पायसएहिं जायं ॥
ततः-तदनन्तरं धवलः श्रेष्ठी स्वजन इव जल्पति, हे सुतनू - हे शोभनाङ्गयौ युवां मा खेदं कुरुतं, एषोऽहं नित्यमपि हु इति निश्चितं युवयोः-भवत्योर्दुःखं हरिष्यामि - दूरीकरिष्यामि || ६६० ।। ततस्तद्वचनं श्रुत्वा ते स्त्रियौ सविशेषं दुःखिते सत्यौ चिन्तयतः, किं चिन्तयत इत्याह- नूनं निश्चितं अनेन पापेन - क्रूरेणैव ईदृशं कार्यं कृतमिति ज्ञायते ॥ ६६१ ।। अत्रान्तरेअस्मिन्नवसरे जलैः- समुद्रपानीयैः उच्छलितं, तथा उद्भटमारुतैः - दुस्सहवायुभिर्विजृम्भितं विस्तृतं तथा घोरघनावलीभिः - भयानक मेघमालाभिः समुन्नतं - उन्नम्यागतं, तथा रुद्रतडिल्लताभिः - भयङ्करविद्युद्भिः कडकितं अनुकरण - ब्दोऽयम् || ६६२ || च पुनः घोरान्धकारैर्विशेषेण वर्द्धितम् च पुनः रौद्रशब्दैः - भयानकध्वनिभिः समुत्थितं च पुनः अट्ट ट्टहासैः प्रवर्त्तितं च पुनः स्वयम् - आत्मना उत्पातशतैः- उपद्रवशतैजातं उत्पन्नं, अत्र पद्यद्वये सर्वा अपि भावोक्तयो ज्ञेयाः ||६६३ ॥
Jain Education Inmonal
बालकहा ।
॥ ७६ ॥
Page #161
--------------------------------------------------------------------------
________________
तत्तो हल्लोहलिएसु तेसु पोएसु पोयलोएहिं । खलभलिश्रं जलजलिअं कलकलिअं मुच्छियं च खणं ॥ डमडमडमंतडमरुयसद्दो अञ्चतरुहरूवधरो । पढमं च खित्तवालो पयडीहूओ सकरवालो ॥ ६६५ ॥ तो मणिपुन्नभद्दा विलो तह पिंगलो इमे चउरो । गुरुमुग्गरवग्गकरा पयडीहूआ सुरा वीरा ॥ कुमयंजणवामणपुष्पदंतनामेहिं दंडहत्थेहिं । पयडीहूअं च तओ चउहिंवि पडिहारदेवेहिं ॥ ६६७ ॥
ततस्तेषु पोतेषु-प्रवहणेषु हल्लोहलितेषु - अतिव्याकुलीभूतेषु सत्सु पोतलोकैः - सांया त्रिकजनैः खलभलितं पुनः जलजलितं पुनः कलकलितं-कलकलशब्दयुक्तर्जातं च पुनः क्षणं यावन्मूच्छितम् || ६६४ ॥ ततः किं जातमित्याह- प्रथमं क्षेत्रपालः प्रकटीभूतः कीदृश: ? - डमडमडमेति अन्तः - स्वरूपं यस्य स एवंविधो डमरुकस्य वाद्यविशेषस्य शब्दो यस्य स डमडमडमान्तडमरुकशब्दः पुनः प्रत्यन्तरौद्रं रूपं धरतीति श्रत्यन्तरौद्ररूपधरः पुनः सह करवालेन - खङ्गेन वर्त्तते इति सकरवालः ।। ६६५ ।। ततो माणिभद्र १ पूर्णभद्रौ २ कपिलः ३ तथा पिङ्गलः ४ इमे चत्वारो वीराः सुराः प्रकटीभूताः, कीदृशाः ? गुरुः- महान् यो मुद्गरः - शस्त्रविशेषस्तेन व्यग्रा-व्याकुलाः करा-हस्ता येषां ते गुरुमुद्गरव्यग्रकराः || ६६६ ।। च ॐ पुनः ततः- तदनन्तरं कुमुदा १ ञ्जन २ वामन ३ पुष्पदन्त ४ नामभिश्चतुर्भिरपि प्रतिहारदेवैः प्रकटीभूतं, कीदृशैः ? - दण्डः हस्तेषु येषां ते दण्डहस्तास्तैः ॥ ६६७ ||
Jain Education Intonal
Page #162
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ७७ ॥
Jain Education
चक्केसरी अ देवी जलंतचक्कद्दुयं भमाडंती । बहुदेवदेविसहिया पयडीहूआ भणइ एवं ॥ ६६८ ॥ रेरे गिएहह एयं पढमं दुब्बुद्धिदायगं पुरिसं । जं सव्वाणत्थाणं मूलं एसुच्चिय न अन्नो ॥ ६६९ ॥ तो झत्ति खित्तवाले सो नरो बंधिऊण पाएहिं । अवलंबिओ य कूवयथंभंमि अहोमुहं काउं ॥ दाऊण मुहे असुई खग्गेणं छिन्निऊण अंगाई । सो दिसिपालाण बलिव्व दिन्नओ संतिकरणत्थं ॥ तत्तो सो भयभीओ धवलो मयणाण तारण पिट्टिठिओ । पभणेइ ममं रक्खह रक्खह सरणागयं निययं ॥
च पुनः चक्रेश्वरीदेवी प्रकटीभूता सती एवं वच्यमाणप्रकारेण भणति, कीदृशी देवी ? - ज्वलद् - दीप्यमानं करद्वये चक्रद्वयं भ्रामयन्तीति, पुनः बहुभिर्देवैः देवीभिश्च सहिता - परिवृता ।। ६६८ ।। किं भणतीत्याह - रे रे देवा! यूयं प्रथमं एतं दुर्बुद्धिदायकं पुरुषं गृह्णीत यद् - यस्मात्कारणात् सर्वेषामनर्थानां मूलं एष एव पुरुषोऽस्ति, नाऽन्यः ॥ ६६६ ॥ ततः क्षेत्रपालेन झटिति - शीघ्रं स नरः पादाभ्यां बध्ध्वा तस्य मुखं अधः कृत्वा कूपस्तम्भेऽवलम्बितश्च स पुमान् ।। ६७० ।। तस्य मुखे अशुचि - विष्टां दत्त्वा खङ्गेन श्रङ्गानि बाद्द्वादीनि छित्वा स दुष्टपुरुषो दिकपालेभ्यो बलिरिख - उपहार इव शान्तिकरणार्थं दत्तः, अङ्गानि खण्डशः कृत्वा दशदिक्षु विक्षिप्त इत्यर्थः ॥ ६७१ ॥ ततो भयभीतः स धवलस्तयोर्मदनसेनामदनमञ्जूषयोः पृष्ठे स्थितः सन् प्रभणति प्रकर्षेण कथयति, किमित्याह - निजकं - स्वकीयं शरणागतं मां रक्षतं रक्षतम् ॥ ६७२ ।।
egational
वालकहा ।
11190 11
Page #163
--------------------------------------------------------------------------
________________
.....
ता चक्केसरिदेवी भणइ हे दुट्ट धिट्ठ पाविट्ट । एयाण सरणगमणेण चैव मुक्कोऽसि जीवंतो ॥ विणणयाउ ताओ मयणाओ दोवि विन्दियमणाओ। भणियाओ देवीए सपसायं एरिसं वयणं ॥ वच्छा! वह तुम्हतणउ गरुईरिद्धिसमेउ । मासभितरि निच्छइण मिलिसइ धरहु म खेउ ॥ एम भणेविणु चकहरि परिमलगुणिहिं विसाल । मयणह कंठिहिं पक्खिवइ सुरतरुकुसुमह माल ॥ तुम्हह दुट्टु न देखिसिइ मालह तणइ पमाणि । एम भणेविणु चक्कहरि देवी गई नियठाणि ॥६७७॥
ततश्चक्रेश्वरीदेवी प्रभयति-रे दुष्ट धृष्ट पापिष्ट एतयोर्महासत्योः शरणगमनेनैव त्वं जीवन्मुक्तोऽसि ॥ ६७३ || विनयेन अवनते - नम्रे पुनर्विस्मितं श्राश्वर्यप्राप्तं मनो ययोस्ते विस्मितमनसौ ते द्वे अपि मदने देव्याश्चक्रेश्वर्याः सप्रसाद - प्रसाद सहितं यथा स्यात्तथा ईदृशं वचनं भणिते ।। ६७४ || हे वत्से - हे पुत्र्यौ युवयोर्वल्लभो - भर्त्ता गुर्व्या-महत्या ऋद्धा समेत ः- संयुक्त मासाभ्यन्तरे - मासमध्ये निश्चयेन मिलिष्यति, युवां खेदं मा धरताम् || ६७५ || एवं भणित्वा - उक्त्वा चक्रधरा - चक्रेश्वरीदेवी मदनसेनामदनमञ्जूषयोः कण्ठयोर्विषये परिमलगुणैर्विशाले - विस्तीर्णे सुरतरुकुसुमानां कल्पवृक्षपुष्पाणां माले प्रक्षिपति || ६७६ ॥ मालयोः प्रमाणेन - प्रभावेनेत्यर्थः युवाभ्यां दुष्टः पुमान् न द्रक्ष्यति न विलोकयिष्यतीत्यर्थः, एवं भणित्वा चक्रधरा-चक्रेश्वरीदेवी निजस्थाने गता, स्वस्थानं गतवतीत्यर्थः ।। ६७७ ॥
Jain Education rational
109981
Page #164
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ ७८ ॥
एतानि त्रीण्यपि दोहा छंदांसि बोध्यानि ॥ पभांति तओ तिन्निवि, ते पुरिसा सरलबुद्धिणो धवलं । दिहं कुबुद्धिदायगफलं तए एरिसविवागं ॥ ६७८ ॥
एयाणं च सईणं सरणपभावेण जइवि जीवंतो । छुट्टोऽसि तहवि पावं पुणो करंतो लहसिऽत्थं ॥ जो पररमणीरमणिक्कलालसो होइ रागगहगहिओ । जइ सो बुच्चइ पुरिसो ता के खरकुक्कुरा अन्ने ? ॥ धिद्धी ताण नराणं जे पररमणीण रूवमित्तेां । खुहिआ हणंति सव्वं कुलजससग्गापवग्गसुहं ॥
ततः - तदनन्तरं ते त्रयोऽपि सरलबुद्धयः - ऋजुबुद्धिधराः पुरुषाः धवलं प्रभान्ति-कथयन्ति, किं भणन्तीत्याह हे धवल ! ईदृशो विपाकः - परिपाको यस्य तत् ईदृशविपाकं कुबुद्धिदायकस्य फलं त्वया दृष्टम् || ६७८ ॥ च पुनः एतयोः सत्योः शरणप्रभावेण यद्यपि त्वं जीवन् छुटितोऽसि तथापि पुनः पापं कुर्वन् अनर्थ लभसे :- प्राप्स्यसीत्यर्थः ॥ ६७६ ॥ यः पुमान् पररमणीभिः-परस्त्रीभिः सह रमणे एका लालसा - तृष्णा यस्य स एवंविधो भवति, कीदृशः सन् ? - रागः - कामराग एव ग्रहस्तेन गृहीतः सन् यदि स पुमानपि पुरुष उच्यते तत् - तर्हि मनुष्यरूपेण खरकुर्कुरा गर्दभश्वाना अन्ये के उच्यन्ते ॥ ६८० ॥ तान् नरान् धिग् धिगस्तु - धिक्कारोऽस्तु ये पररमणीनां रूपमात्रेण क्षुभिताः- चलिताः सन्तः सर्वं कुलयशः स्वर्गापवर्गसुखं घ्नन्ति-विनाशयन्ति, कुलं-उच्चैर्गत्रिं यशः - कीर्त्तिः स्वर्गसुखं प्रतीतं श्रपवर्गसुखं-मोक्षमुखं, एतेषां समाहारद्वन्द्वः ॥ ६८१ ॥
Jain Education tional
वाजकदा
॥ ७८ ॥
wr
Page #165
--------------------------------------------------------------------------
________________
जलहिमि वहताणं पोआणं जाव कइवयदिणाई । जायाई तो पुणरवि धवलो चिंतेइ हिययमि ॥E अत्थि अहो मह पुन्नोदयत्ति जंसो उवदवो टलिओ। फलिया एसाय सिरी सव्वावि सुहण मज्झव ॥ जइ रमणीओ एयाओ कहवि मन्नंति मह कलत्तत्तं। ताऽहं होमि कयत्थो इंदाओ वा समभहिओ॥ इअ चिंतिऊण तेणं जा दुइमुहेण पत्थिया ताओ । ता ताहिं कुवियाहिं दूई निब्भत्थिया बाढं ॥ तहविहु कामपिसायाहिडिओ नट्ठनिम्मलविवेओ। तेणज्झवसाएणं खणंपि पावे नो सुक्ख॥६८६॥
जलधौ-समुद्रे वहतां पोताना-प्रवहणानां यावत् कतिपयानि-कियन्ति दिनानि जातानि ततः पुनरपि धवलो हृदये चिन्तयति, किं चिन्तयतीत्याह ॥ ६८२॥ अहो इति आश्चर्ये मम पुण्योदयोऽस्तीति, कथमित्याह-यद्-यस्मात् कारणात् स:प्रागुक्तस्वरूप उपद्रवष्टालितश्च पुनः एषा सर्वापि श्रीः-लक्ष्मीः सुखेन ममैव फलिता-फलवती जाता, अथ मां विनाऽस्या अन्यः स्वामी क इत्यर्थः ॥ ६८३॥ यदि एते द्वे रमण्यो-स्त्रियौ कथमपि-केनापि प्रकारेण मम कलत्रत्वं-वधूत्वं मन्येते तत्-तर्हि अहं कृतार्थो भवामि-निष्पन्नप्रयोजनः स्यामित्यर्थः, वाऽथवा इन्द्रादपि समभ्यधिकः स्याम् ॥ ६८४ ॥ इति चिन्तयित्वा तेन धवलेन यावत् दूतीमुखेन ते स्त्रियौ प्रार्थिते-प्रार्थनाविषयीकृते तावत् कुपिताभ्यां-क्रुद्धाभ्यां ताभ्यां मदनाभ्यां दूती बाढं-अत्यर्थ निभरिसता-तर्जिता ॥ ६८५ ॥ तथापि हु इति-निश्चितं कामः-कन्दर्प एव पिशाचो-दुष्टव्यन्तरस्तेन अधिष्ठितः-आश्रितोऽत एव नष्टो निर्मलो विवेको यस्य स एवंविधःस धवलश्रेष्ठी तेन अध्यवसायेन-मन-परिणामेन क्षणमपि सुखं न प्रामोति ॥ ६८६॥
For Private Personal Use Only
HT
Jain Education
Page #166
--------------------------------------------------------------------------
________________
वालकहा।
सिरिसिरि, अन्नदिणे सो नारीवेसं काऊण कामगहगहिलो। मयणाणं आवासं सयं पविट्ठो सुपाविठ्ठो ॥
1जाव पलोएइ तहिं ताव न पिच्छे ताउ मयणाओ। पुरओ ठिआउ मालाइसएण अद्दिस्सरूवाओ । ॥ ७९ ॥
सो रागंधो अंधुव्व जाव भमडेइ तत्थ पवडंतो। तो दासीहिं सुणउव्व कड्डिो कुहिऊण वहि ॥ इत्तोते बोहित्था मग्गेणऽन्नण निजमाणावि । सयमेव कुंकुणतडे पत्ता मासंमि किंचूणे ॥६६॥ | पढमं उत्तरिऊणं धवलो जा जाइ पाहुडविहत्थो । रायकुलं ता पासइ नरवरपासंमि सिरिपालं ॥ । अन्यस्मिन् दिने स धवलो नारीवेष-स्त्रीवेष-कृत्वा कामरूपग्रहेण ग्रथिलःसन् स्वयम्-आत्मना मदनयोः-श्रीपालस्त्रियोः
आवासं-मन्दिरं प्रविष्टः, तयोरावासे प्रविष्टवानित्यर्थः, कीदृशः सः?-सुतरामतिपापिष्टः सुपापिष्टः॥६८७। यावत्तत्रावासे प्रलोकयति तावत् पुरतः-अग्रतः स्थिते ते मदने न प्रेक्षते-न पश्यति, कीदृश्यो मदने ?-मालाऽतिशयेन-मालयोः प्रभावण अदृश्यं रूपं ययोस्ते अदृश्यरूपे ॥ ६८८ ॥ स धवलो रागेण-कामरागेण अन्धः सन् अन्धः पुमानिव प्रपतन्-प्रकर्षण पतन् यावत्तत्र मदनावासे भूमति तावदासीभिः-मदनयोश्चेटीभिः शुनकः-कुकर इव कुट्टयित्वा बहिः 'कड्डियो 'त्ति निकासितः ॥ ६८९ ॥ इतः परं ते बोहित्था:-पोताः अन्येन मार्गेण नीयमानाः-प्राप्यमाणा अपि स्वयमेव किश्चिदूने मासे कुङ्कुणतटे प्राप्ताः ॥ ६९० ॥ अथ धवलः प्रथमं उत्तीय प्राभृतेन-ढोकनेन विशिष्टौ युक्ती हस्ती यस्य स प्राभृतविहस्तः सन् यावत् राजकुलं-नृपमन्दिरं याति तावन्नरवरस्य-राज्ञः पार्श्वे श्रीपालं पश्यति ॥ ६९१ ॥
॥७९॥
Jan Education Intel
For Private
Personel Use Only
ww.jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
रायावि सत्यवाहस्स तस्स दावेइ गुरुपबहुमाणं । तंबोलं तेणं चिय सिरिपालेणं विसेसेणं ॥६९२॥ सिरिपालकुमारेणं नाओ सिट्टी स दिमित्तोवि । सिट्ठी पुण सिरिपालं दट्टणं चिंतए एवं १६९३॥ धिद्धी किं सो एसो सिरिपालो धवलसिटिणो कालो। किंवा तेण सरिच्छो अन्नो पुरिसोइमो कोऽवि?
ठाऊण खणं नरवरसहाइ जा उट्टिओ धवलसिट्ठी । पडिहाराओ पुच्छइ थआइत्तो इमो को उ?॥ । तेणं कहिओ सोऽवि तस्स कुमरस्स चरिअवुत्तंतो।तं सोऊणं सिट्ठी जाओ वजाहउव्व दुही ॥६९६॥
राजाऽपि तस्मै सार्थवाहाय तेन श्रीपालेनैव विशेषेण गुरुको-महान् बहुमानो यत्र तद्गुरुकबहुमानं ताम्बूलं दापयति ॥ ६९२ ॥ श्रीपालकुमारेण स धवलश्रेष्ठी दृष्टमात्रोऽपि ज्ञात-उपलक्षितः, श्रेष्ठी पुनः श्रीपालं दृष्ट्वा एवं चिन्तयति, किं चिन्तयतीत्याह ॥ ६६३ ॥ धिग् धिगस्तु, स एष किं श्रीपालोस्ति, कीदृशः श्रीपालः ?-धवलश्रेष्ठिनः कालः-कालतुल्यः, किंवा तेन-श्रीपालेन सदृक्षः-तुल्योऽयं कोऽपि अन्यः पुरुषोऽस्ति ॥ ६६४ ॥ एवं चिन्तयित्वा धवलश्रेष्ठी क्षणं यावन्नरवरस्य राज्ञः सभायां स्थित्वा यावत् उत्थितस्तावदहिरागत्य प्रतीहारान्-द्वारपालान् पृच्छति, प्रतीहारं पृच्छतीत्यर्थः, किमित्याह-अयं 'थइयाइत्त' ति ताम्बूलदानाधिकारी कः पुरुषोऽस्ति ॥ ६६५॥ तेन प्रतीहारेण तस्य कुमारस्य सर्वोऽपि चरितवृत्तान्तः कथितः, तं वृत्तान्तं श्रुत्वा श्रेष्ठी वजाहत इव दुःखीजातः ॥ ६६६ ॥
Jain Education Li
ne का
For Private
Personel Use Only
Page #168
--------------------------------------------------------------------------
________________
बालकहा।
विरिसिरि चिंतेइ हिययमज्झे हीही विहिविलसिएण विसमेण । जंजं करेमि कजं तं तं मे होइ विवरीयं ॥६९७॥
। एसो सो सिरिपालो जाओ जामाउओ नरिंदस्स । गुरुओ ममावराहो कि होही तं न याणामि॥६९८॥
तहवि निकजविसए धीरेण समुज्जमो न मुत्तव्यो। जं सम्ममुज्जमंताण पाणिणं संकए हु विही ॥
एवं सो चिंतंतो जा पत्तो निययंमि उत्तारे । ता तत्थ गीअनिउणं डुबकुटुंवं च संपत्तं ॥ ७०० ॥ | सो ताण गायणाणं जाव न चिंताउलो दियश् दाणं। ता डुबेणं पुट्ठो रुट्ठो कि देव! अम्हुवरि।।७०१॥
तदा स हृदयमध्ये चिन्तयति, हीही इतिखेदे विषमेण विधेः-दैवस्य विलासेन यत् यत् कार्य करोमि तत्तत् मे-मम विपरीतं भवति ॥ ६६७ ॥ स एष श्रीपालो नरेन्द्रस्य--राज्ञो जामाता जातोऽस्ति, ममाऽपराधो गुरुको--महानस्ति, अथ किं भविष्यति ? तन्न जानामि ॥ ६६८ ॥ तथापि धीरेण-बुद्धिमता निजकार्यविषये सं-सम्यक् प्रकारेण उद्यमो न मोक्तव्यो-न त्याज्यो यद्-यस्मात्कारणात् सम्यक् उद्यच्छद्भध-उद्यमवद्भयः प्राणिभ्यो हु इति-निश्चितं विधिः-दैवोऽपि शङ्कते ॥६६६।।
स धवल एवं चिन्तयन् यावन्निजके-स्वकीये उत्तारे-निवेशस्थाने प्राप्तस्तावत्तत्र गीतेषु निपुणं-चतुरं गीतनिपुणं डुम्बानां | कुटुम्बं च सम्प्राप्तम् ।। ७००॥ स धवलश्चिन्तया आकुलः सन् यावत्तेभ्यो गायनेभ्यो दानं न ददाति तावत् डुम्बेन श्रेष्ठी पृष्टः-हे देव-हे महाराज ! अस्माकं उपरि किं रुष्टोऽसि यद्दानं न ददासीतिभावः ।। ७०१ ॥
Join Education Inter
For Private
Personel Use Only
3
ww.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
E एगंते डुंबं पइ सो जंपइ देमि तुज्ञ नूरिधणं । जइ एक मह कजं करेसि केणवि उवाएणं॥ ७०२ ॥
डुबोऽवि भणइ पढमं कहेह मह केरिसं तयं कजं । जेण मए जाणिजइ एयंसझं मसझंवा ॥७०३॥ धवलो भणेइ जो नरवरस्स जामाउओ इमो अत्थिाजइ तं मारोसि तुमंता तुह मुहमग्गियं देमि॥ | डुबो भणे तं मारणमि इक्कुत्थि एरिसोवाओ। जं अन्नायकुलं तं पयडिस्सं एस डुंबुत्ति॥७०५॥ तत्तो राया जामाउअंपि तं जमगिहमि पेसेहि । एवं च कए नृणं होहीतुह कजसिद्धीवि ।।७०६॥
एतद् डुम्बवचनं श्रुत्वा स श्रेष्ठी एकान्ते डुम्बं प्रति जल्पति-कथयति, तुभ्यं भूरि-प्रचुरं धनं ददामि, यदि केनापि उपायेन एकं मम कार्य करोषि, एतद्धवलवचः श्रुत्वा ॥ ७०२ ।। डुम्बोऽपि भणति-कथयति, प्रथमं मह्यं कथय तत्कार्य कीदृशमस्ति, येन कथनेन मया ज्ञायते एतत्कार्य साध्यं असाध्यं वा ॥ ७०३ ॥ तदा-धवलो भणति, योऽयं नरवरस्यराज्ञो जामाताऽस्ति, यदि तं नृपजामातरं त्वं मारयसि तत्-तर्हि तव मुखमागितं ददामि--तुभ्यं दानं ददामीत्यर्थः ॥७०४|| डुम्बो भणति, तस्य-नृपजामातुर्मारणे एक ईदृश उपायोऽस्ति, क इत्याह-यत्-यतो न ज्ञातं कुलं यस्य सोऽज्ञातकुलस्तं तथाविधं तं-नृपजामातरं एष डुंब इति प्रकटयिष्यामि ॥ ७०५ ।। ततः-तदनन्तरं राजा तं जामातरमपि यमगृहे प्रेषयिष्यति, एवं च कृते सति नूनं-निश्चितं तव कार्यसिद्धिरपि भविष्यति ।। ७०६ ।।
-
Jain Education interdih!
For Private & Personel Use Only
Page #170
--------------------------------------------------------------------------
________________
वालकहा।
भिरिसिरि. | मंतेण तेण तुट्रो धवलो अप्पेइ कोडिमुलंपि । नियकरमुद्दारयणं वेगेणं तस्स पाणस्स ॥ ७०७ ॥
तुट्ठो सोवि हु डुबो सकुडुबो जाइ निरगवक्खस्स। हिटिममहीइ चिट्टइ गायंतो गीयमइमहुरं।।७०८॥ ॥८ ॥ ताणं कोमलकंठुब्भवेण गीएण हरियमणकरणो। राया भणेश्भो भो ! जं मग्गह देमि तं तुब्भं ॥
पाणो भणेइ सामिप्र!सव्वत्थाहं लहेमि बहुदाणं । किं तु न लहेमि माणं तातं मह देसु जइ तुहो। राया भणेश माणं जस्साहं देमि तस्स तंबोलं । दावेभिमिणा जामाउएण पाणप्पिएणावि ॥७११॥
तेन मन्त्रेण-आलोचेन तुष्टः सन् धवलः कोटिमूल्यमपि निजकरस्य-स्वहस्तस्य मुद्रारत्नं वेगेन तस्मै 'पाणस्स' | त्ति-डुम्बाय अर्पयति-ददाति ॥ ७०७ ॥ स डुम्बोऽपि तुष्टः सन् सकुटुम्बः--कुटुम्बसहितो याति--राजद्वारं गच्छति अति| मधुरं गीतं गायन् नृपगवाक्षस्य अधस्तनपृथिव्यां तिष्ठति ||७०८|| तेषां-डुम्बानां कोमलकण्ठोद्भवेन-कोमलकएठादुत्पन्नेन गीतेन हृते मनःकरणे--चित्तश्रोत्रेन्द्रिये यस्य स एवंविधः सन् राजा वसुपालो भणति, भो भोगायना! यत् यूयं माग्गेयध्वंयाचध्वं तत् युष्मभ्यं ददामि ।। ७०६ ॥ तदा डुम्बो भणति, हे स्वामिन् ! अहं सर्वत्र बहुदानं लभे-पामोमि किंतु मान-- सत्कारं कापि न लभे-न प्रामोमि तत्-तस्मात्कारणात् हे महाराज ! यदि त्वं तुष्टोऽसि तर्हि मह्यं तं मानं दत्स्व-देहीत्यर्थः ॥ ७१० ॥ राजा भणति, यस्मै अहं मानं ददामि तस्मै प्राणेभ्यः प्रियः प्राणप्रियस्तेन प्राणप्रियेणापि अनेन जामात्रा ताम्बूलं दापयामि ॥ ७११ ॥
||८१॥
Jain Education Inter
For Private Personal Use Only
ww.jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
Jain Education Inte
डुबो सकुटुंबोऽवि हु पभणइ सामिअ ! महापसाओत्ति । तो रायाए सेणं कुमरो जा देइ तंबोलं ॥७१२॥ ताव सहसतिएगा बुड्ढी डुंबी कुमारकंठंमि । लग्गेइ धाविऊणं पुत्तय पुत्तय कओ तंसि ? ॥७१३ ॥ कंठविलग्गा पभणइ हा वच्छय ! कित्तियाउ कालाओ । मिलियोऽसि तुमं अम्हं कत्य य भभिओऽसि देसंमि ॥ ७१४ ॥ सुणोऽसि हंसदीवे पत्तो कुसलेण पवहणारूढो । तत्तो इह संपत्तो कहं कहं पुत्तय ! कहेसु ॥७१५॥ गाभणेइ भतिजओऽसि अन्ना भणेइ भायाऽसि । वरा कहेइ मह देवरोऽसि पुत्रेण मिलिओऽसि ॥
तदा सकुटुम्बोऽपि डुम्बः प्रभणति, हे स्वामिन्! महाप्रसाद इति एवं प्रकर्षेण वक्तीत्यर्थः, ततो राज्ञ आदेशेन - श्राज्ञया कुमारः - श्री पालो यावत्ताम्बूलं ददाति ॥ ७१२ ।। तावत्सहसेति-तत्क्षणं एका वृद्धा डुम्बी धावित्वा कुमारस्य कण्ठे लगति, हे पुत्रक ! हे पुत्रक ! त्वमत्र कुतोऽसि - कुतः समागतोऽसि इति जल्पन्तीतिशेषः ॥ ७१३ ॥ च पुनः कण्ठे विलग्ना प्रभवति, हा इतिखेदे हे वत्स ! कियतः कालात् त्वमस्माकं मिलितोऽसि च पुनः कुत्र देशे भ्रान्तोऽसि १ ||७१४ || हे पुत्र ! त्वं प्रवहणारूढः कुशलेन हंसद्वीपे प्राप्तोऽस्माभिः श्रुतोऽसि ततः कथं कथं - केन केन प्रकारेण इह सम्प्राप्तः अस्मदग्रे कथय ॥७१५ ॥ एका डुम्बी भूति, मम भ्रातृव्योऽसि भ्रातुः पुत्रोऽसि, अन्या डुम्बी भणति मम भ्राताऽसि, अपरा कथयति मम देवरोऽसि पुण्येन मिलितोऽसि ॥ ७१६ ॥
Page #172
--------------------------------------------------------------------------
________________
500000
I
सिरिसिरि. डुंबो भणेइ सामिअ ! मह लहुभाया इमो गओ मासि । संपइ तुम्ह समीवे ठिओऽवि नो लक्खिओ सम्मं ॥ एएण कारणेणं माणमिसेणं श्रणाविओ पासे । उवलक्खिओ अ सम्मं बहुलक्खणलक्खिओ एसो ॥ या चिंते मणे हीही विद्यालिअं कुलं मज्झ । एएणं पावेगं तो एसो झन्ति हंतव्वो ॥ ७१९ ॥ नेमित्तियो अ बंधाविऊण आणावियो नरवरेणं । भणिओ रे दुट्ट ! इमो मायंगो कीस नो कहिओ ? मिति भइ नरवर ! एसो न होइ मातंगो। किंतु महामायंगाहिवई होही न संदेहो ॥
॥ ८२ ॥
Jain Education Intern
अथ डुम्बो नृपसम्मुखं विलोक्य भणति, हे स्वामिन् ! अयं मम लघुभ्राता क्वापि गत आसीत्, सम्प्रति - अधुना युष्माकं समीपे स्थितोऽपि न सम्यक् उपलक्षितः ।। ७१७ ॥ एतेन कारणेन मानमिषेण - मानव्याजेन पार्श्वे नायितः सम्यग् उपलक्षितश्च, हे स्वामिन् ! एष मद्भ्राता बहुभिर्लक्षणैर्लक्षितो - युक्तोऽस्ति ॥ ७१८ ॥ एतत् डुम्बवचनं श्रुत्वा राजा मनसि चिन्तयति, हीही इति खेदे एतेन पापेन दुष्टेन मम कुलं विटालितं- सदोषं कृतं, ततः तस्मात्कारणात् एष पापो झटिति - शीघ्रं हन्तव्यो-मार्यः ॥ ७१६ ।। च पुनः नैमित्तिको नरवरेण - राज्ञा बन्धयित्वा श्रनाथितः, आनाय्य च भणितः - रे दुष्ट ! मातङ्गो - डुम्बः कस्मान्न कथितः - कथं नोक्त इत्यर्थः ॥७२० ॥ नैमित्तिकोऽपि प्रभणति, हे नरवर ! - हे राजन् ! एष मातङ्गो न भवति, किन्तु महामातङ्गानां - महागजानां अधिपतिर्भविष्यति, अस्मिन्नर्थे सन्देहो नास्ति ॥ ७२१ ॥
वालकहा ।
॥ ८२ ॥
Page #173
--------------------------------------------------------------------------
________________
Jain Education Inter
गाढयरं रुद्वेणं रन्ना नेमित्तिओ कुमारो अ । हणणत्यं श्राइट्ठा निययाणं जाव सुहडाणं ॥ ७२२ ॥ तामयणमंजरीवि हु सुणिऊण समागया तहिं झत्ति । पभणेइ ताय! किमिमं अवियारियकज्जकरणंति ? | आयाणवि नज्जइ कुलंत लोएवि गिज्जए ताय ! | लोओत्तर आयारो किं एसो होइ मायंगो ? ॥७२४ ॥ तो पुच्छइ नरनाहो कुमरं भो ! निकुलं पयासेसु । ईसि हसिऊण कुमरो भणइ अहो तुज्झ छेत्तं ॥ हवा नरवर! तुम एयं अक्खाणयं कयं सचं । पाऊण पाणियं किर पच्छा पुच्छिनए गेहं ॥७२६॥
ततो गाढतरं - अत्यर्थं रुष्टेन राज्ञा नैमित्तिकः कुमारश्च निजकेभ्यः - स्वकीयेभ्यः सुभटेभ्यो यावत् हननार्थं - मारणार्थं आदिष्टौ - आज्ञप्तौ ॥ ७२२ ॥ तावन्मदनमञ्जरी नृपपुत्री अपि एतां वार्त्ता श्रुत्वा झटिति - शीघ्रं तत्र प्रदेशे समागता, आगत्य च प्रकर्षेण भणति, हे तात !-हे पितः । किमिदं अविचारितस्य कार्यस्य करणं इति ॥ ७२३ ।। पुनः किं भणती - त्याह-हे तात ! आचारेणापि कुलं ज्ञायते इति लोकेऽपि गीयते - कथ्यते, 'आचारः कुलमा ख्याती 'तिवचनात् लोकेभ्य उत्तरउपरिवर्त्ती प्रवरो वा आचारो यस्य स एवंविध एप कुमारः किं मातङ्गः चण्डालो भवति ॥ ७२४ ॥ ततो नरनाथो- राजा कुमारं पृच्छति, भो कुमार ! निजकुलं प्रकटीकुरु, तदा कुमार ईषत् हसित्वा भणति, अहो तव छेकत्वं प्रतिनिपुणत्वं यतः पूर्वं स्वपुत्रीं दत्त्वा पश्चात्कुलं पृच्छसीतिभावः ॥ ७२५ ।। अथवा हे नरवर हे राजन् ! त्वया एतत् श्राख्यानकं-लौकिककथनं सत्यं कृतं एतत्किमित्याह - पानीयं पीत्वा किल पश्चाद् गृहं पृच्छ्यते - कस्येदं गृहमिति ।। ७२६ ॥
Page #174
--------------------------------------------------------------------------
________________
बालकहा
पिरिसिरि. सिन्नं करेह सज्जं जं मम हत्था कुलं पयासंति । जीहाए जं कुलवन्नणंति लजाकरं एवं ॥७२७ ॥
अहवा पवहणमज्झट्ठिआउ जा संति दुन्नि नारीओ। आणाविऊण ताओ पुच्छेह कुलंपि जइ कजं ॥ तो विम्हिओ अराया आणाविअधवलसत्थवाहपि । पुच्छइ कहेसु किं संति पवहणे दुन्नि नारीओ? ॥
धवलोवि हु कालमहो जा जाओ ताव नरवरिंदेणं । नारीण आणणत्थं पहाणपुरिसा समाइट्टा ॥ । तेहिं गंतूण तओ तहिं भणियाओ नरवरिंदधूयाओ। पश्णो कुलकहणत्थं वच्छा! आगच्छह दुअंति॥
यदि मम कुलश्रवणेच्छा भवेत्तर्हि एतत्कर्त्तव्यं किमित्याह-स्वकीय सैन्यं-कटकं सजं कुरु यन्मम हस्तौ कुलं प्रकाशयतः, यत्स्वजिह्वया कुलवर्णनं तदेतत् लज्जाकरमिति ।। ७२७ ॥ अथवा प्रवहणस्य-पोतस्य मध्ये स्थिते ये द्वे नायौं-स्त्रियौ स्तः ते स्त्रियौ इह आनाय्य यदि युष्माकं कार्य तर्हि कुलमपि पृच्छत ।। ७२८॥ ततश्च राजा विस्मितः सन् धवलसार्थवाहमपि आनाय्य पृच्छति, हे श्रेष्ठिन् ! कथय किं प्रवहणे द्वे नाय्यौं स्तः॥७२६॥ एतन्नृपवचः श्रुत्वा धवलोऽपि यावत् कालंश्यामं मुखं यस्य स कालमुखो जातस्तावन्नरवरेन्द्रेण-राज्ञा नार्योरानयनार्थ प्रधानपुरुषाः समादिष्टा-आज्ञप्ताः ।। ७३०॥ तैः-प्रधानपुरुषस्तत्र गत्वा ते-नरवरेन्द्रपुन्यौ इति--वक्ष्यमाणप्रकारेण उक्ते, इतीति किं ? तदाह-हे वत्से ! युवां स्वपत्युः कुलकथनार्थ द्रुतं-शीघ्रं आगच्छतम् ।। ७३१ ।।
Jain Education Interea
For Private & Personel Use Only
Page #175
--------------------------------------------------------------------------
________________
। तं सोऊणं ताओ मयणाओ हरिसियाओ चित्तंमि । तेणं मणवल्लहेणं नूणं आणाविया अम्हे।।७३२॥
सिबिआए चडिआओ संपत्ता नरवरिंदभवणंमि । दट्ठण पाणनाहं जाया हरिसेण पडिहत्था॥७३३॥ । रत्नावि पुच्छियाओ वच्छा ! भंजेह अम्ह संदेहं । को एसो वुत्तंतो? कहेह आमूलचूलंति ॥७३॥
तो विजाहरधूया कहेइ सव्वपि कुमरचरिअं जा। ताव निवो साणंदो भणइ श्मो भणिपुत्तो मे॥ गाढयरं संतुट्ठो राया कुमरस्स दे बहुमाणं । डुंब सकुडुंबंपि हु ताडावइ गरुअरोसेण ॥ ७३६ ॥
तद्वचनं श्रुत्वा ते मदने चित्ते हर्षिते, कथं हर्षिते इत्याह-नून-निश्चितं तेन मनोवल्लभेन-भत्री आवां आनायिते-आकारिते स्वः, इत्थं हर्षिते इत्यर्थः ॥ ७३२ । ततः शिबिकायां-सुखासने चटिते-आरूढे द्वे अपि स्त्रियौ नरवरेन्द्रस्य-राजेन्द्रस्य वसुपालस्य भवने-मन्दिरे प्राप्ते, तत्र च प्राणनाथं-भर्तारं दृष्ट्वा हर्षेण-आनन्देन प्रतिहस्ते-परिपूणे व्याप्ते इतियावत् जाते ।। ७३३ ।। राज्ञापि इति-अमुना प्रकारेण पृष्टे-हे वत्से-हे पुत्र्यौ ! युवां अस्माकं सन्देह-संशयं भङ्कतं-दूरीकुरुतं, एप को वृत्तान्तः एषा का वार्ताऽस्ति ? आमूलचूलं कथयतं-मूलादारभ्य चूला यावद्वदतमित्यर्थः ।। ७३३ ।। ततः-तदनन्तरं विद्याधरराजस्य पुत्री यावत्सर्वमपि कुमारस्य चरितं कथयति तावन्नृपो-वसुपालो राजा सानन्दो-हर्षसहितः सन् भणति, अयं कुमारो मम भगिनीपुत्रो, भागिनेयोऽस्तीत्यर्थः ।। ७३५ ॥ ततो गाढतरं-अत्यन्तं सन्तुष्टो राजा कुमाराय बहुमानं ददाति, हु निपातोत्र पुनरर्थे, पुनर्गुरुकरोषेण-तीत्रक्रोधेन सकुटुम्ब-कुटुम्बसहितमपि डुम्ब ताडयति-भृत्यैः कुट्टयति ॥ ७३६ ॥
Jain Education in
For Private Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
सिरिसेरि.
॥ ८४ ॥
डुबो कहे सच्चं सामि ! कारावियं इमं सव्वं । एए सत्थवाहेण देव ! दाऊरण मज्झ धणं ॥ ७३७॥ तो राया धवलंपिडु बंधावेऊण निविडबंधेहिं । अप्पेइ मारणत्थं चंडाणं दंडपासीणं ॥ ७३८ ॥ कुमरो निरुवमकरुणारसवस नरवराउ कहकहवि । मोआव तं धवलं डुंबं च कुटुंबसंजुत्तं ॥ मायंगाहिवत्तं पुट्ठो नमित्तिओ कहइ एवं । मायंगा नाम गया तेसिं एसो अहिवइति ॥ ७४० ॥ संपूणराया सम्मं नेमित्तिअं विसज्जेइ । भयणीसुयंति धूयावरंति कुमरं च खामेइ ॥ ७४१ ॥
तदा डुम्बः सत्यं कथयति, हे स्वामिन्! - हे देव हे महाराज एतेन सार्थवाहेन मह्यं धनं द्रव्यं दत्वा एतत्सर्वमकृत्यं ( कारापितं, अतः ) कारणमयमेवास्तीति भावः ॥ ७३७ ॥ ततो राजा धवलसार्थवाहमपि निविडबन्धैः - घनबन्धैर्बन्धयित्वा चण्डेभ्यः - अतिदुष्टेभ्यो दण्डपाशिकेभ्यः - कोट्टपालपुरुषेभ्यो मारणार्थ अर्पयति-- ददाति ॥ ७३८ ॥ कुमारः - श्री पालो निरुपम - उपमारहितो यः करुणारसस्तद्वशात् तं धवलं कथं कथमपि नरवरात्-नृपान्मोचयति, च पुनः कुटुम्बेन संयुक्तंसहितं डुम्बं मोचयति ॥ ७३९ ॥ ततो राज्ञा मातङ्गाधिपतित्वं पृष्टो नैमित्तिक एवं कथयति, हे राजन् ! मातङ्गा नाम गजाहस्तिनस्तेषां एष कुमारोऽधिपतिः - स्वामी इति ॥ ७४० ॥ राजा - वसुपालो नैमित्तिकं सम्यक् वस्त्राभरणादिभिः सत्कार्य विसर्जयति, च पुनः कुमारं भगिन्याः सुतं इति हेतोः पुत्र्या वरं भर्त्तारं इतिहेतोः क्षमयति ॥ ७४१ ॥
Jain Education Intonal
बालकदा |
६ ॥ ८४ ॥
Page #177
--------------------------------------------------------------------------
________________
राया भणेइ पिच्छह अहह अहो उत्तमाण नीयाणं । केरिसमंतरमेयं अमिअविसाणं व संजायं ? धवलो करे एरिसमणस्थमुवगारिणोऽवि कुमरस्स। कुमरो एयस्स अणत्यकारिणो कुणइ उवयारं ॥H जह जह कुमरस्स जसं धवलं लोअंमि वित्थरइ एवं।तह तह सो धवलोऽविहु खणे खणे होइ कालमुहो।
तहवि कुमारेणं सोआणीओनियगिहं सबहुमाणं ।भुंजाविओ अविस्सामिओअनियचंदसालाए॥ E तत्थ ठिओ सो चिंतइ अहह अहो केरिसो विही वंको ?।जमहं करेमि कजं तं तं मे निप्फलं हो ॥
राजा भणति, अहहेति खेदे अहो इति आश्चर्ये भो लोका ! यूयं प्रेक्षध्वं-विलोकयत, उत्तमानां-उत्तमपुरुषाणां नीचानां-नीचपुरुषाणां एतत् कीदृशं अन्तरं सजातं ?, कयोरिव-अमृतविषयोरिव-यथा सुधाविपयोरन्तरं तथेत्यर्थः॥ ७४२ ॥ धवलः श्रेष्ठी उपकारिणोऽपि कुमारस्य ईदृशं अनर्थ करोति, कुमारः अनर्थकारिणोऽपि एतस्य धवलस्य उपकारं करोति ।। ७४३ ।। यथा यथा कुमारस्य धवलं-उज्ज्वलं यशो लोके एवमुक्तप्रकारेण विस्तृणाति-विस्तारं प्राप्नोति तथा तथा हु इति निश्चितं स नाम्मा धवलोऽपि क्षणे क्षणे कालमुखः-श्याममुखो भवति ।। ७४४ ॥ तथापि कुमारेण स धवल: सबहुमानं-बहुमानसहितं यथा स्यात्तथा निजगृहं पानीतो विविधभोज्यैः भोजितश्च, ततश्चन्द्रशालायां-स्वगृहोपरिभूमौ विश्रामितश्च-विश्राम कारितः॥ ७४५ ॥ तत्र-चन्द्रशालायां स्थितः स धवलश्चिन्तयति, किमित्याह-अहह इति खेदे अहो । इति आश्चर्ये विधिः-देवः कीदृशो वक्रो वर्ततेऽहं यत् यत् कार्य करोमि तत्तन्मम निष्फलं भवति ॥ ७४६॥
為響變厚變露露雲夢牽蒙赛峰寧際車零零售響降壓摩察署驗車震慶雙靈暖舉發。
Jain Education Intem
For Private & Personel Use Only
Page #178
--------------------------------------------------------------------------
________________
वालकहा
सिरिसिरि. एवं ठिएवि अजवि मारिजइ जइ इमो मए कहवि । ता एयाओ सिरीओ सव्वाओ हुति मह चेव
अन्नं च इत्थ सत्तमभूमीए सुत्तओ श्मो इको । ता हणिऊणं एवं रमणीवि बलावि माणेमि ॥७४८॥ इअचिंतिऊण हिट्ठो धिट्टो दुट्ठो निकिट्ठपाविट्ठो। असिधेणुं गहिऊणं पहाविओ कुमरवहणत्थं ॥ उम्मग्गमुक्कपाओ पडिओ सो सत्तमाउ भूमीओ । छुरिआइ उरे विद्धो मुक्को पाणेहिं पावृत्ति॥७५०॥ सो सत्तमभूमीओ पडिओ पत्तो अ सत्तमि भूमि । नरयस्त तारिलाणं समत्थि ठाणं किमन्नत्थ? ॥
एवं स्थितेऽपि यदि अयं कुमारो मयाऽद्यापि कथमपि केनापि प्रकारेण मार्यते-प्राणवियुक्तः क्रियते तत्-तर्हि एताः सर्वाः श्रियो-लक्ष्म्यो ममैव भवन्ति ॥ ७४७ ॥ अन्यच्च-अत्र-सप्तमभूमौ अयं कुमार एक-एकाकी सुप्तोऽस्ति, तत्-तस्मात्कारणात् एतं कुमारं हत्वा एतस्य तिस्रो रमणीरपि-स्त्रियोऽपि बलादपि मानयामि-भुनज्मि ।। ७४८ ।। इति चिन्तयित्वा स धवलो दृष्टः सन् असिधेनु-चरिको गृहीत्वा कुमारस्य वधार्थ प्रधावितो-हननार्थ चलितः, कीदृशः सः १-धृष्टः पुनर्दुष्टोऽत एव निकृष्ट-अधमः पुनरतिशयेन पाप इति पापिष्टः ।। ७४६ ।। भयत्वरादिवशात् उन्मागर्गे मुक्तौ पादौ येन स उन्मार्गमुक्तपादः सन् सप्तम्या भूमितः पतितः स्वकरस्थया क्षुरिकया उरसि-हृदये विद्धः पापोऽयमितिकृत्वा प्राणैर्मुक्त:-त्यक्तः ॥ ७५० ॥ स धवलः सप्तमभूमितः पतितो नरकस्य सप्तमी भूमि-सप्तमनरकपृथ्वीमित्यर्थः प्राप्तश्च, युक्तोऽयमर्थः यतस्तादृशानां दुष्टानां सप्तमनरकादन्यत्र किं स्थानं समस्ति ?, नास्त्येवेत्यर्थः ।। ७५१ ॥
Jain Education Intelles
For Private & Personel Use Only
Sl
Page #179
--------------------------------------------------------------------------
________________
| तं दट्ठण पभाए लोओ चिंत इमाइ चिट्ठाए । कुमरहणणत्यमेसो नजइ आहाविओ नूणं ॥७५२॥ अहह अहो अहमत्तं एयस्स कुबेरसिट्ठिणो नूणं । जो उक्यारिकपरे कुमरेऽवि करेइ वहबुद्धिं॥७५३॥
एएणं पावणं जो दोहो चिंतिओ कुमारस्स । सो एअस्तवि पडिओ अहो महप्पाण माहप्पं॥७५४al | कुमरोऽवि ह तच्चरिअं चिंतंतो सोइऊण खणमिकं । काऊण पेअकिच्चं दावेइ जलंजलिं तस्स ॥ वरबुद्धिदाइणो जे मित्ता धवलस्स आसि तिन्नेव । ते सव्वाइ सिरीए कुमरेणऽहिगारिणो ठविआ॥
प्रभाते लोकः स्वहस्तक्षुरिकया मृतं तं धवलं दृष्ट्वा चिन्तयति, किमित्याह-नून-निश्चयेन अनया चेष्टया एष धवलः कुमारस्य हननार्थ आधावितो ज्ञायते ।। ७५२ ।। पुनः किं चिन्तयतीत्याह- अहहेति खेदे अहो इति आश्चर्ये एतस्य कुबेर)ष्ठिनोऽधमत्वं आश्चर्यकार्यकारीत्यर्थः, नूनं-निश्चितं उपकारैकपरे-उपकारकरणतत्परेऽपि कुमारे यो दुष्टो वधबुद्धिं-मारणबुद्धिं करोति ॥ ७५३ ॥ एतेन पापेन-क्रूरेण धवलेन यः कुमारस्य द्रोहश्चिन्तितः स एतस्यैव पतितः, अत्र अपिशब्द एवका. रार्थेऽव्ययानामनेकार्थत्वात् , अहो महात्मनां-महापुरुषाणां माहात्म्यं आश्चर्यकारीत्यर्थः ॥ ७५४ ॥ कुमारोऽपि च तस्य धवलस्य चरितं-आचारं चिन्तयन् एकं क्षणं यावत् शोचित्वा तस्य प्रेतक्रियां-मृतककर्तव्यं वह्निदानादिकं कृत्वा तस्मै जलस्याञ्जलिं दापयति ।। ७५५ ॥ वरबुद्धिदायीनि-प्रधानबुद्धिदायकानि यानि धवलस्य त्रीणि मित्राणि अासन् तान्येव कु. मारेण सर्वस्या धवलसम्बन्धिन्याः श्रियो-लक्ष्म्या अधिकाराणि स्थापितानि ।। ७५६ ।।
Jan Education Intel
For Private
Personel Use Only
Page #180
--------------------------------------------------------------------------
________________
बालकहा।
सिरिसिरि.. मयणातिगेण सहिओ कुमरो तत्थ ट्रिओ समाहीए । केवलसुहाई भुंजइ मुणिव्व गुत्तित्तयसमेओ॥
अन्नदिणे सो कुमरो रयवाडीए गओ सपरिवारो। पिच्छइ एगं सत्थं उत्तरियं नयरउजाणे ॥७५८॥ ॥८६॥ जो तत्थ सस्थवाहो सोवि हु कुमरं समागयं द₹ । चित्तूण भिट्टणाई पणमइ पाए कुमारस्स ॥ कुमरेण पुच्छिओ सो सत्थाहिब! आगओ तुम कत्तो? । पुरोवि कत्थ गच्छसि किं कत्थवि
दिट्टमच्छरियं?॥ ७६० ।। तो भणइ सस्थवाहो कंतीनयरीओ आगओ अहयं । गच्छामि कंबुदी निसुणसु अच्छेरयं ण्यं ॥
मदनात्रिकेण-तिसृभिर्मदनास्त्रीभिःसहितः कुमारस्तत्र पुरे समाधिना-चित्तैकाग्र्येण स्थितः सन् केवलसुखानि-समस्तसुखानि भुनक्ति, क इव ?-गुप्तित्रयेण मनोवाकायगुप्तिरूपेण समेतो-युक्तो मुनिरिव, यथा स मुनिः सर्वसुखानि भुनक्ति तथाऽयमपि इत्यर्थः 'केवलश्चैक कृत्स्नयो रितिहमः ॥ ७५७ ॥ अन्यस्मिन् दिने सपरिवार:-परिवारसहितः कुमारो राजवाटिकायां
गतः सन् नगरस्योद्याने उत्तीर्ण एक साथ प्रेक्षते-पश्यति ॥ ७५८ ॥ यस्तत्र सार्थवाहः सोऽपि कुमारं समागतं दृष्ट्वा प्रा| भृतानि गृहीत्वा कुमारस्य पादौ प्रणमति ॥ ७५६ ।। कुमारेण स पृष्टः-हे सार्थाधिप-हे सार्थपते ! त्वं कुतः स्थानात् आगतोऽसि ? पुरत:-अग्रतोऽपि कुत्र गच्छसि ? किं कुत्रापि आश्चर्य दृष्टं ? दृष्टं चेत्कथयतिभावः ॥ ७६० ॥ ततः सार्थवाहो मणति-अहं कान्तीनगरीतः आगतोऽस्मि, कम्बुद्वीपं गच्छामि, एतद-अनन्तरं दक्ष्यमाणं आश्चये शृणु ॥ ७६१ ।।
खानि भुनावः केवलककृत्स्नयो रितिहेमः । श्यात ॥ ७५८ ॥ यस्तत्र सार्थवाह सार्थपते ! त्वं कुन तः सन् नगरस्योद्याने उत्तीर्ण एक मति ॥ ७५६ ॥ कुमारेण स पृष्ट चत्कथयतिभावः ॥ ७६० ॥ ७६१ ॥
in Education Intel
For Private Personel Use Only
Page #181
--------------------------------------------------------------------------
________________
इतोय जोयणसए कुंडलनयरं समत्थि विक्खायं । तत्थऽस्थि गुरुपयावो राया सिरिमगर केउत्ति ॥ तरस कप्पूरतिलया देवी कप्पूरविमलसीलगुणा । तत्कुच्छिभवा सुंदरपुरंदरक्खा दुवे पुत्ता ||७६३॥ ताण उवरिं च गा पुती गुणसुंदरित्ति नामेां । जा रुवेगं रंभा बंभी अ कलाकलावे ||७६४ ॥ ती कया पन्ना जो मं वीणाकलाइ निजिरण । सो चेव मज्झ भत्ता अन्नेहिं न किंपि मह कज्जं ॥ तं सोऊ पत्ता तत्थ नरिंदाण नंदणाऽणेगे । वीणा ए अब्भासं कुणमाणा संति पइदिवसं ॥ ७६६।
इतश्च-अस्मान्नगरात् योजनशते विख्यातं - प्रसिद्धं कुण्डलपुरनामकं नगरं - समस्ति, तत्र गुरु: - महान् प्रतापो यस्य स गुरुप्रतापः श्री मकरकेतुरिति नाम्ना राजाऽस्ति || ७६२ ।। तस्य राज्ञः कर्पूरतिलकानाम देवी - राज्ञी अस्ति, कीदृशी ? - कर्पूरवद्विमलो निर्मलः शीलगुणो यस्याः सा कर्पूर० तस्याः कुक्षौ भव- उत्पत्तिर्ययोस्तौ तत्कुक्षिभवौ सुन्दरपुरन्दराख्यौ -सुन्दपुरन्दरनामानौ द्वौ पुत्रौ स्तः ॥ ७६३ ॥ तयोः पुत्रयोरुपरि च एका गुणसुन्दरीति नाम्ना पुत्री अस्ति, या पुत्री रूपेणलावण्येन सौन्दर्येणेत्यर्थः रम्भा रम्भादेवाङ्गनातुल्या वर्त्तते, च पुनः कला कलापेन- कलानां समूहेन ब्राह्मी-सरस्वती तुल्याऽस्ति ।। ७६४ ।। तया प्रतिज्ञा कृताऽस्ति, की दृशीत्याह यः पुमान् वीणाकलया - वीणावादनचातुर्येण मां निर्जयति - निःशेषेण जयति स एव मम भर्त्ता, अन्यैः पुरुषैर्मम किमपि कार्य - प्रयोजनं नास्ति || ७६५ ॥ तत् श्रुत्वा तन्नगरे अनेके बहवो नरेन्द्राणां - राज्ञां नन्दनाः- पुत्रा प्राप्ताः, प्रतिदिवसं प्रत्यहं वीणाया अभ्यासं कुर्वाणाः सन्ति ॥ ७६६ ॥
Jain Education Intonal
|
Page #182
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
८७॥
| मासे मासे तेसिं होइ परिक्खा परं न केणावि । सा वीणाए जिप्पइ पञ्चक्खसरस्सईतुल्ला ॥७६७॥ एगपरिक्खादिवसे दिट्टा सा तत्थ देव ! अम्हेहिं । रमणीण सिरोरयणं सा पुरिसाणं तुमं देव! ॥ अघडंतोवि हु जइ कहवि होइ दुण्हंपि तुम्ह संयोगो।ता देव! पयावश्णो एस पयासो हवइ सहलो तं सोऊणं कुमरो सत्थाहिवई पसत्थवत्थेहिं । पहिराविऊण संझासमये पत्तोनियावासं ।। ७७० ॥ चिंते तओ कुमरो कह पिक्खिस्सं कुऊहलं एवं ? । अहवा नवपयझाणं इत्थ पमाणं किमन्नेणं?॥ ___मासे मासे तेषां राजकुमाराणां परीक्षा भवति परं केनापि राजपुत्रेण सा कन्या वीणायां न जीयते, कीदृशी सा ?-प्रत्यक्षेण-साक्षात्सरस्वत्या तुल्या-सदृशी ।। ७६७ । एकस्मिन् परीक्षादिवसे तत्र सा राजपुत्री हे देव-हे राजन् ! अस्माभिदेष्टा, परमस्माभिरेवं ज्ञायते-हे देव! रमणीनां-स्त्रीणां सर्वासामपि शिरोरत्न-शिरोमणिः सा कन्यास्ति, पुरुषाणां सर्वेषामपि शिरोरत्नं त्वमसि ।। ७६८ ॥ यद्यपि अघटमानोऽपि-असम्भवन्नपि भवतोयोरपि संयोगः-सम्बन्धः कथमपि भवति तत्-तर्हि हे देव ! प्रजापते:-विधातुः एष भवद्वयनिर्माणरूपः प्रयासः सफलो भवति ॥७६६।। तत्पूर्वोक्तं श्रुत्वा कुमारः सार्थाधिपतिं प्रशस्तवस्त्रैः परिधाप्य सन्ध्यासमये निजावासं-निजमन्दिरं प्राप्तः ॥ ७७० ।। ततः कुमारश्चिन्तयति-एतत्कुतूहलं-को| तुकं कथं प्रेक्षिष्ये-विलोकयिष्यामि ? अथवा अत्र-अस्मिन् कार्ये नवपदानां-अहंदादीनां ध्यानं प्रमाणमस्ति, अन्येन विमर्शन (किं ?,न) किश्चिदित्यर्थः ॥ ७७१ ॥
॥८७॥
Jain Education Intensial
For Private & Personel Use Only
alww.jainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
Jain Education Inter
इअ चिंतिऊण सम्मं नवपयझाणं मणमि ठावित्ता । तह झाइउं पवत्तो कुमरो जह तक्खणा चेव ॥ सोहम कप्पवासी देवो विमलेसरो समणुपत्तो । करकलिउत्तमहारो कुमरं पइ जंपए एवं ॥ ७७३ ॥ इच्छाकृतिर्व्योमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं, कुमार ! हारं तममुं गृहाण || ७७४ ॥
इति चिन्तयित्वा सम्य नवपदध्यानं मनसि स्थापयित्वा कुमारः श्रीपालस्तथा तेन प्रकारेण ध्यातुं प्रवृत्तो-यथा तत्क्षणादेव-तत्कालमेव || ७७२ । सौधर्मकल्पवासी-सौधर्माख्यदेवलोकनिवासी विमलेश्वरो नाम देवः समनुप्राप्तः, तत्र सम्प्राप्तः सन् * कुमारं प्रति एवं वच्यमाणप्रकारेण जल्पति वक्ति, कीदृशो देवः ? - करे - हस्ते कलितः - प्राप्तः उत्तमः - प्रधानो हारो यस्य स - ॐ एवंविधः ॥ ७७३ ।। एवं कथमित्याह हे कुमार ! त्वं अमुं हारं गृहाण, तं कं इत्याह-यत्र - यस्मिन् हारे कण्ठे स्थिते सति श्रवश्यं-निश्चयेन एतानि पञ्च कार्याणि भवन्ति, तथाहि - इच्छया आकृतिः इच्छाकृतिः, यादृशी इच्छा भवेत् तादृशो देहाकारो ॐ भवेत् १ तथा व्योम्नि - श्राकाशे गतिः - गमनं - व्योमगतिः २ तथा कलासु सर्वास्वपि प्रौढिः - प्रागल्भ्यं निपुणत्वमितिया - वत् ३ तथा जयः - शत्रूणां पराजयप्रापणम् ४ तथा सर्वेषां विषाणामपहार : - अपहरणं सर्वविषापहारः ५ ।। ७७४ ।।
Page #184
--------------------------------------------------------------------------
________________
वालकहा।
सिरिसिरि. एवं वदन्नेव स सिद्धचक्रा-धिष्ठायकः श्रीविमलेशदेवः । कुमारकण्ठे विनिवेश्य हारं, जगाम
धामाद्भुतमात्मधाम ॥ ७७५ ॥ ॥८८॥
तं लध्धूण कुमारो निच्चिंतो सुत्तो अह पभाए । उलुतोऽवि हु कुंडलपुरगमणं निअमणे कुणइ ॥
हारपभावणं कयवामणरूवो गओ पुरे तत्थ । पासइ वीणाहत्थे रायकुमारे ससिंगारे ॥७७७ ॥ E कुमरो वामणरूवो रायकुमारेहिं सह गो तत्थ । जत्थऽत्यि उवज्झाओ वीणासत्थाई पाढंतो॥७७८॥ जह जह उवझायं पइ वामणो कहइ मंऽपि पाढेह । तह तह रायकुमारा हसंति सव्वे हडहडत्ति
स सिद्धचक्रस्याधिष्ठायकः श्रीविमलेशदेवो-विमलेश्वरनामा सुरः एवम्-उक्तप्रकारेण वदन्-ब्रुवन् एव कुमारस्य कण्ठे हारं विनिवेश्य-स्थापयित्वा अात्मनः-स्वस्य धाम-गृहं स्वर्गमित्यर्थः जगाम-गतवान्, कीदृशमात्मधाम ?-धाम्ना-तेजसाऽद्भुतं धामाद्भूतम् ।। ७७५ ।। कुमारस्तं हारं लब्ध्वा-प्राप्य निश्चिन्तः-चिन्तारहितः सुप्तः, अथ प्रभाते उत्तिष्ठन्नेव निजमनसि-स्वचित्ते कुण्डलपुरगमनं करोति ।। ७७६ ।। हारप्रभावेण कृतं वामनरूपं येन स एवंविधः कुमारस्तत्र पुरे गत: सन् वाणा हस्तेषु येषां ते वीणाहस्तास्तान् पुनः सह शृङ्गारेण वत्तेन्ते इति सशृङ्गारास्तान् राजकुमारान् पश्यति ॥७७७।। कुमारो वामनरूपः सन् अन्य राजकुमारैः सह तत्र गतः यत्र वीणाशास्त्राणि पाठयन् उपाध्यायोऽस्ति ।। ७७८ ॥ अथ वामनको यथा यथा उपाध्यायं प्रति कथयति, किमित्याह-मामपि पाठयतेति, तथा तथा सर्वे राजकुमारा हडहड इति हसन्ति ।।७७६।।
॥
८॥
Jain Education
tional
For Private & Personel Use Only
Page #185
--------------------------------------------------------------------------
________________
RASR
दहूँ अपाढयंत उवझायं झत्ति तस्स वामणओ । अप्पेइ हत्थखग्गं हेलाए अइमहग्धंपि ॥ ७८० ॥ तो उवझाओ तं आयरेण पुरओ निवेसइत्ताणं । अप्पे सिक्खणत्थं निअवीणं तस्स हत्थंमि ॥ वामणो तं वीणं विवरीयत्तेण पाणिणा लिंतो। तंति वा तोडतो फोडतो तुंवयं वावि ॥७८२ ॥ सम्बेसि कुमाराणं हासरसं चेव वड्यंतोवि । केवलदाणबलेणं अग्घर उवझायपासंमि ॥ ७८३ ॥ सोऽवि परिक्खासमए रक्खिजंतोवि तेहिं सव्वेहिं । कुंडलदाणवसेणं कुमरिसहाए गओ शत्ति ॥
तदा वामनक उपाध्यायं अपाठयन्तं दृष्ट्वाऽतिमहामपि-बहुमूल्यमपि हस्तखड्ग-स्वहस्तकरवालं हेलया-लीलामात्रेण झटिति-शीघ्रं तस्मै उपाध्याय अर्पयति-ददाति ॥ ७८० ॥ ततः-तदनन्तरं उपाध्यायस्तं वामनकं आदरेण पुरतःअग्रतो निवेश्य-स्थापयित्वा शिक्षणार्थ तस्य-वामनस्य हस्ते निजवीणां-स्वकीयविपञ्ची तस्मै-वामनाय अर्पयति ।। ७८१॥ वामनकस्तां वीणां पाणिना-हस्तेन विपरीतत्वेन विपरीततया गृहणन् चः पुनः तन्त्री त्रोटयन् तुम्बकं वापि स्फोटयन् ॥ ७८२ ॥ सर्वेषां कुमाराणां हास्यरसमेव वर्द्धयन्नपि केवलं दानस्य बलेन उपाध्यायस्य पार्श्वे अध्ये:-पूजाहेः स इवाचरात अर्घयति-आदरयोग्यो भवतीत्यर्थः ।। ७८३ ॥ स वामनकोऽपि परक्षिायाः समये-अवसरे तैः सवैलॊकैरन्तः प्रविशन् रक्ष्यमाणोऽपि-वार्यमाणाऽपि कुण्डलदानवशेन झटिति-शीघ्र कुमार्याः सभायां गतः ।। ७८४ ॥
Jain Education in
a
For Private & Personel Use Only
T
Page #186
--------------------------------------------------------------------------
________________
चिरिसिरि.
तं कयइच्छारूवं कुमरी पासे निस्वनसरूवं ! अन्ने वामणरूवं पासंति निवाश्णो सव्वे ॥७८५॥ वालकहा। चिंतइ मणे कुमारी मज्झ पइन्ना इमेण जइ पुन्ना । ताऽहं पुन्नपइन्ना अप्पं मन्नेमि कयपुन्नं ॥७८६॥ जइ पुण मज्झ पइन्ना इमिणाविण पूरिया अहन्नाए । ताहं विहिअपइन्ना सवेरिणी चेव संजाया ॥ उवझायाएसेणं तेहिं कुमारहिं दंसियं जाव । वीणाए कुसलत्तं ताव कुमारीवि दंसे ॥ ७८८ ॥ तीए कुमरिकलाए संकुडियं सयलरायकुमराणं । वीणाए कुसलत्तं चंदकलाइ व्व कमलवणं ॥७८९॥
कृतं इच्छया रूपं येन स कृतेच्छारूपस्तं तादृशं तं कुमारं कुमारी-नृपकन्या निरुपम-उपमारहितं स्वरूपं यस्य स तं तथोक्तं पश्यति, अन्ये नृपादयः सर्वेऽपि लोका वामनरूपं पश्यति ॥ ७८५ ।। तदा कुमारी मनसि चिन्तयति, यदि अनेन राजकुमारेण मम प्रतिज्ञा पूर्णा-पूरिता तत्-तदाऽहं आत्मानं कृतपुण्यं मन्ये-जानामि कृतं पुण्यं येन स तं, कीदृशी अहं ?पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा ॥ ७८६ ।। यदि पुनरनेन पुरुषेणापि अधन्याया-अपुण्यवत्या मम प्रतिज्ञा न पूरिता तत्-तर्हि विहिता-कृता प्रतिज्ञा यया सा ईदशी अहं स्ववैरिणी एव सञ्जाता।। ७८७॥ तत उपाध्यायस्यादेशेन-श्राज्ञया तैः कुमारैर्यावद्वीणायां-वीणावादने कुशलत्वं-निपुणत्वं दर्शितं तावत्कुमारी अपि दर्शयति, निजवीणावादनविज्ञानमिति शेषः ।। ७८८ ॥ तया कुमार्याः कलया सकलराजकुमाराणां वीणावादने कुशलत्वं सङ्कचितं-मुद्रितमित्यर्थः, कया किमिव ?-चन्द्रकलया कमलवनमिव, यथा तया तत्सङ्कुचति तथेत्यर्थः ॥ ७८६ ।।
all८६॥
Jain Education Intern al
For Private & Personel Use Only
Page #187
--------------------------------------------------------------------------
________________
कमारी कलं सयलोवि जणो पसंसए जाव । ताव कुनारो वामणरूवधरो बजरड एवं ॥ अहो सुजाणो कुंडल-पुरलोओ केरिसो इमो सम्बो । तो संकिमाकुमारी उवहसिउं मन्नए अप्पं ॥ । अप्पेइ नियं वीणं तस्स कुमारस्स रायधूयावि । कुमरोवि सारिऊणं तं च असुद्धं कहइ एवं॥७६२॥ | तंती सगभरूवा गलगहियं तुंबधं च एयाए । दंडोऽवि अग्गिदड्डो तेण असुद्धा मए कहिया ॥ ते दंसिऊण सम्मं आसारेऊण वायए जाव । ताव पसुत्तव्ध जणो सम्बोवि अचेयणो जाओ ॥
यावच्च तां-कुमार्याः कलां सकलोऽपि लोकः प्रशंसति-श्लाघते तावद्वामनरूपधरः कुमारः श्रीपाल एवं-वक्ष्यमाणप्रकारण 'वजरई' इति ब्रूते ॥ ७२० ।। कथमित्याह-अहो इति अलीकप्रशंसायां अयं सर्वोऽपि कुण्डलपुरलोकः कीदृशः सुज्ञानोऽस्ति?, अज्ञानवानितिभावः, तत एतत्कुमारवचनश्रवणानन्तरं कुमारी शङ्किता सती आत्मानं उपहसितं मन्यते-कुमारणाह उपहसितेति जानातीत्यर्थः ॥ ७६१ ॥ तदा राजकन्यापि तस्मै कुमाराय निजां-स्वकीयां वीणां अर्पयति, कुमारोऽपि च तां वीणां सारयित्वा एवं-वक्ष्यमाणप्रकारेण अशुद्धां कथयति ।। ७६२ ।। कथमित्याह-एतस्या वीणायास्तन्त्री सगर्भ रूपं य
स्याः सा सगर्भरूपा स्फुटितेत्यर्थः अस्तीति शेषः च पुनस्तुम्बकं गले गृहीतं-लग्नमस्ति, एतस्या दण्डोऽपि अग्निना दग्धोऽ| स्ति, तेन कारणेन मया इयं वीणाऽशुद्धा कथिता ॥ ७६३ ॥ तान् म(त)न्व्यादिदोषान् दर्शयित्वा सम्यक् आसार्य-सारयित्वा यावत्कुमारो वीणां वादयति तावत्प्रकर्षेण सुप्त इव सर्वोऽपि जनो-लोकोऽचेतनो जातः॥ ७३४॥
Jain Education Internal
For Private Personal use only
Page #188
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
等等等等等等等等等等等等等等等等等
रयणं कस्सवि कडयं च कुंडलं मउलं। कस्सावि उत्तरीयं गहिऊण कओअउक्करडो। अह जग्गियंमि लोए अच्छरिअं पासिऊण सा कुमरी । धन्ना पुन्नपइन्ना वर कुमारं तिजयसारं ॥ रायाईओ अ जणो जा चिंतइ वामणो हहा वरिओ। ताव कुमारो दंसह सहावरूवं नियं झत्ति ॥ आणंदिओ अ गया परिणावेऊण तेण निअधूयं । दावेइ हयगयाई धणकंचणपूरियं भवणं ॥७९८॥ तत्थ ठिओ सिरिपालो पुन्नविसालो महानुयालो अ। गुणसुंदरीसमेओ निच्चपि करेइ लीलाओ ॥
तदा कुमारेण कस्यापि मुद्रारत्नं कस्यापि कटक-वलयं च पुनः कस्यापि ( कुण्डलं कस्यापि ) मुकुट कस्यापि उत्तरीयं-वस्त्रं गृहीत्वा उकरडोत्ति-उत्करः-पुञ्जः कृतः ॥७६५ ॥ अथ-अनन्तरं लोके जागृते सती सा कुमारी एतदाश्चर्यं दृष्ट्वा त्रिजगति-त्रिभुवने सारं कुमारं श्रीपालं वृणीते, कीदृशी कुमारी ?-धन्या पुनः पूर्णा प्रतिज्ञा यस्याः सा पूर्ण प्रतिज्ञा ॥७६६।। राजादिकश्च जनो-लोको हेहा इति खेदे वामनो वृत इति यावच्चिन्तयति तावत् श्रीपालकुमारो झटिति-शीघ्रं निज-स्वकीयं स्वभावरूपं दर्शयति ।। ७६७ ॥ तदा राजा आनन्दितो-हर्षितः सन् तेनेति तं कुमारं निजपुत्रीं परिणाय्य हयगजादिकं दापयति, पुनः धनकाञ्चनपूरितं भवनं-मन्दिरं दापयति । ७६८ ॥ तत्र भवने स्थितश्च श्रीपालः कुमारो गुणसुन्द- स्वपल्या समेतः-संयुक्तो नित्यमपि लीला:-क्रीडाः करोति, कीदृशः श्रीपालः ?-पुण्यं विशालं-विस्तीर्ण यस्य स पुण्यविशालः, प्राकृतत्वाद्विशेष्यस्य पूर्वनिपातः, पुनमहाभुजाल:-प्रचण्डभुजदण्ड इत्यर्थः ॥ ७६६ ।।
3304588%AAR
Jan Education
For Private
Personel Use Only
|
Page #189
--------------------------------------------------------------------------
________________
अन्नदिखे नयराओ रयवाडीए गए कुमरेण । दिट्ठो एगो पहिलो विसेरूवत्तं च सो पुट्ठो ॥८०० ॥ सो भाइ देव! इंडिणपुर उ पट्टाणीइ पट्टविओ । नयरंमि पट्ट इन्भेण धरणाव हेणाहं ॥ ८०१ ॥ गच्छते एकं चणपुरनामयमि नयरंमि । जं अच्छरिअं दिट्ठ पुरिसुत्तम ! तं निसामेह ||८०२ || तत्थ त्थि कंच पुरे गया सिरिवज्ज सेणनामुत्ति । तस्सऽत्थि पट्टदेवी कंचणमालत्ति विक्खाया ॥८०३ । ती कुविखसमुब्भवा पुत्ता चत्तारि संति सोंडीरा । जसधवल जसोहर - वयर सिंह-गंधव्वनामाणो ॥
अन्यस्मिन् दिने नगरात् राजवाटिकायां गतेन कुमारेण एकः पथिकः- पान्थो दृष्टो विलोकितः च पुनः स पथिको विशेषवार्त्ता पृष्टः ॥ ८०० || तदा स पथिको भणति हे देव ! इभ्येन महर्द्धिकेन धनावहेन - धनावहनाम्ना श्रेष्ठिनाऽहं कुण्डिनपुराद प्रतिष्ठाने नगरे -- प्रतिष्ठानपुरे स्थापनिकया - दिवसनियमनेन प्रस्थापितोऽस्मि मुक्तोऽस्मि ॥ ८०१ ॥ श्रागच्हता मया काश्चनपुरनामके नगरे हे पुरुषोत्तम ! यत् आश्चर्यं दृष्टं तवं निशामय शृणु ॥ ८०२ ॥ तत्र काञ्चनपुरे नगरे श्रीवसेन इति नाम्ना राजाऽस्ति, तस्य राज्ञः काञ्चनमाला इति नाम्ना विख्याता - प्रसिद्धा पट्टदेवी - पट्टराज्ञी अस्ति, ।। ८०३ ॥ तस्याः कुक्षौ समुद्भव - उत्पत्तिर्येषां ते ईदृशाः पुत्राश्चत्वारः सन्ति कीदृशा: ? - ' सोएडीर ' त्ति शौएडीर्यवन्तःपराक्रमवन्त इत्यर्थः, किंनामान इत्याह-यशोधवल १ यशोधर२ वज्रसिंह ३ गान्धर्व ४ नामानः ॥ ८०४ ॥
,
Jain Education Intional
Page #190
--------------------------------------------------------------------------
________________
सिरिसिरि.
ताण उवरिं च एगा पुत्ती तियलुक सुंदरी अस्थि । तिअलोएवि न अन्ना जीए पडिछंदए कन्ना ॥ वालकहा। तीए अणुरूववरं अलहंतेणं च तेण नरवइणा । पारद्धो अस्थि तहिं सयंवरामंडवो देव ! ॥ ८०६ ॥ तत्थऽस्थि सुविच्छिन्नो उत्तुंगो मूलमंडवो रम्मो । मणिकंचणथंभट्टिअपुत्तलियाखोहिअजण हो ॥ तत्तो चउपासेसुं रइआ कोऊहलहिं परिकलिआ । मंचामंचसेणी सग्गविमाणावलिसरिच्छा ॥
जे संति निमंतिअनरवराण पडिवत्तिगउरवनिमित्तं । तत्थ कणतिण समूहा ते गरुया गिरिवरेहितो॥ । तेषां पुत्राणामुपरि च एका त्रैलोक्यसुन्दरी नाम पुत्री अस्ति, यस्याः कन्यायाः प्रतिच्छन्दके-प्रतिबिम्मे यत्सदृशीत्यर्थः al अन्या कन्या त्रैलोक्येऽपि नास्ति ।। ८०५ ।। तस्याः कन्याया अनुरूप-योग्यं वरं अजनमानेन-अप्राप्नुपता च तेन नरपति
ना-राज्ञा हे देव-हे राजन् ! तत्र-नगरे स्वयंवरामण्डपः प्रारब्धोऽस्ति ॥ ८०६।। तत्र-स्वयंवरामएडपे सुतराम्-अतिशयन विस्तीर्ण उत्तुंग-उच्चैस्तरो रम्यो-रमणीयो मूलमण्डपोऽस्ति, पुनः कीदृशः ?--मणिकाश्चनस्तम्भेषु-रत्नस्त्रणमयस्तम्भेषु (स्थिताः)याः पुत्रिका:-शालभञ्जिकास्ताभिः क्षोभित:-क्षोभं प्रापितो जनौघो-जनसमूहो यत्र समणि ॥८०७ ॥ ततोमण्डपाच्चतुर्यु पार्थेषु रचिताः कुतूहलैः-कौतुकैः परिकलिता-समन्तात् युक्ता मञ्चातिमश्चश्रेणी अस्ति, पुनः कीदृशी ?स्वर्गे-देवलोके या विमानानां प्रावलिः-श्रेणिस्तत्सदृशा, तत्सदृशीत्यर्थः ॥८०८ ।। तत्र प्रदेशे निमन्त्रितनरवराणां-पाकारितभूपतीनां प्रतिपत्तिगौरवनिमित्त-भक्ताद्यर्थ ये कणानां-अन्नानां तृणानां-घासानां समूहाः-पुञ्जाः सन्ति ते गिरिवरेभ्यो-महापर्वतेभ्योऽपि गुरुका-महान्तः सन्ति ।। ८०६ ॥
alu१॥
Jain Education
For Private
Personel Use Only
Page #191
--------------------------------------------------------------------------
________________
| आसाढपढमपक्खे बीयाए अत्यि तत्थ सुमुहुत्तो। कले सा पुण बीआ मग्गो पुण जोअणे तीसं ॥
तं सोऊणं कुमरेण तस्स पहिअस्स दावि झत्ति । नेिअतुरयकंठकंदलनूसणसोवन्नसंकलयं ॥ | कुमरो अनिआवासं पत्तो चिंतेइ पच्छिमनिसाए । काऊण खुज्जरूवं तंपि हु गंतूण पिच्छामि ॥
हारस्स पभावेणं संपत्तो तत्थ खुज्जरूवेणं । पिच्छेइ रायचकं उबविट्ठ उच्चमंचेसु ॥ ८१३ ॥ H कमरोवि खजरूवो सयंवरामंडवामि पविसंतो। पडिहारेण निसिद्धो देड तो तस्त करकडयं ॥
आषाढमासस्य प्रथमपक्षे द्वितीयायां तिथौ तत्र-तस्मिन्नगरे विवाहस्य सुमुहूर्तोऽस्ति, सा द्वितीया पुनः कल्ये-प्रभातेsस्ति मार्गः पुनस्त्रिंशद्योजनानि अस्ति ॥ ८१० ॥ तत्पथिकवचनं श्रुत्वा कुमारण तस्मै पथिकाय झटिति-शीघ्रं निजतुरगस्य-स्वकीयाश्वस्य यः कण्ठकन्दलस्तस्य भूषणं-शोभाकारकं यत्सौवरण-स्वर्णमयं सङ्कलकं तदापितम् , कण्ठो-गलः कन्दल इव-नवाकुर इवेति कण्ठकन्दलः ।। ८११॥ कुमारश्च निजावासं-स्वमन्दिरं प्राप्तः सन् पश्चिमरात्रौ चिन्तयति, किमित्याह-कुब्जरूपं कृत्वा तत्र गत्वा हु इति निश्चितं तमपि खयवरामण्डपं प्रेक्षे-पश्यामीत्यर्थः ।। ८१२ ॥ ततः कुमारो हारस्य प्रभावेण तत्र-पुरपार्श्ववर्तिस्वयंवरामण्डपे कुब्जरूपेण सम्प्राप्तः सन् उच्चमश्चेषु उपविष्टं-आसीनं राजचक्र-राज्ञां समूहं प्रेक्षते-पश्यति ॥ ८१३ ।। कुमारोऽपि कुब्जरूपः स्वयंवरामण्डपे प्रविशन् प्रतीहारेण-द्वारपालेन निषिद्धो-निवारितस्ततः-तदनन्तरं तस्मै-प्रतीहाराय करस्य कटकं-वलयं ददाति ।। ८१४॥
Jain Education in asional
For Private & Personel Use Only
Page #192
--------------------------------------------------------------------------
________________
वावर
चिरिसिरि.
॥१२॥
पत्तो अ मूलमंडवथंभट्ठिअपुत्तलीण पासंमि । चिट्ठइ सुहं निसन्नो कुमरो कयकित्तिमकुरूवो ॥१५॥ तं उच्चषिविदेसं संकुडियउरं च चिविडनासउडं । रासहदंतं तह उट्टहुट्ठयं कविलकेससिरं ॥८१६॥ । पिंगलनयणं च पलोइऊण लोया भणंति भो खुज!। कजेण केण पत्तो तुमंति? तत्तो भणइ सोऽवि जेण कज्जेण तुब्भे सव्वे अच्छेह आगया इत्थ । तेणं चिअ कज्जेणं अहयंपि समागओ एसो ॥
च पुनर्मूलमण्डपस्य स्थम्भेषु स्थिता याः पुत्रिकाः-शालभञ्जिकास्तासां पार्श्व प्राप्तः सन् कुमारः सुखं निषण्ण:-उपविट इति, कीदृशः कुमार: ?-कृतं कृत्रिमं कुरूपं येन सः॥८१५॥ अथ विशेषणैः कृत्रिमकुरूपस्य वर्णनमाह-तं कुब्जक प्रलोक्येत्युत्तरत्र सम्बन्धः, कीदृशं तं ?--उच्चः पृष्ठिदेश:-पृष्ठिभागो यस्य स तं, पुनः सङ्कुचितं उरो-हृदयं यस्य स तं, च पुनः | चिपिट-कुत्सितविस्तृतं नासापुटं यस्य स तं, पुना रासमभ्य-गर्दभस्य दन्ता इव दन्ता यस्य स तं, तथा उष्ट्रस्येव पोष्ठी | यस्य स तं, पुनः कपिलाः-पिङ्गलाः केशा-वालाः शिरसि यस्य स तम् ॥ ८१६ ॥ च पुनः पिङ्गले-पीते नयने-लोचने यस्य | स तं. ईदृशं तं कुब्ज प्रलोक्य-निरीक्ष्य लोका भणन्ति, भो कुञ्ज! त्वं केन कार्येण प्राप्तोऽसि-इहागतोऽसीति?, ततः स कुब्जA कोऽपि भणति-वक्ति ॥ ८१७ ।। किं भणतीत्याह-अहो येन कार्येण यूयं सर्वेऽपि अत्र आगतास्तिष्ठथ तेनैव कार्येणप्रयोजनेन एषोऽहमपि समागतोऽस्मि ॥८१८ ॥
A६२॥
Jain Education Inter
For Private Personal Use Only
diww.jainelibrary.org
Page #193
--------------------------------------------------------------------------
________________
हडहड हसंति सव्वे अहो इमो एरिसो सरूवोवि । जइन वरिस्सइ नरवरधूया तो सा कहं होही ? | इत्यंतरंमि नरवरधूया नरवरविमाणमारूढा । खीरोदगवरवत्या मुत्ताहलनिम्मलाहरणा ॥ ८२०॥
करकलिअविमलमाला समागया मूलमंडवे जाव । ता सहसच्चिअ कुमरं सहावरूवं पलोएइ॥८२१॥ म तं दट्टण पमुइयचित्ता चिंते सा निवइधूया । रे मण! आणंदेणं वसु एयस्स लंभेणं ॥ ८२२ ॥
एतत् कुब्जवचनं श्रुत्वा सर्वे नृपकुमारादयो हडहड इति हसन्ति, पुनरेवं वदन्ति-अहो इमं ईदृशं सरूप-रूपवन्तमपि यदि नरवरस्य-राज्ञः पुत्री न वरिष्यति तत--तहि सा कन्या कथं-केन प्रकारेण भविष्यति ॥८१६।। अत्रान्तरे--अस्मिन्नवसरे
क्षीरोदकवरवस्त्रा-परिहितोज्ज्वलतरप्रधानवस्त्रा पुनर्मुक्ताफलानां निर्मलानि आभरणानि-हाराद्याभूषणानि यस्याः सा - ईदृशा नरवरपुत्री वरं-प्रधानं यनरविमानं-शिविकादिलक्षणं तत् आरूढा सती ॥ ८२०॥ पुनः करे-हस्ते कलिता-प्राप्ता विमला-निर्मला माला यस्याः सा एवम्भूता च सती यावन्मूलमण्डपे समागता तावत् सहसा एव-सद्य एव कुमारं स्वभावरूपं-स्वमूलरूपयुक्तं प्रलोकयति-पश्यति ॥ ८२१ ॥ अथ सा नृपते-राज्ञः पुत्री तं-स्वभावरूपं श्रीपालकुमारं दृष्ट्वा प्रमुदितं-हर्षितं चित्तं यस्याः सा एवम्भूता सती चिन्तयति-विमृशति, किं चिन्तयतीत्याह-रे मनस्त्वं एतस्य-वरस्य लाभेन आनन्देन वर्तस्व ॥ ८२२ ।।
lain Education In
n a
For Private & Personel Use Only
Page #194
--------------------------------------------------------------------------
________________
६३||
सिरिसिरि
म धन्ना कयपुन्नाऽहं महंतभागोदओऽवि मह अत्यि। मह मणजलनिहिचंदो जं एस समागोकोऽविशालका | कुमरोवि तीइ दिह्रि दट्ठणं साणुराग सकडक्खं । दसे खुजयंपि हु अप्पाणं अंतरंतरियं ॥८२४॥ इत्तोवि हु पडिहारी जं जं पन्नेइ नरवरं तं तं । रिक्खोडेइ कुमारी रूववओदेसदोसेहिं ॥ ८२५ ॥ || जो जश्या वन्निजइ सो तइमा होइसरयससिवयणो। जो जइआ हीलिजइ सो तइआ होइ साममुहोण __अहं धन्याऽस्मि, पुनः कृतं पुण्यं यया सा कृतपुण्याऽस्मि, मम भाग्योदयोऽपि महानस्ति, कुत इत्याह-यद्-यस्मात्कार| णात् मम मन एव जलनिधिः-समुद्रस्तत्समुल्लासने चन्द्र इव-चन्द्रतुल्यः एष कोऽपि पुरुषः समागतोऽस्ति ॥ ८२३।। कुमा
रोऽपि तस्या दृष्टिं सानुरागां-अनुरागयुक्तां पुनः सकटाक्षां-कटाक्षयुक्तां दृष्ट्वा आत्मानं अन्तरान्तरितं कुब्जकमपि दर्शयति, अन्तः अन्तः इतं-प्राप्तं अन्तरंतरितं मध्ये मध्ये इत्यर्थः ॥ ८२४ ।। इतोऽपि च प्रतीहारी-वेत्रधरणी यं यं नरवर-राजानं वर्णयति तं तं राजानं कुमारी रूपवयोदेशदोषैर्विखोडति-दूषयति, अस्य राज्ञो रूपमसम्यक्, अस्य वयो न सम्यक्, अस्य देशो न रम्य इत्यादिवाक्यैरित्यर्थः ।। ८२५ ॥ यदा यो राजा वर्ण्यते तदा स-राजा शरच्छशिवदनो भवति, शरच्छशी-शरदतुचन्द्रः स इव वदनं-मुखं यस्य स तथोक्तः, यदा यो राजा कुमार्या हील्यते तदा स राजा श्याममुखो भवति, श्याम मुखं यस्य सः॥ ८२६ ॥
RERAG4600
KARNIRWAIN
॥
९
॥
Jain Education in
For Private
Personel Use Only
J
Page #195
--------------------------------------------------------------------------
________________
Jain Education Intern
जा पडिहारी थक्का सयलं निवमण्डलंपि वन्नित्ता । ताव कुमारी सपिअं खुज्जं पासेइ सविलक्खा ॥ इत्थंतरंमि थंभट्टि वरपुत्तलीइ वयणंमि । होऊण हार हिट्ठायग देवो एरिसं भणइ ॥ ८२८ ॥ यदि धन्याऽसि विज्ञाऽसि, जानासि च गुणान्तरम् । तदैनं कुब्जकाकारं वृणु वत्से ! नरोत्तमम् ॥ ८२९ ॥ तं सोऊण कुमारी वरे तं झत्ति कुज्जरूवंपि । कुमरो पुण सविसेसं दंसेइ कुरूवमप्पाणं ॥ ८३० ॥ इत्थंतरंमि सव्वे रायाणो अक्खिवंति तं खुजं । रे रे मुंचसु एयं वरमालं अप्पणो कालं॥ ८३१ ॥
यावत् प्रतीहारी सकलं - समस्तमपि नृपमण्डलं- राजसमूहं वर्णयित्वा 'थक ' ति मौनमाधाय स्थिता तावत्कुमारी स्वप्रियं कुब्जं पश्यति, कीदृशी सती ?-- सह वैलक्ष्येण वर्त्तते इति सविलच्या विलक्षवदना सतीत्यर्थः ।। ८२७ ॥ अत्रान्तरेअस्मिन्नवसरे स्तम्भस्थिताया- वरपुत्रिकाया वदने- मुखे भूत्वा प्रविश्येत्यर्थः हारस्याऽधिष्ठायकदेव ईदृशं भणति ॥ ८२८ ॥ किं भणतीत्याह-हे वत्से !--हे पुत्रि यदि त्वं धन्यासि पुनर्विशेषेण जानासि विज्ञाऽसि च पुनर्गुणानामन्तरं - भेदं जानासि तदा एनं कुब्जकाकारं नरोत्तमं - पुरुषोत्तमं वृणु-अङ्गीकुरु ।। ८२६ ।। तत् श्रुत्वा कुमारी झटिति - शीघ्रं कुब्जरूपमपि तं कुमारं वृणोति कुमारः पुनः आत्मानं सविशेषं कुरूपं दर्शयति, लोकेभ्य इति शेषः || ८३० ॥ अत्रान्तरे सर्वे राजानस्तं कुब्जं आक्षिपन्ति - आक्रोशन्ति, कथमित्याह - रेरे कुब्ज ! एतां वरमालां मुञ्च त्यज कीदृशीं वरमालां ?--आत्मनः कालं-कालरूपाम् ॥ ८३१ ॥
Page #196
--------------------------------------------------------------------------
________________
चिरिमिरि
॥ ६४ ॥
Jain Educatio
जइ किरि मुद्धा सामुइगुणापि पुरिसाणं । तहवि हु एरिस कन्नारयणं खुज्जस्स न सहामो झति चयसु मानो वा अम्हं करालकरवालो । एसो तुहगलनालं लुणिही नूणं सवरमालं !! हसिऊण भणइ खुज्जोइ किरि तुम्भे इमीइ नो वरिया । दोहग्गदङ्कदेहा कीस न रूसेह ता विहिणो ? ॥ इह पुण तुम्हाणं परित्थमहिलारूस विहिअपावाणं । सोहणखमं इमं मे असिधारा तित्थमेव ऽत्थि ।। इअ भणिऊणं तेसिं खुज्जेणं दंसिया तहा हत्था । जह ते भीइविहत्था सव्वेऽवि दिसोदिसं नहा ॥
यदि किला मुग्धा - भद्रकस्वभावा पुरुषाणां गुणाश्च अगुणाथ एषां समाहारो गुणागुणमपि न मुगति-न जानाति तथापि ईदृशं कन्यारत्नं कुब्जस्य न ( स ) हामहे ॥ ८३२ ॥ तद - तस्मात्कारणात् झटिति - शीघ्रं मालां त्यज, यदि पुनर्न त्यक्ष्यसि तर्हि अस्माकं एप करालो - विकराल ः करवाल : --तरवारिः सवरमाल - वरमालया सहितं तव गलनालं लविष्यतिछेत्स्यति ॥ ८३३ ॥ ततः कुब्जो हसित्वा भणति -- यदि किल अनया कन्यया यूयं न वृताः कीदृशा यूयं ? - दौर्भाग्येण दग्धो देहः शरीरं येषां ते ईदृशाः तत् तर्हि विधेः- भाग्यस्य कथं न रुष्यथ १ येन यूयं दौर्भाग्य दूषिताः कृता इति भावः ॥ ८३४ || इदानीं साम्प्रतं पुन: परस्त्रिया योऽभिलाषो वाच्छा तेन विहितं कृतं पापं यैस्ते तादृशानां युष्माकं शोधनक्षमं शुद्धिकरणमर्थं इदं मे मम असिधारा खड्गधारा तद्रपं तीर्थमेवास्ति || ८३५ ॥ इति भणित्वा कुब्जेन तेभ्यो - नृपेभ्यस्तथा हस्तौ दर्शितौ यथा ते राजानः सर्व्वेऽपि भीत्या - भयेन विहस्ता-व्याकुलाः सन्तो दिशोदिशं नष्टाः || ८३६ ॥
national
वालकहा ।
॥ ६४ ॥
Page #197
--------------------------------------------------------------------------
________________
खुजेण तेण तह कहवि दंसिओ विक्कमो रणे तत्थ । जह रंजिअचित्तेहिं सुरेहि मुक्का कुसुमबुट्ठी॥ । तं दट्टणं सिरिवजसेणरायावि रंजिओ भणइ । जह पयडियं बलं तह रूवं पयडेसु वच्छ ! नियं ॥
तकालं च कुमारं सहावरूवं पलोइऊण निवो। परिणाविअ नियधूयं साणंदो देइ आवासं १८३९॥ तत्य ठिओ सिरिपालो कुमरो तियलुकसुंदरीसहिओ।पाव परमाणंदं जीवो जह भावणासहिओ। अन्नदिणे कोइ चरो रायसहाए समागओ भणइ । देवदलपट्टणंमी अस्थि नरिंदो धरापालो ॥
तेन कुब्जेन तत्र रणे-सङ्गामे तथा तेन प्रकारेण कथमपि विक्रमः-पराक्रमो दर्शितो, यथा रजितचित्तैः-प्रसन्नीभूतमानसैः सुरैः-देवैः कुसुमानां-पुष्पाणां वृष्टिर्मुक्ता कृतेत्यर्थः ॥८३७॥ तं-कुब्जपराक्रमं दृष्ट्वा श्रीवज्रसेनराजापि रञ्जितः सन् भणति, किं भणतीत्याह-हे वत्स ! यथा त्वया स्वकीयं बलं प्रकटित-प्रकटीकृतं तथा निजं रूपं प्रकटय-प्रकटीकुरु ॥८३८॥ च पुनः नृपो-राजा तत्कालं स्वभावरूपं-स्वमूलरूपयुक्तं कुमारं प्रलोक्य निजपुत्री परिणाय्य सानन्दः-सहपेः सन् निवासार्थे श्रावासं-प्रासादं ददाति ॥ ८३९ ।। तत्र-आवासे स्थितखैलोक्यसुन्दर्या सहितः श्रीपालः कुमारः परम-उत्कृष्टं आनन्द प्राप्नोति, कया सहितः क इव ?-भावनया-सध्यवसायपरिणत्या सहितो जीवो यथा, यथाशब्द इवार्थे, यथा सद्भावनासाहता जीवः परमानन्दं प्राप्नोति ।। ८४० ॥ अन्यस्मिन् दिने कोऽपि चरो-हेरिको राजसभायां समागतो भणति-देवदलनाम्न पत्तने धरापालो नाम नरेन्द्रो-राजाऽस्ति ।। ८४१॥
Jain Education
anal
For Private
Personel Use Only
Page #198
--------------------------------------------------------------------------
________________
तस्सुत्तमरायाणं पुत्तीओ राणियाउ चुलसीई । ताण मज्झमि पढमा गुणमाला - अस्थि सत्रिवेया ॥ तीय पंच पत्ता हिरण्णगन्भो य नेहलो जोहो । विजियारी अ सुकन्नो ताणुवरेिं पुत्तिया चेगा ॥ ॥ ६५ ॥ सा नामे सिंगारसुंदरि सिंगारिणी तिलुक्कस्स । रूपकलागुण पुन्ना तारुण् गालंकि असरीरा ॥८४४॥ ती जिधम्मरयाई पंडिआ तह विअक्खणा पउणा। निउणा दक्वत्ति सहीण पंवर्ग अतिथ जिगभतं ।। ताणं पुरो कुमारी भणे अम्हाण जिणमवरयाणं । जइ कोइ होइ जिणनय विऊ वरो तो वरं होई ॥
चिरिसिरि.
Jain Education
तस्य राज्ञ उत्तमराजानां पुत्र्यचतुरशीती राज्यः सन्ति, तासां मध्ये प्रथमा गुणमाला नाम राज्ञी अस्ति, कीदृशी :-- सविवेका-विवेकसहिता || ८४२ ॥ तस्याश्च राज्ञ्याः पञ्च पुत्राः सन्ति, तानेव नामत आह- हिरण्यगर्भः १ स्नेहल : २ योधः ३ च पुनः विजितारिः ४ सुकर्णः ५ एते पञ्च पुत्राः च पुनस्तेषां पुत्राणामुपरि एका पुत्रिकाऽस्ति ।। ८४३ ॥ सा कन्या नाम्ना शृङ्गारसुन्दरी अस्ति, कीदृशी ? - त्रैलोकस्य शृङ्गारिणी - शृङ्गारकारिणी - शोभाकारिकेत्यर्थः, पुनः रूपकलागुणैः पूर्णा-भृता तथा तारुण्येन अलङ्कृतं विभूषितं शरीरं यस्याः सा || ८४४ ॥ जिनधर्मे रताया- रक्तायास्तस्याः कन्यायाः ॐ सखीनां पञ्चकमस्ति तदेव नामतं आह-प्रथमा पण्डिता तथा द्वितीया विचक्षणा २ तृतीया प्रगुणा ३ चतुर्थी निपुणा ४ पचमी दक्षा इति कीदृशं सखीपञ्चकं ?-- जिनस्य - अर्हतो भक्तम् ।। ८४५ ।। कुमारी तासां सखीनां पुरः- अग्रे मणति, जिनमतेजिनशासने रताना रक्तानां अस्माकं यदि कोऽपि जिनमतवित्-जिनमनज्ञः पुमान् वरो-भर्त्ता भवेत् तत् तर्हि वरं शोभनं भवति ।।
tional
वाल कहा।
॥ ६५ ॥
Page #199
--------------------------------------------------------------------------
________________
जेणं वरो वरिज मणनिव्वुइकारणेण कन्नाहिं । सा पुण धम्मविरोहे पइपत्तीणं कओ होइ? ॥८४७॥ तम्हा अम्हेहि परिक्खिऊण सम्म जिणिंदधम्ममि । जो होइ निच्चलमणो सो चेव वरो वरेअन्यो। भणिअं च पंडिमाए सामिणि! जुत्तं तए श्मं वुत्तं । किंतु निरुत्तो भावो परस्त नज्जइ कवित्तेणं ॥ ता काऊण समस्सापयांई सदिद्विपुरणिज्जाइं । अप्पेह जेहिं नज्जर सुहासुहो धम्मपरिणामो ॥ तो तीए कुमरीए अस्थि पन्ना श्मा कया जो उ। चित्तगयतमस्ताओ पुरिस्त सो वरेअवो॥८५१॥
येन कारणेन कन्याभिः मनोनितिकारणेन-मनःसुखनिमित्तं वरो-भर्ता त्रियते सा--मनोनिवृतिः पुनः पतिपत्न्यो-मतस्त्रियोर्द्धर्मविरोधे सति कुतो भवति ?, प्रायो न भवत्येवेत्यर्थः ॥८४७ ।। तस्मात् अस्माभिः सम्यक् परीक्ष्य यः पुमान् M जिनेन्द्रधर्मे निश्चलं मनो यस्य स निश्चलमना भवति स एव वरो-भर्चा वरितव्यो--वरणीयः ॥ ८४८॥ तदा पण्डितयापण्डितानाम्न्या सख्या च भणित-हे स्वामिनि ! त्वया इदं युक्तं ( उक्तं ) किन्तु-परन्तु परस्य-अन्यपुरुषस्य निरुक्तः-- अप्रकाशितो भावः--अभिप्रायः कवित्वेन ज्ञायते, यादृशं मनसि भवेत् तादृशं कवित्वे प्रादुर्भवतीत्यर्थः ॥८४६ ॥ तसात्सदृष्टिः-सम्यग्दृष्टिस्तेन पूरणीयानि-पूरयितुं शक्यानि समस्यापदानि कृत्वा अर्पयत-दत्त यैः पूरितैःशुभोऽशुभो वाधर्मपरिणामो ज्ञायते ॥८५०॥ ततः--तदनन्तरं तया कुमायो इयं प्रतिज्ञा कताऽस्ति, यस्तु चित्तगता--मनोगताः समस्याः पूरयिष्यते स पुमानसाभिर्वरितव्यः ।।८५१ ॥
Jain Education
a
l
For Private & Personel Use Only
Page #200
--------------------------------------------------------------------------
________________
चिसिरि
॥ ६६ ॥
सोऊण तं सिद्धिं समागयाणेग पंडिया पुरिसा । प्ररंति समस्साओ परं न तीए मणगयाओ ॥ एवं सा निवधूया सुपंडियाईहिं पंचहिं सहीहिं । सहिया चित्तपरिक्खं कुरणमाणा वहइ जणाणं ॥ तं सोऊणं सव्व सहाजणो भाइ केरिसं चुज्जं । पूरिज्जति समस्सा किं केणवि परमणगयाओ ? ॥ तं सोऊण कुमारो धणियं संजायमणचमक्कारों । पत्तो नियआवासं पुणो पभायंमि चिंतेइ || ८५५ ॥ हारस्स पभावेणं मह गमणं होउ पट्टणे तत्थ । जत्थऽथि रायकन्ना विहियपन्ना समस्सा हिं ॥ ८५६॥
तां प्रसिद्धिं श्रुत्वानेके पण्डिताः पुरुषाः समागता सन्तः समस्याः पूरयन्ति परं केवलं तस्याः कन्यायाः मनोगताः समस्याः न पूरयन्ति || ८५२ ।। एवममुना प्रकारेण सा नृपपुत्री सुष्ठु शोभनाभिः पंडितादिभिः पञ्चभिः सखीभिः सहिता | लोकानां जनानां चित्तपरीक्षां कुर्वाणा वर्त्तते ॥ ८५३ ॥ तद्वचनं श्रुत्वा सब्र्वोऽपि सभाजन:- सभावर्त्तिलोको भणति, कीदृशं चोद्यं - आश्चर्यमस्ति ?, किं परस्य मनोगताः समस्याः केनापि पूर्यन्ते ॥ ८५४ ॥ तच्चरवचनं श्रुत्वा ' धणिय ' न्तित्यर्थं सञ्जातो मनसि चमत्कारो यस्य स एवम्भूतः कुमारो निजकावासं प्राप्तः सन् पुनः प्रभाते चिन्तयति ॥ ८५५ ॥ किं चिन्तयतीत्याह--हारस्य प्रभावेण तत्र तस्मिन् देवदलाख्ये पत्तने मम गमनं भवतु यत्र नगरे समस्याभिर्विहिता--कृता प्रतिज्ञा यया सा ईदृशी राजकन्याऽस्ति || ८५६ ॥
Jain Education Intonal
बालकद्दा !
॥ ६६ ॥
Page #201
--------------------------------------------------------------------------
________________
पत्तो अतवरूणं चिय सहावरूवेण मंडवे तत्थ । जत्थथि रायपुत्ती संजुत्ता पंचहिं सहीहिं ॥८५७॥ - दहण तं कुमारं मारोवमरूवमसमलायणं । नरवरधूयावि खणं विम्हिअचित्ता विचिंते ॥८५८॥
जइ कहविहु एस मणोगयाउ पूरेइ मह समस्साओ । ताऽहं तिन्नपइन्ना हवेमि धन्ना सुकयपुन्ना ॥la पुच्छ तओ कुमारो कहह समरसाप्याई निययाइं । तो कुमरिसंनिया पंडियावि पढमं पयं पढइ ।।
‘मणुवंछिय फल होइ'
अथ कुमारस्तत्क्षणमेव स्वभावरूपेण तत्र-तस्मिन्मण्डपे प्राप्तः यत्र पञ्चभिः सखीभिः संयुक्ता--सहिता राजपुत्री अस्ति ।। ८५७ ।। मारेण-कामेन उपमा यस्य तन्मारोपमं, मारोपमं रूपं यस्य तं, अत एव असमं--अतुलं लावण्यं यस्य स तं, तथाभूतं तं कुमारं दृष्ट्वा नरवरस्य-राज्ञः पुत्री अपि क्षणं यावत् विस्मितं-विस्मययुक्तं चित्तं यस्याः सा एवम्भूता सती विचिन्तयति ॥८५८ || किं चिन्तयतीत्याह-हु इति निश्चितं एष पुमान् यदि कथमपि मम मनोगताः समस्याः पूरयति तत--तर्हि अहं तीणो-पारं प्रापिता प्रतिज्ञा यया सा एवम्भूता सती धन्या पुनः सुकृतपुण्या भवामि, सुष्टु कृतं पुण्यं यया सेति विग्रहः ॥ ८५९ ॥ ततः कुमारः पृच्छति, यूयं निजकानि-स्वकीयानि समस्यापदानि कथयत, ततः--तदनन्तरं कुमा- संज्ञिता पण्डिता सखी अपि प्रथमं--एक समस्यापदं पठति-कथयति ।। ८६० ॥ किं तदित्याह--' मणु' इत्यादि प्रथमं समस्यापदमिदम्,
।
lain Education Intel
Page #202
--------------------------------------------------------------------------
________________
बालकहा।
सिरिसिरि | एसा सहीमुहेणं जं कहइ समस्तापयं मरणावि । पूरेय केणवि पुत्तलयमुहेण हेलाए ॥ ८६१ ॥
श्य चिंतिऊण पासट्ठियस्त थंभस्स पुत्तलयसीसे । कुमरेण करो दिनो ता पुत्तलओ भणइ एवं ।। ॥४७॥
अरिहंताईनवपय निअमणु धरइ जु कोह। निच्छह तस नरसेहरह मणुवंछित्र फल होइ॥८६३॥
तओ विअक्खणा पढेइ-अवर म शंखहु आल ॥ तओ कुमरकरपवित्तो पुत्तलओ पूरेइ। अरिहंत देव सुसाधु गुरु धम्म तु दयाविसाल । मंतुत्तम नवकार पर अवर म झंखहु आल ॥८६॥ a एतत् समस्यापदं सखीमुखात् श्रुत्वा कुमारश्चिन्तयति-एषा राजकन्या यत्सखीमुखेन पदं कथयति ।
तन्मयापि केनापि पुत्रकमुखेन हेलया-लीलया समस्यापदं पूरयितव्यम् ॥ ८६१ ॥ इति चिन्तयित्वा कुमारेण पार्श्वस्थितस्य स्तम्भस्य पुत्रकशीर्षे--पुत्रकमस्तके करो--हस्तो दत्तः, ततः पुत्रक एवं भणति ॥ ८६२ ॥ अर्हदादीनि नव पदानि निजमनसि यः कोऽपि धरति तस्य नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति ॥८६३ ॥ ततो विचक्षणानाम्नी द्वितीया सखी पठति, इदं द्वितीयं समस्यापदम् , ततः कुमारस्य करेण पवित्र:--पवित्रीभूतः पुत्रका
पूरयति, तथाहि-अईन देवः सुसाधुः गुरुः धर्मस्तु दयया-अनुकम्पया विशालो-विस्तीर्णः मन्त्रेषु उत्तमो--मुख्यो नममस्काराख्यो मन्त्रः एते एव देवगुरुधर्ममन्त्रेषु परा:-श्रेष्ठाः सन्ति, मत एतानेव भजतेति शेषः, अपरं सर्वमपि माल-अनमर्थकं वस्तु मा 'जंखहु ' ति अङ्गीकुरुत ॥८६४ ॥
॥१७॥
Jain Education
a
l
For Private Personal use only
Page #203
--------------------------------------------------------------------------
________________
क
तमो पउणा पढेश्-'करि सफल अप्पाणु' पुत्तलओ पूरेइभाराहिय धुरि देवगुरु देहि सुपत्तिहिं दाणु । तवसंजमउवयार करि करि सफल अप्पाणु ॥८६५॥ ।
तो निउणा पढेइ- जित्त लिहिउं निलाडि ' पुत्तलओ भणेइभरि मन अपडे खंचि धरि चिंता जालि म पाडि। फल तित्तउं परिपामीयइ जित्तउं लिहिउं निलाडि
तओ दक्खा पढेइ-' तसु तिहुयण जण दासु', तओ पुत्तलओ भणेइअस्थि भवंतरसंचिउं पुण्ण समग्गल जासु । तसु बल तसुमइ तसु सिरिय तसु तिहुयणजण दासु॥ ___ततः प्रगुणाख्या तृतीया सखी पठति, इदं तृतीयं समस्यापदम् , पुत्रकः पूरयति, धुरि--श्रादौ देवं-चीतरागं गुरु-H सुसाईं आराध्य-संसेव्य सुपात्रेभ्यो दानं देहि पुनस्तपः१संयमोरपकारान्३ कृत्वा आत्मानं सफलं कुरु ॥८६५ ॥ ततो निपुणाख्या चतुर्थी सखी पठति, इदं चतुर्थ समस्यापदम्, पुत्रको भणति--अरे ! मनस्त्वं आत्मानं खञ्चित्ति-आकृष्य धार| य, चिन्ताजाले मा पातय, फलं तावदेव परि--सामस्त्येन प्राप्यते यावल्ललाटे लिखितं--कर्मरूपेण प्रात्मनि निबद्यमित्यर्थः
॥८६६ ॥ ततो दक्षानाम्नी पञ्चमी सखी पठति, इदं पञ्चमं समस्यापदं, ततः पुत्रको भणति, यस्य पुरुषस्य भवान्तरे । सश्चितं समर्गलं-अत्यधिक पुण्यमस्ति तस्य पुरुषस्य बलं-पराक्रमो भवति, तस्यैव मतिः--बुद्धिः स्यात् , पुनस्तस्य श्री:-- लक्ष्मीः शोभा वा भवति, तथा तस्य त्रिभुवनजनो--जगत्रयलोको दास:-अनुचरो भवति ॥ ८६७ ॥
Jain Education Intl national
For Private & Personel Use Only
Page #204
--------------------------------------------------------------------------
________________
सिरिसिरि
॥8
॥
दट्टण तं समरसापूरणमइविम्हिया कुमारीवि । आणंदपुलइअंगी वर कुमारं तिजयसारं ॥ ८६८॥ । रायपमुहोऽवि लोओ भण अहो चुजमेगमेयंति। जं पूरिजति मणोगयाउ एवं समस्साओ ॥ जं च इमं करेणं पुत्तलयमुहेण पूरणं ताणं । तं लोउत्तरचरिअं कुमरस्स करेइ अच्छरिअं ॥८७०॥ राया नियधूयाए तीए पंचहिं सहीहिं सहियाए। कारेइ वित्थरेणं पाणिग्गहणं कुमारणं ॥८७१॥ इत्यंतरंमि एगो भट्टो द?ण कुमरमाहप्पं । पभणेइ उच्चसदं भो भो निसुणेह मह वयणं ॥८७२॥
तत्समस्यापूरणं दृष्ट्वा-निरीक्षय कुमारी अपि अतिविस्मिता-अतिशयेन आश्चर्य प्राप्ताउत एवानन्देन--हर्षेण पुलकितं-- रोमोद्गमयुक्तं अङ्गं यस्याः सा एवम्भूता सती कुमारं वृणोति, कीदृशं कुमारम् ?--त्रिजगति सार--सारभूतम् ॥ ६ ॥ राजप्रमुखोऽपि लोक इत्येवं भणति, अहो एक एतत् चोद्यं--आश्चर्य, किमेतदित्याह-यत् परेषां मनोगताः समस्या एवम्उक्त प्रकारेण पूर्यन्ते ॥ ८६६ ।। यच्च स्वकरेण--निजहरतेन पुत्रकमुखेन इदं तासां समस्यानां पूरणं तत् कुमारस्य लोकोत्तरचरितं-सर्वलोकेभ्यः प्रधानं चरित्रं आश्चर्य करोति-उत्पादयति ॥ ८७० ॥ राजा पञ्चभिः सखीभिः सहिताया निजपुत्र्या विस्तारेण कुमारेण पाणिग्रहणं कारयति ।। ८७१ ॥ अत्रान्तरे-अस्मिन्नवसरे एको भट्टः कुमारस्य माहात्म्यं दृष्ट्वा उच्चः शब्दो यत्र कर्मणि तत् उच्चशब्दं यथा स्यात्तथा प्रभणति-प्रकर्षेण कथयति, किं भणतीत्याह-भो भो लोका! मम वचनं शृणुत--आकर्णयत ।। ८७२ ।।
H॥
८॥
Jain Educatio
n
al
For Private
Personel Use Only
Page #205
--------------------------------------------------------------------------
________________
क
| कुल्लागपुरे नयरे अस्थि नरिंदो पुरंदरो नाम । तस्सत्थि पट्टदेवी विजयानामेण सुपसिद्धा ॥ ८७३॥ हरिविकमनरविक्कमहरिसिरिसेणाइसत्तपुत्ताणं । उवरिंमि अत्थि एगा पुत्ती जयसुंदरीनाम॥७॥ तीए कलाकलावं रूवं सोहग्गलडहलायन्नं । ददृण भणइ राया को णु इमीए वरो जुग्गो ? ॥८७५।। तो तीए उवझाओ भणइ महाराय! तुज्झ पुत्तीए । सयलकलासत्थाई अवगाहंतीइ एयाए॥८७६।। सस्थप्परथावपत्तं राहावेहस्स साहणसरूवं । विणएण अहं पुट्ठो कहियं च तयं मए एवं ॥८७७॥ मंडिजंते थंभटिअट्ठ चक्काई जंतजोगेणं । सिट्ठिविसिट्रिकमेणं एगंतरियं भमंताई ॥८७८॥
कुल्लागपुरे नगरे पुरेन्द्रो नाम नरेन्द्रो--राजाऽस्ति, तस्य राज्ञो विजयानाम्नी सुतरां-अतिशयेन प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति।८७३॥ हरिविक्रम नरविक्रमर हरिषेण ३ श्रीषेण४ श्रादिसप्तपुत्राणामुपरि एका जयसुन्दरीनाम पुत्री अस्ति ।।८७४॥ तस्याः कन्यायाः कलाकलापं--कलासमूहं पुनः रूप--आकृति तथा सौभाग्येन 'लडहत्ति' सुन्दरं--लावण्यं दृष्ट्वा राजा भणति, नु इति वितर्केस्याः कन्याया योग्यो बरो--भत्तो कोऽस्ति? ॥८७५ ॥ ततस्तथा(स्याः) कन्याया उपाध्यायः-पाठको भणतिहे महाराज! सकलकलाशास्त्राणि अवगाहमानया--अभ्यस्यन्त्या एतया तव पुत्र्या ।।८७६।। शस्त्रप्रस्तावात्-शस्त्रप्रक्रमात् प्राप्त राधावेधस्य साधनस्वरूपं विनयेन-बहुमानेन अहं पृष्टः, मयाच तद्राधावेधसाधनखरूपं एवं--वक्ष्यमाणप्रकारेण कथितम्।।८७७॥ कथमित्याह-स्तम्भे स्थितानि अष्ट चक्राणि मण्ड्यन्ते-रच्यन्ते, कीदृशानि ?-यन्त्रयोगेन-सृष्टि(विसृष्टि)क्रमेण एकान्तरितं भ्रमन्ति-भ्रमणं कुर्वाणानि एकं चक्रं सृष्ट्या भ्रमति द्वितीयं विमृष्टया पुनरेकं मृष्टया द्वितीयं विसृष्टचा भ्रमतीत्यर्थः।।८७८।।
Jain Education
For Private Personel Use Only
Page #206
--------------------------------------------------------------------------
________________
बालकहा।
सिरिमिरि. धरि चक्कारयविवरोवरि राहानामेण कट्ठपुतलिया । ठविया हवेइ तीए वामच्छी किजए लक्वं ॥८७९॥
हिट्ठियतिबकडाहराहपडिबिंबलद्धलक्खेणं । उड्डसरेण नरेणं तीए वेहो विहेयव्वो ॥ ८८० ॥ ६६||
# सो पुण केणवि विरलेण चेव विन्नायधणुहवेएण। उत्तमनरेण किज्जइ जं गिज्जइ एरिसं लोए ॥ विणयंता चेव गुणा संतंतरसा किआ उ भावंता। कव्वं चनाडयंत राहावेहंतमासत्थं ॥८२ ॥
चक्राणां अरकेषु यानि विवरणानि-छिद्राणि तेषामुपरि राधा इतिनाम्ना काष्ठपुत्रिका-काष्ठमयी पञ्चालिका स्थापिता भवति, तस्या वाममक्षि लक्ष्य-वेध्यं क्रियते ।। ८७६ ॥अधःस्थितो यस्तैलकटाहकस्तसिन् यत् राधायाः प्रतिबिम्बं तेन लब्धं लक्ष्य-वेध्यं येन स तेन नरेण ऊईमुखबाणेन तस्या राधाया वामाक्षिप्रदेशे वेधो विधातव्यः कर्तव्यः ।। ८८०॥ स राधावेधः पुनः केनापि विरलेनैव-उत्तमनरेण क्रियते, कीदृशेन ?--विज्ञातो-विशेषेण ज्ञातो धनुर्वेदो येन स तेन, ईदृशेन राधावेधः साध्यते इत्यर्थः, यस्मात्कारणात् लोके ईदृशं गीयते-कथ्यते ॥ ८८१॥ तथाहि-विनयोऽन्ते येषां ते विनयान्ता एव गुणाः सन्ति, सर्वगुणेषु विनयस्यैव प्राधान्यमित्यर्थः, तथा शान्तो रसोऽन्ते येषां ते शान्तान्ता रसाः सन्ति. रसेषु शान्तरसस्यैव प्राधान्यमित्यर्थः, पुनभोवः-शुद्धाध्यवसाय एव अन्ते यासां ता भावान्ताः क्रिया--देवदर्शनाद्याः सन्ति, एतावता क्रियासु भावस्यैव प्राधान्यमित्यर्थः, च पुनर्नाटकं अन्ते यस्य तन्नाटकान्तमेव काव्यमस्ति, काव्येषु नाटकस्यैव प्राधान्यात , तथा राधावेधोऽन्ते यस्य तद्राधावेधान्तं शस्त्रविज्ञानं-शस्त्रविज्ञानेषु तस्यैव प्राधान्यमित्यर्थः, ईकारः पादपूरणे ॥ ८८२ ॥
1880
Jain Education Inter
na
For Private & Personel Use Only
Page #207
--------------------------------------------------------------------------
________________
तं सोऊणमिमीए नरवर! तुह नंदणा सहसत्ति । बहुलोयाण समक्खं इमा पन्ना कया अत्थि॥ जो किर मह दिट्ठीए राहावेहं करिस्सए कोऽवि । तं चेव निच्छएणं अहं वरिस्सामि नररयणं ॥ एआइ पइन्नाए नजर पुरिसुत्तमस्स कस्सावि । नूणं इमा भविस्सइ पत्ती धन्ना सुकयपुन्ना ॥ El ता तुझेऽवि नरेसर! एवं चिंतं चएवि वेगेण । कारेह वित्थरेणं राहावेहस्स सामगि ॥ ८८६ ॥ E| तं च तहा मंडाविअ रन्नावि निमन्तिया नरिंदा य । परमिक्केणवि केणवि राहावेहो न सो विडिओ
ततः राधावेधस्वरूपं श्रुत्वा हे नरवर-हे महाराज! अनया त्वत्पुत्र्या सहसा--अकस्मात् बहुलोकानां समक्ष-प्रत्यक्षं इयं प्रतिज्ञा कृताऽस्ति, पूर्वार्द्धान्त इतिशब्दः पादपूरणे ॥ ८८३ ॥ केयं प्रतिज्ञेत्याह-यः किल कोऽपि पुमान् मम दृष्टीमम नेत्रागतो राधावेधं करिष्यते तमेव नररत्नं निश्चयेन अहं वरिष्यामि-भर्तृत्वेनाङ्गीकरिष्यामि ॥ ८८४ ।। एतया प्रतिज्ञया 'नजइ' ति ज्ञायते नूनं--निश्चयेन इयं भवत्पुत्री कस्यापि पुरुषोत्तमस्य-उत्तमनरस्य पत्नी-मार्या भविष्यति, कीदृशी। इयं ?-धन्या, पुनः सुष्टु कृतं पुण्यं यया सा सुकृतपुण्या ।। ८८५ ॥ तत्-तस्मात्कारणात् हे नरेश्वर ! यूयमपि एवं पूर्वोक्तप्रकारां चिन्तां त्यक्त्वा वेगेन राधावेधस्य सामग्री विस्तारेण कारयत ॥८८६ ।। तां च राधावेधसामग्री तथा-तेन । प्रकारेण मण्डयित्वा राज्ञापि नरेन्द्राश्च निमन्त्रिता--आहृताः परमेकेनापि--राज्ञा स राधावेधो न विहितो-न कृतः ।।८८७||
Jain Educat
Page #208
--------------------------------------------------------------------------
________________
वालकहा !
सिरिसिरि. सोवि हु जइ होइ अणेण चेव कुमरेण गुरुपभावणं । नो अन्नेणं केणवि होही सोनिच्छओ एसो
एवं कहिऊण निअट्टियस्स भट्टरस कुंडलं दाउं। कुमरोऽवि सपरिवारो निवदत्तावासमणुपत्तो ॥ ॥१० ॥
तत्थ ठिओ तं रयणि रमणीगणरमणरंगरसवसओ। पच्यूसे पुण पत्तो कुल्लागपुरे तहच्चेव ॥८९०॥ उवविट्टे य नरिंदे मिलिए लोए अ कुमरिदिट्ठीए । कुमरेण कओ राहावेहो हारप्पभावेणं ॥८९१॥ | वरिओ तीए जयसुंदरी कुमरो पमोयपुन्नाए । नरनाहोऽवि हु महया महेण कारेइ वीवाहं ॥८९२॥
हु इति निश्चये स राधावेधोऽपि यदि भवति तर्हि अनेनैव कुमारेण भविष्यति, कीदृशेन ?-गुरुप्रभावेण-गुरु:-महान् प्रभावो यस्य स तेनेति, स राधावेधोऽन्येन केनापि पुरुषेण नो भविष्यति, एप निश्चयोऽस्ति ॥ ८८८ ॥ एवं कथयित्वा नि, वृत्ताय भट्टाय कुण्डलं दत्वा कुमारोऽपि सपरिवारः-स्त्र्यादिपरिवारसहितो नृपेण-राज्ञा दत्तमावासं--मन्दिरं अनुप्राप्तः
॥ ८८६ ॥ रमणीनां-स्त्रीणां यो गणः--समूहस्तेन सह यत् रमणं तत्र यो रङ्गो-रागः अनुरक्तत्वमितियावत् स एव रसः वादस्तस्य वशात् तां रजनी-रात्रि तत्रावासे स्थितः, प्रत्यूषे-प्रभाते पुनस्तथैव-तेनैव प्रकारेण हारप्रभावेणेत्यर्थः कुल्लागपुरे प्राप्ताः(प्तः) | ८६० ।। नरेन्द्रे-राज्ञि च उपविष्टे सति लोके च सर्वस्मिन् मिलिते सति, द्वौ चकारौ तुल्यकालं सूचयतः, कुमारेण श्रीपालेन कुमार्याः-कन्याया दृष्टौ-लोचनाग्रे हारप्रभावेण राधावेधः कृतः॥११॥ तया जयसुन्द- प्रमोदेन-हर्षेण पूर्णया-भृतया सत्या कुमारो वृतः नरनाथो-राजापि च महता महेन-उत्सवेन वीवाहं कारयति ॥ ८६२॥
in Education
anal
Page #209
--------------------------------------------------------------------------
________________
Jain Education Inter
नरवइदिन्नावासे सुक्खनिवासे रहेइ जा कुमरो । ता माउलनिवपुरिसा तस्साण्यणत्थमणुपत्ता ॥ कुमरो निअरमणीणं आणयणत्थं च पेसए पुरिसे । ताओवि सुंदरी सबंधुसहियाउ पत्ता ॥ मिलिनं च तत्य सिन्नं हयगयरह सुहडसंकुलं गरुयं । तेण समेओ कुमरो पत्तो ठाणाभिहाणपुरं ॥ श्राणंदिश्रो अ माउलराया तस्सुत्तमं सिरिं दद्धुं । सुंदरिचउक्कसहियं दद्दू परं च मयणाओ |
सुखः-सुखकारी निवासो यस्मिन् स सुखनिवासस्तस्मिन् नरपतिना - राज्ञा दत्ते आवासे यावत् कुमारो रहेइत्ति - तिष्ठति तावन्मातुलनृपस्य - वसुपालराजस्य पुरुषाः - सेवकास्तस्य-- कुमारस्यानयनार्थ - आकारणार्थं अनुप्राप्तः (प्ताः) H८६३ ॥ कुमारश्च निजरमणीनां स्वस्त्रीणां श्रनयनार्थं पुरुषान् प्रेषयति, ता अपि सुन्दर्यो - नार्यः स्वैः -- स्वकीयैर्बन्धुभिः -- भ्रातृभिः सहिताः प्राप्ताः, तत्रागता इत्यर्थः ॥ ८६४ ॥ च पुनः तत्र गुरुकं महत्सैन्यं मिलितं- एकत्रीभूतं, कीदृशं सैन्यं ?-- हयगजरथसुभटैः सङ्कुलं-व्याप्तं, तेन सैन्येन समेतः - सहितः कुमारः स्थानाभिधानं - स्थानाख्यं पुरं प्राप्तः ॥ ८५ ॥ च पुनः मातुर्भ्राता मातुलो राजा वसुपालस्तस्य कुमारस्य उत्तमां श्रियं दृष्ट्वा आनन्दित - आनन्दं प्राप्तः च पुनः मदना-मदनसेनाद्याः कुमारस्त्रिय. सुन्दरी चतुष्कसहितं चतसृभिः सुन्दरीभिर्युक्तं पतिं भर्त्तारं दृष्ट्वा श्रानन्दिताः || ८९६ ॥
Page #210
--------------------------------------------------------------------------
________________
सिरिसिरि. तत्तो माउलयनियो अणेगनरनाहसंजुओ कुमरं । सिरिसिरिपालं थप्पइ रजे अभिसेअविहिपुव्वं ॥ वालकहा ।
सिंहासणे निविट्ठो वरहारकिरीडकुंडलाहरणो । वरचमरछत्तपमुहेहिं रायचिन्हेहि कयसोहो ॥ ॥ १०१॥ सिरिसिरिपालो राया नरवरसामंतमंतिपमुहेहिं । पणमिज्जइ बहुहयगयमणिमुत्तियपाहुडकरोहि ॥
पवहणसिरीसमेओ असंखचउरंगसिन्नपरिकरिओ । चल्लइ सिरिपालनिवो निजणणीपायनमणत्या । ततः-तदनन्तरं मातुलकनृपोऽनेकैः-बहुभिनरनाथै-राजभिः सहितः श्रीश्रीपालं कुमारं अभिषेकविधिपूर्व राज्ये स्थापयति,
अभिषेको-राज्याभिषेकस्तस्य यो विधिः तत्पूर्वकमित्यर्थः ॥ ८६७ ॥ अथ राज्याभिषेकानन्तरं यादृशो राजा जातस्तादृशमाह-सिंहासने निविष्ट-उपविष्टः, पुनर्वराणि-प्रधानानि हारकिरीटकुण्डलाभरणानि यस्य सः, किरीटं-मुकुटं, पुनः वरैश्चा| मरच्छत्रप्रमुखै राजचिन्हैः कृता शोभा यस्य स तथोक्तः ॥ ८६८ ॥ एवम्भूतः श्रीश्रीपालो राजा नरवरसामन्तमन्त्रिप्रमुखैः प्रणम्यते-नमस्क्रियते, कीदृशैः नरवराद्यैः ?-बहवो हया--अश्वा गजा-हस्तिनो मणयो-वैडूर्याद्या मौक्तिकानि-मुक्ताफला
नि तान्येव प्राभृतानि-ढौकितानि करेषु--हस्तेषु येषां ते तैस्तथोक्तः ८६ | प्रवहणानां--यानपात्राणां या श्रीः-लक्ष्मीस्तया a समेतः-सहितः, पुनर्न विद्यते सङ्ख्या यस्य तत् असख्यं यच्चतुरङ्ग-इस्त्यश्वरथपत्तिरूप-सैन्यं तेन परिकरितः-परिवृतः परि
कलित इति पाठान्तरं तेन युक्त इत्यर्थः, ईदृशः श्रीपालनृपो निजजनन्या:-स्वमातुः पादयोः-चरणयोर्नमनार्थ चलतिगच्छति ॥ ९०० ॥
o.
॥
Al
JainEducation
a
For Private & Personal use only
l
Page #211
--------------------------------------------------------------------------
________________
सोवि हुआ। गच्छंतो ठाणे ठाणे नरिंदर्विदेहिं । बहुविहभिहरण एहिं भिट्टिजइ लद्धमाणेहिं ॥ ६०१ ॥ सोपारयमि नयरे संपत्तो तत्थ परिसरमहीए । आवासिओ ससिन्नो सो सिरिपालो महीपालो ॥ पुच्छइ पहाणपुरिसे जं सोपारयनिवो न दंसेइ । भत्तिं वा सत्तिं वा तं नाऊणं कहह तुरियं ॥ ९०३ ॥ नाऊ तेहि कहियं नरनाहो नाम इत्थ अस्थि महसेणो। तारा य तस्स देवी तक्कुच्छि समुबूभवा: ।
एगा।
हु इति पादपूरणे स-श्रीपालोऽपि आगच्छन् स्थाने स्थाने नरेन्द्रवृन्दैः नृपसमूहैर्बहुविधैः - अनेकप्रकारैः 'भिट्टणएहि ' ति ढौकनैः ‘भिट्टिञ्जइ ' त्ति ढौक्यते, कीदृशैर्नरेन्द्रवृन्दैः :- लब्धमानैः लब्धो मानः - सन्मानो यैस्ते तैः ॥ ६०१ ॥ धावं-चलन् क्रमेण सोपारके नगरे सम्प्राप्तस्तत्र ' परिसरमहीए ' ति पुरपार्श्ववर्त्तिभूमौ स श्रीपालो महीपालो राजा ससैन्यः - सैन्यसहितः श्रावासितो- निवासं कृतवान् उत्तीर्ण इत्यर्थः ॥ ३०२ ॥ श्रथ श्रीपालो राजा प्रधानपुरुषान् पृच्छति -सोपारकपुरस्य नृपो - राजा यत् भक्ति वा प्रसादनां शक्ति वा सामर्थ्यं न दर्शयति तत् ज्ञात्वा त्वरितं शीघ्रं यूयं कथयत ॥ १०३ ॥ तैः प्रधानपुरुषैस्तत्स्वरूपं ज्ञात्वा राज्ञोऽग्रे कथितं हे महाराज ! अत्र-नगरे महासेनो नाम नरनाथो - राजाऽस्ति च पुनः तस्य राज्ञस्तारा नाम देवी - राज्ञी अस्ति, तत्कुचिसम्भवा-तस्याः कुक्षेरुत्पन्ना एका ।। ६०४ ॥
Jain Educatemational
Page #212
--------------------------------------------------------------------------
________________
कावालकहा।
सिरिमिरि.
तिजयसिरितिलयभूया धूया सिरितिलयसुंदरीनामा ! अज्जेव कहवि दुद्वेण दीहपिटेण सा दट्टा ॥ ॥१०२॥
विहिया बहुप्पयारा उवयारा मंतओसाहिमणीहिं। तहविन तीए सामिअ! कोऽवि हु जाओगुणविसेसो तेण महादुक्खेणं पीडियहियओ नरेसरो सोउ । नो आगओऽस्थि इत्थं अपसाओ नेव कायव्वो
राया भणेइ सा कत्थ? अस्थि दंसेह मज्झ झत्ति तयं। जेणं किज्जइ कोऽवि हु उवयारो तीइ कन्नाए॥ । एवं चेव भणंतो नरनाहो तुरयरयणमारुहिउं । जा जाइ पुराभिमुहं ता दिट्ठो वहुजणसमूहो ॥
श्रीतिलकसुन्दरीनामा पुत्री अस्ति, कीदृशी सा -त्रिजगच्छ्यिः त्रैलोक्यलक्ष्म्याः शिरसि तिलकभूता-तिलकसदृशी a सा तिलकसुन्दरी कन्याऽदैव कथमपि-केनापि प्रकारेण दुष्टेन दीर्घपृष्ठेन-सपेण दष्टा ॥६०५ ॥ मन्त्रौषधिमर्माणभिमन्त्रः
औषधिभिमणिभिश्चेत्यर्थः, बहुप्रकारा उपचारा विहिता-कृताः, तथापि-हे स्वामिन् ! तस्याः कन्यायाः हु इति निश्चयेन कोऽपि गुणविशेषो न जातः ।। १०६ ॥ तेन महादुःखेन पीडितं हृदयं यस्य स एवम्भूतः स तु नरेश्वरो-राजा नो आगतोऽस्ति, अत्र अप्रसादो नैव कर्तव्यः-अप्रसन्नता न कार्येत्यर्थः॥१०७॥ तदा राजा श्रीपालो भणति, सा कन्या कुत्रास्ति ? झटिति-शीघ्रं मह्यं तां-कन्यां दर्शयत येन तस्याः कन्यायाः कोऽपि उपचारो-विषनिराकरणोपायः क्रियते ।। ६०८ ॥ एवम्अमुना प्रकारेण भणन्-कथयन् एव नरनाथो-राजा श्रीपालस्तुरगरत्न-अश्वरत्नं आरुह्य यावत् पुराभिमुखं-नगरसम्मुखं याति तावडूनां जनानां-लोकानां समूहो दृष्टः ॥६०६॥
प्र॥१०२॥
Jain Education
a
l
For Private & Personel Use Only
Page #213
--------------------------------------------------------------------------
________________
# नायं च नरवरेणं नूणं सा आणिया मसाणंमि । सहवि हुपिच्छामि तयं मा हु जियंती कहवि हुजा | एवं च चिंतयंतो पत्तो सहसत्ति तत्थ नरनाहो । पभणेइ इकवारं मह दंसह झत्ति तं दटुं ॥९११॥ । भणियं च तेहिं नरवर ! किं दंसिजश्मयाइ बालाए?। अम्हाणं सव्वस्सं अवहरियं अज्ज हय विहिणा। E राया भणेइ भो! भो!अहिदट्ठा मुच्छिया मयसरिच्छा। दीसंति तहवि तेसिं जहा तहादिज्जइ न दाहो॥ B तो तेहि दसिया सा चियासमीमि महियले मुक्का । कंठटिअहारेणं रन्ना करवारिणा सित्ता॥९१४॥
च पुनः नरवरेण-राज्ञा ज्ञातं नूनं-निश्चयेन सा कन्या स्मशाने आनीता दृश्यते इति शेषः, तथापि तां प्रेक्षे-पश्यामि मा(सा)कथमपि जीवन्ती भवेत, द्वौ हुशब्दौ वाक्यालङ्कारे पादपूरणे वा ॥ १०॥ एवं च चिन्तयन् नरनाथो-राजा सहसेति-सद्यस्तत्र प्राप्तः सन् प्रभणति-प्रकर्षेण कथयति, भो लोकाः ! तां सर्पदष्टां कन्यां एकवारं झटिति-शीघ्रं मह्यं दर्शयत ।। ६११ ॥ तैश्च भणितं-कथितं हे नरवर! मृतायाः बालायाः किं दर्श्यते ? हतेति खेदे अद्य विधिना-देवेन अस्माकं सर्वस्वं अपहृतम् ।। ६१२ ॥ राजा भणति, भो भो लोका! अहिना-सर्पण दष्टाः पुरुषाः मूछिताः सन्तो मृतसदृक्षा-मृत. सदृशा दृश्यन्ते, तथापि तेषां-सर्पदष्टानां यथा तथा-येन तेन प्रकारेण दाहो न दीयते ॥ १३ ॥ ततस्तैः पुरुषैः सा कन्या दर्शिता, कीदृशी सा-चितायाः समीपे महीतले-पृथ्वीतले मुक्ता तदा कण्ठे स्थितो हारो यस्य स तेन राज्ञा करवारिणास्वहस्तजलेन सिक्ता ।। ९१४ ॥
For Private Personal Use Only
JainEducation
Page #214
--------------------------------------------------------------------------
________________
SH
सिरिसिरि तकालं सा बाला सुत्तविबुध्धुव्व उठ्ठिया झत्ति । विम्हियमणा यजंपइ ताय! किमेसो जण समूहो ?
A महसेणो साणंदो पभण वच्छे ! तुम को आसि? जइ एस महाराओ नागच्छिज्जा कयपसाओ॥
एएणं चिय दिन्ना तुह पाणा अज परमपुरिसेणं । जेण चियाओ उत्तारिऊण उट्ठावियासि तुमं ॥ तो तीए साणंदं दिट्ठो सो समणसायरससंको। सिरिपालो भूवालो सिणिद्ध मुद्धेहि नयणेहिं ॥९१८॥ महसेणो भणइ निव अम्हं तुम्हेहिं जीविअं दिन्नं । तो जीविआओ अहियं एयं गिरहेह तुज्झेवि।
ततः सा बाला सुप्ता सती विबुद्धा-जागृता इव तत्कालं उत्थिता, च पुनः विस्मितं-आश्चर्ययुक्तं मनो यस्याः सा विस्मितमनाः सती झटिति-शीघ्रं जल्पति, हे तात ! एष जनसमहः किं १. किमर्थमित्यर्थः ॥ १५ ॥ महासेनो राजा सानन्द:-सहषः सन् प्रभणति-वक्ति, हे वत्से-हे पुत्रि! यदिएष महाराजोनागच्छेत् तर्हि त्वं कुत आसीत् ?, कीदृश एपः--कृतः प्रसादः-अनुग्रहो येन सः कृतप्रसादः ।। ६१६ ।। एतेनैव परमपुरुषेण-उत्तमपुरुषेण अद्य तुभ्यं प्राणा दत्ताः येन चितातः--चित्याया उत्तार्य त्वं उत्थापिताऽसि-ऊ/कृताऽसि ॥ १७॥ ततः-तदनन्तरं तया-राजकन्यया सानन्दं-सहप यथा स्यात्तथा स श्रीपालो भूपालः स्निग्धमुग्धाभ्यां-सस्नेहरम्याभ्यां नयनाभ्यां दृष्टः, कीदृशः सः -स्वमन एव सागरः-समुद्रस्तत्र शशङ्क:-चन्द्र इव स्वमनःसागरशशाङ्कस्तदुल्लासकत्वादिति भावः ।। ६१८ ॥ अथ महासेनो राजा नृपं-श्रीपाल भणति, युष्माभिरस्मभ्यं जीवितं दत्तं, ततः-तस्मात्कारणात् जीवितादप्यधिकां एतां मत्पुत्री यूयमपि गृणीत ।। ६१६ ।।
॥१०३
TO
Jain Education Intern al
For Private & Personel Use Only
Page #215
--------------------------------------------------------------------------
________________
इअ भणिऊणं रन्ना नियकन्ना तस्स रायरायस्त ! दिन्ना सा तेणावि हु परिणोआ झत्ति तत्थेव ॥ तीए अ तिलयसुन्दरिसहियाओ ताउ अट्ठ मिलियाओ। सिरिपालस्त पिआओ मणोह
राओ परं तहति ॥ ९२१ ॥ जह अट्ठदिसाहिं अलंकिओऽवि मेरू सरेइ उदयसिरिं।जह वंछइ जिणभत्तिं अडग्गमहिसीजुओऽवि हरी
अवि अट्ठदिद्विसहिओ जहा सुदिट्री समीहए विरई । साहुजह ऽट्ठपक्यणमाइजुओवि हु सरइ समय। ___इति भणित्वा-उक्त्वा महासेनेन राज्ञा तस्मै राजराजाय-महाराजाय निजकन्या दत्ता, राज्ञां राजा राजराजस्तस्मै इति विग्रहः, a तेन श्रीपालमहाराजेनापि झटिति-शीघ्र तत्रैव स्थाने सा परिणीता ॥२०॥ तया च तिलकसुन्दर्या सहिता मनोहराः-सर्वजनमनोहारिण्यस्ताः श्रीपालस्य प्रिया अष्ट मिलिताः, परं तथापि स राजा नवमीं प्रियां स्मरतीत्युसरेण सम्बन्धः ॥ २१ ॥ कः कामिवेत्याह-यथाऽष्टदिशाभिः-पूर्वादिभिरलङ्कृतोऽपि-शोभितोऽपि मेरु:-सुरगिरिः उदयश्रियं-सूर्योदयलक्ष्मी स्मरति, पुनर्यथा अष्टभिरग्रमहिषीभिः-इन्द्राणीभिर्युतोऽपि-सहितोऽपि हरिः-इन्द्रो जिनभक्ति वाञ्छति ॥६२२॥ पुनर्यथाऽष्टदृष्टिभिर्मित्रा१ तारा२ बला३ दीप्रा४ स्थिरा५ कान्ता६ प्रभा७ पराम नामभिः सहितोऽपि सुदृष्टिः-सम्यग्दृष्टिरात्मा विरतिसावद्ययोगविरमणरूपां समीहते-वाञ्छति, अष्टदृष्टिस्वरूपं तु योगदृष्टिसमुच्चयाज्ज्ञेयम्, पुनर्यथा अष्टप्रवचनमाभिःसमितिपञ्चकगुप्तित्रयरूपाभिर्युतोऽपि साधुः हु इति निश्चितं समतां-समभावरूपां स्मरति ॥ ६२३॥
in Educatiemetiga
For Private & Personel Use Only
Page #216
--------------------------------------------------------------------------
________________
| वालकहा।
चिरिसिरि.
॥ १०४॥
जह जोई अट्ठमहासिद्धिसमिद्धोऽवि ईहए मुत्तिं । तह झायइ पढमपिनं अट्ठपियाहिं स सहिओऽवि तो तीए उक्कंठियचित्तो जणणी नमणपवणो य । सो सिरिपालो राया पयाणढक्काओ दावे ॥ मग्गे हयगयरहभडकन्नामणिरयणसत्थवत्थेहिं । भिटिजइ सो राया पए पए नरवरिंदेहि ॥ ९२६ ॥ एवं ठाणे ठाणे सो बहुसेणाविवडियवलोहो । महिवीढे नइवड्डियनीरो उयहिव्व वित्थर ॥९२७ ॥
पुनः यथा योगी-ज्ञानदर्शनचारित्रात्मकयोगयुक्तः पुमान् अष्टमहासिद्धिभिरणिमादिभिः समृद्धोऽपि मुक्ति-निर्वाणात्मिका ईहते-वाञ्छति, तथा-तेन प्रकारेण स श्रीपालोऽष्टप्रियाभिः सहितोऽपि प्रथमप्रियां मदनसुन्दरी ध्यायति-निरन्तरं हृदि स्मरति ॥ २४ ॥ ततः-तदनन्तरं तस्यां मदनसुन्द- तन्मिलने इत्यर्थः उत्कण्ठितं-औत्सुक्ययुक्तं चित्तं-मनो यस्य स तथोक्तश्च पुनर्जनन्या-मातुनमने-नमस्करणे प्रवण:-तत्परः स श्रीपालो राजा प्रयाणढक्का:-प्रस्थानयशःपटहान् दापयति ।। ६२५ ॥ स श्रीपालो राजा मार्गे पदे पदे नरवरेन्द्रैः हयादिभिः 'भिट्टिजइ 'त्ति ढौक्यते, हया गजा रथा भटाः कन्याश्च प्रतीता मणयः--चन्द्रकान्ताद्या रत्नानि-माणिक्यादीनि शस्त्राणि वस्त्राणि च बहुविधानि तैरित्यर्थः, क्वचित्कनास्थाने 'कंचणत्ति' पाठस्तत्र काञ्चनं-सुवर्णमित्यर्थः ।। 8२६ ॥ एवम्-अमुना प्रकारेण स श्रीपालो राजा स्थाने स्थाने बहुसेनया विवर्द्धितो बलौघः-सैन्यसमूहो यस्य स एवम्भूतः सन् महीपीठे विस्तरति-विस्तारं प्राप्नोति, क इव ?-नदीभिर्वर्द्धितं नीरंपानीयं यस्य स एवम्भूत उदधिः-समुद्र इव, यथा भूपीठे विस्तरति तथेत्यर्थः ।। ६२७ ।।
१०४
Jain Educatio
n
For Private & Personel Use Only
Page #217
--------------------------------------------------------------------------
________________
मरहट्टय सोरट्ठय सलाडमेवाडपमुहळू वाले । साहंतो सिरिपालो मालवदेसं समणुपत्तो ॥ ९२८ ॥ तं परचक्कागमणं सोऊणं चरमुहाओ अइगस्यं । सहसत्ति मालविंदो भयभीओ होइ गढसो ॥ कपडचुप्पडकणति जलइंधणसंगहा य किज्जंति । सज्जिज्जंति अजंता तह सजिजंति वरसुहडा ॥ एवं सा उज्जेणी नय बहुजणगणेहिं संकिन्ना । परिवेढिया समंता तेणं सिरिपालसिन्नेणं ॥९३१॥
महाराष्ट्र सौराष्ट्रला सहित मेदपाटप्रमुखा देशविशेषास्तेषां ये भूपाला राजानस्तान् ( साधयन् ) श्रीपालो मालवदेशं सं- सम्यक् प्रकारेण अनुप्राप्तः ॥ ६२८ || मालवस्येन्दो - मालवेन्द्रः प्रजापालो राजा चरमुखात्- हेरिकमुखात् प्रतिगुरुकं - अतिमहत् तत्परचक्रागमनं-परसैन्यागमनं श्रुत्वा सहसा इति - अकस्मात् भयभीतः सन् दुर्गसजो भवति, दुर्गं सजीकृत्य स्थितवानित्यर्थः || ६२६ || तथाहि - ' कप्पड ' त्ति वस्त्राणि ' चुप्पड' त्ति घृतादि कणा - धान्यानि तृणानि - घास जलं- पानीयं इन्धनानि -ज्वालन काष्ठादीनि तेषां सङ्ग्रहाः क्रियन्ते च पुनः यन्त्राणि - शतघ्न्यादीनि सज्ज्यन्ते - सञ्जी क्रियन्ते, तथा वरसुभटाः - प्रधानशूरपुरुषाः प्रशस्यन्ते ॥ ६३० ॥ एवम् श्रमुना प्रकारेण सा उज्जयिनिनगरी बहूनां जनानां लोकानां गणैः- समूहैः सङ्कीर्णा सती तेन श्रीपाल सैन्येन समन्तात् - सर्वासु दिक्षु परिवेष्टिता ।। ९३१ ।।
Jain Education Intional
Page #218
--------------------------------------------------------------------------
________________
सिरिसिरि.
आवासिए अ सिन्ने रयणीए पढमजामसममि । हारपभावेण सयं राया जणांगिहं पत्तो ॥ बासकहा ।
आवासद्वारि ठिमो सिरिपालनरेसरो सुणइ ताव । कमलप्पभा पयंपइ वहुअं पड़ एरिसं वयणं ॥ ११०५॥
वच्छे ! परचक्केणं नयरी परिवेढिया समंतेणं । हल्लोहलिओ लोओ किं किं होही न याणामि? ॥९३४॥
वच्छस्स तस्स देसंतरंमि पत्तस्स वच्छरं जायं । वच्छे ! कावि न लब्भ अजवि सुद्धी तुह पियस्स। E पभणेइ तओ मयणा मामा मामाइ ! किंपि कुणसु भयं । नवपयझाणंमि मणे ठियमिज हुँतिन भयाई॥
सैन्ये च आवासिते-यथास्थानमुत्तीर्णे सति रजन्यां-रात्रौ प्रथमयामसमये-आद्यप्रहरकाले राजा श्रीपालो हारप्रभावेण स्वयम्-आत्मना जनन्या-मातुहं प्राप्तः ।।९३२।। श्रीपालनरेश्वर पावासस्य-मातुर्गृहस्य द्वारे स्थितः-ऊर्ध्वः सन् यावत् शृणोति तावत् कमलप्रभा-स्वमाता वधूं-मदनसुन्दरी प्रति ईदृशं-वक्ष्यमाणं वचनं प्रजल्पति-कथयति, कीदृशमित्याह। ६३३ ।। हे वत्से ! परचक्रेण-परसैन्येन नगरी समन्तेन-सर्वासु दिक्षु परिवेष्टिताऽस्ति, लोकः सर्वोऽपि हल्लोहलितो-व्याकुलीभूतोऽस्ति, अनुकरणशब्दोऽयं, अथ कि? कि भविष्यतीति न जानामि ।। 8३४ ॥ तस्य वत्सस्य-मत्पुत्रस्य देशान्तरे प्राप्तस्य वत्सरं-एक वर्ष जातं, हे वत्से! अद्यापि तव प्रियस्य-त्वद्भर्तुः कापि शुद्धिर्न लभ्यते, उदन्तलेशोऽपि न लब्धः इत्यर्थः ॥ ६३५ ।। ततः-तदनन्तरं मदनसुन्दरी प्रकर्षण भणति, हे मातर्मा मा मा किमपि भयं कुरुष्व, यद्-यस्मात्कारणात नवपदध्याने मनसि स्थिते सति भयानि न भवन्ति ।। ६३६ ॥
१०५॥
तेन सर्वासु दिन पमाणं वचनं प्रजापति स्वतः ऊर्ध्वः सन यावण ।
Jan Education in
For Private Personal Use Only
BIww.jainelibrary.org
Page #219
--------------------------------------------------------------------------
________________
जं अजं चिय संझासमए मह जिणवरिंदपडिमाओ। पूयंतीए जाओ कोइ अउठ्यो सुहो भावो ॥ तेणं चिय अजवि मह मणमि नो माइ माइ! आणंदो। निकारणं सरीरे खणे खणे होइ रोमंचो॥ | अन्नं च मज्झ वाम नयणं वामो पओहरो चेव । तह फंदइ जह मन्ने अजेव मिलेइ तुह पुत्तो॥९३९॥
त साऊण कमलप्पभावि आणदिया भण जाव । वच्छे! सुलक्षणा तुह जीहा एअं हवउ एवं ॥2 ताव सिरिपालराया पियाइ धम्ममि निञ्चलमणाए । नाऊण सच्चवयणं बार बारंति जंपेइ ॥६४१॥
पुनराव सन्ध्यासमये जिनवरेन्द्रप्रतिमाः पूजयन्त्या मम यतः कोऽपि अपूर्वः शुभभावो-अध्यवसायो जात:-समुत्पन्नः ।। ६३७॥ तेनैव हे मातः ! अद्यापि मम मनसि आनन्दो-हर्षो न माति, तथा क्षणे क्षणे शरीरे निष्कारणं-कारणं विनैव रोमाञ्चो-रोमोद्गमो भवति ॥ ६३८ ॥ अन्यच्च मम वाम-दक्षिणेतरं नयनं-नेत्रं वाम एव च पयोधरः-स्तनस्तथा स्प
न्दते-स्फुरति यथा अद्यैव तव पुत्रो मिलति, अहमिति मन्ये-जानामि ॥ ६३६ ॥ तदधृवचनं श्रुत्वा कमलप्रभापि अानप्रन्दिता-हर्षिता सती यावद्भणति-वक्ति, किं भणतीत्याह-हे वत्से ! तब जिहा सुलक्षणाऽस्ति, एतत् एवं भवतु इति
६४० ॥ तावत् श्रीपालो राजा धर्मे निश्चलं मनो यस्याः सा तस्याः प्रियायाः-स्वपल्याः सत्यवचनं ज्ञात्वा द्वार द्वारमिति जल्पति ॥ ६४१॥
Jain Education E
tional
Page #220
--------------------------------------------------------------------------
________________
वाजकहा।
सिरिसिरि
कमलप्पभा पयंपइ नूणमिणं मज्झ पुत्तवयणंति । मयणावि भणइ जिणमयवयणाई किमन्नहा हुंति? उग्घाडियं दुवारं सिरिपालो नमइ जणणिपयजुयलं । दश्नं च विणयपउणं संभासइ परमपिम्मेणं॥ आरोविऊण रवंधे जणणि दमं च लेवि हत्थेण । हारप्पभावउच्चिय पत्तो नियगुडरावासं ॥९४४॥ तत्थ य जणणिं पणमित्तु नरवरो भदासणे सुहनिसन्नं। पभणेश्माय !तुह पयपसायजणियं फलं एयं ॥
तदा कमलप्रभा-नृपमाता प्रकर्षेण कथयति-नून-निश्चितं इदं मम पुत्रस्य वचनमिति, ततो मदनसुन्दर्यपि भणतिजिनमतानां-जिनमतसेवकानां वचनानि किंपन्यथा भवन्ति-असत्यानि भवन्ति,न भवन्त्येवेत्यर्थः, अभेदोपचारात् जिनमतशब्देन तत्सेवका गृह्यन्ते ॥ ४२ ॥ ततो द्वारं उघाटितं तदा श्रीपालो राजा जनन्या-मातु: पदयुगल-चरणद्वय नमति, च पुनर्विनये-विनयकरणे प्रवणां-तत्परां दयितां-प्रियां मदनसुन्दरी परमप्रेम्णा-उत्कृष्टस्नेहन सम्भाषयति ॥ ४२ ॥ ततः श्रीपाला जननीं-खमातरं स्कन्धे आरोग्य च पुनः दयितां-खियं इस्तेन लात्वा-गृहीत्वा हारप्रभावत एव निजगुड्डरावासं-स्वकीयपटावासं प्राप्तः॥४४॥ तत्र च पटावासे नरवरो राजा श्रीपालो भद्रासने-सिंहासनावशेष सु।
खेन निषण्णां-उपविष्टां जननीं प्रणम्य-नमस्कृत्य प्रभणति-वक्ति, किं भवतीत्याह-हे मातस्तव पदप्रसादजनितं-त्वचरणH प्रसादादुत्पन्नं एतत्फलमस्ति ॥ ६४५॥
Jain Education
national
For Private & Personel Use Only
Page #221
--------------------------------------------------------------------------
________________
पणमंत तओ ताओ अट्ट हुहाओ ससासुयाइ पए । अवि मयणसुंदरीए जिट्टिए निययभइणीए ॥ अभिनंदियाउ ता ताहिं आणंद पूरियमगाहिं । सव्वोत्रि हु वृत्तंत्तो मयणमंजूसाइ कहियो अ॥ तासिं च नवपि वत्थालंकारसारपरिवारं । देश निवो साणंदो इक्किक्कं नाडयं चैव ॥ ९४८ ॥ पुट्ठा जिट्ठा मयणा तुह जयणंपि हु कहं अणावेमि ? । तीए वृत्तं सो एउ कंठपीठट्टिक्कुहाडो ॥ तं च तहा दूयमुहेण तस्स रन्नो कहावियं जाव । ताव कुविप्रो अ मालवराया मंतीहिं भणिओ य ॥
ततः - तदनन्तरं ता अष्ट स्नुषाः पुत्रस्य वध्वः स्वश्वश्र्वाः - निजभर्तृमातुः पदौ - चरणौ प्रणमति, तथा ज्येष्ठाया - वृहत्या निजकभगिन्या - मदनसुन्दर्या अपि पदौ प्रणमन्ति ॥ ६४६ ॥ ताभ्यां श्वश्रूमदनासुन्दरीभ्यां ता अष्टापि अभिनन्दिताःआशिषा सानन्दाः कृताः कीदृशीभ्यां ताभ्यां ? - आनन्देन पूरितं मनो ययोस्ते आनन्द० मनसो ताभ्यां च पुनर्मदनमजूषया - विद्याधरराजपुत्र्या सर्वोऽपि प्राक्तनो वृत्तान्तः कथितः ॥ ६४७ ॥ ततो नृपः सानन्दः सन् ताभ्यो नवभ्योऽपि वधूभ्यो वस्त्रालङ्कारसारपरिवारं ददाति च पुनरेकैकं नाटकं ददाति ॥ ६४८ ॥ ततो राज्ञा ज्येष्ठा मदना-मदनसुन्दरी पृष्टातव जनकमपि कथं केन प्रकारेण श्रानाययामि ?, तदा तथा उक्तं हे स्वामिन् ! स मत्पिता कण्ठपीठे स्थितः कुठारो यस्य स एवम्भूत एतु आगच्छतु ।। ६४६ ॥ तच्च वाक्यं तथा--तेन प्रकारेण तस्मै राज्ञे दूतमुखेन यावत्कथापितं तावत् मालवस्य राजा - प्रजापालः कुपितच मन्त्रिभिर्भणितश्च द्वौ चकारौ तुन्यकालं सूचयतः ॥ ६५० ॥
Jain Education Intional
Page #222
--------------------------------------------------------------------------
________________
सिरिसिरि
वालकहा।
॥१०७॥
सामिप्र! असमाणेणं समं विरोहो न किंजए कहवि । ता तुरिअं चिय किजउ क्यणं दूयस्स
भणियमिणं ॥ ९५१॥ काऊणं च कुहाडं कंठे राया पभायसमयंमि । मंतिसामंतसहिओ जा पत्तो गुड्डरदुवारे ॥ ९५२ ॥ ताव सिरिपालरन्ना मोआवेऊण तं गलकुहाडं । पहिराविऊण वत्थालंकारे सारपरिवारो ॥ ९५३ ॥ आणाविओ अ मज्झ दिन्ने य वरासणंमि उवविट्ठो । सो पयपालो राया मयणाए एरिसंभणिओ ॥ ताय! तए जो तइया मह कम्मसमप्पिओ वरो कहिओ। तेणऽज तुह गलाओ कुहाडओ फेडिओ एसो॥ | किमुक्तमित्याह-हे स्वामिन् ! असमानेन-स्वतोऽधिकेन सम--सह विरोधः कथमपि-केनापि प्रकारेण न क्रियते, तत्-- तस्मात्कारणात् त्वरितं-शीघ्रं एव इदं-दूतेन भणितं वचनं क्रियताम् ॥ ६५१ ॥ ततश्च प्रभातसमये कण्ठे कुठारं कृत्वा मन्त्रिभिरमात्यैः सामन्तैश्च सहितो राजा यावत् गुड्डरद्वारे--पटावासद्वारे प्राप्तः ॥ ६५२ ।। तावत् श्रीपालेन राज्ञा तं-कण्ठकुठारं मोचयित्वा-त्याजयित्वा वस्त्रालङ्कारान्-प्रधानस्थभूषणानि परिधाप्य सारः परिवारो यस्य स सा० सारपरिवारसहित इत्यर्थः ॥ ६५३ ॥ मध्ये--पटावासमध्ये च नायितः दत्ते च वरासने-प्रधानासने उपविष्टः, एवम्भूतः स प्रजापालो राजा मदनसुन्द- ईदृशं भणित--उक्तः ॥ ६५४ ॥ किमित्याह-हे तात ! त्वया तदा-मत्पाणिग्रहणावसरे यो मकर्मसमपितो-- मम कर्मणा श्रानीतो बरः कथितस्तेन मद्भत्रोऽद्य तव गला-वत्कएठात् एप कुठारक: स्केटितःत्याजितः ॥ ५५ ॥
॥१०७॥
Jain Education Instal
For Private Personal use only
Page #223
--------------------------------------------------------------------------
________________
तो विम्हिओ अ मालवराया जामाउअंपि पणमेइ ।पभणेइ असामि! तुम महप्पभावोऽवि नो नाओ। | सिरिपालोऽवि नरिंदो पभणइ न हु एस मह पभावोत्तिं । किंतु गुरुपस्टाणं एस पसामो नवपयाणं ॥ सोऊण तमच्छरियं तत्येव समागओ समग्गोऽवि । सोहगसुंदरीरुप्प सुंदरीपमुहपरिवारो ॥ ९५८ ॥ मिलिए य सयणवग्गे आणंदभरे य वट्टमाणे अ। सिरिपालेणं रन्ना नाडयकरणं समाश्ट्र ॥९५९ ॥ | तो झत्ति पढमनाडयपेडयमाणंदिअं समुढे३। परमिक्का मूलनडी बहुंपि भणि या न उठे ॥९६०॥
ततश्च विस्मितो-विस्मयं प्राप्तो मालवस्य राजा-प्रजापालो जामातरमपि श्रीपालं प्रगमति-नमस्करोति, च पुनः प्रभ मणति-वक्ति, हे स्वामिन् ! महान्प्रभावो यस्य स महाप्रभावोऽपि त्वं मया न ज्ञातः, श्रीपालोऽपि नरेन्द्रः प्रभणति, एप मम
प्रभावो न हि अस्तीति, किन्तु गुरूपदिष्टानां नवपदानां एष प्रसादोऽस्ति ॥ ६५७ ॥ तत् आश्चर्य श्रुत्वा सोभाग्यसुन्दरीप्रमुखः समग्रोऽपि-समस्तोऽपि परिवारस्तत्रैव-राजपटमण्डपे समागतः ॥ ६५८ ॥ अथ स्वजनानां सम्बन्धिनां वर्गे--समूहे च मिलिते सति आनन्दभरे-हर्षोत्कर्षे च वर्तमाने सति श्रीपालेन राज्ञा नाटककरणं समादिष्ट, नाटककरणाजी दत्तेत्यर्थः ॥ १५ ॥ ततः-तदनन्तरं झटिति-शीघ्रं प्रथमनाटकस्य पेटकं--वृन्दं आनन्दितं--हर्षितं सन् समुतिष्ठति परं, एका मूलनटोमुख्यनर्तकी बहुभणितापि-बहक्तापि न उत्तिष्ठति ॥ ६६०॥
Jain Education dational
For Private 3. Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १०८ ॥
कह कहवि पेरिऊणं जाव समुट्ठाविया निरुच्छाहा । तो तीए सविसायं दूहयमेगं इमं पढियं ॥ ९६९ ॥ कहिं मालव कहिं संखउरि कहिँ बब्बर कहिं नह । सुरसुंदरि नच्चाविय दर्शविहिं दलवि मरहू ॥ ९६२॥ ॥ तं वयणं सोऊणं जणरणीजण्याइसयलपरिवारो । चिंतेइ विम्हियमणो एसा सुरसुंदरी कत्तो ? ॥ ९६३ ॥ उवलक्खियाय जगणीकंठंमि विलग्गिऊण रोयंती । जगएणं सा भणिआ को वृत्तंतो इमो वच्छे १ ॥ भणिअं च तओ ती ताय ! तथा तारिसीइ रिद्धीए । सहिया निएण पणा संखपुरिपरिसरं पत्ता
निर्गत उत्साहो यस्याः सा निरुत्साहा मूलनटी कथं कथमपि प्रेरयित्वा यावत् समुत्थापिता तावत्तया - मूलनट्या स विषादं विषादसहितं इदमेकं दोहानामकं छन्दः पठितम् ॥ ६६१ ॥ किमिदमित्याह --क्व : मालवाख्यो देशः यत्र जन्माभूत्, का शङ्खपुरीनगरी ! यत्र परिणायिता, का बर्व्वरदेशो यत्र विक्रीता, क्व नृत्यं लोकानां पुरो नृत्यकरणं ? दैवेन मरट्टुतिगर्वं दलयित्वा सुरसुन्दरी नर्त्यते - नृत्यं कार्यते ॥ ६६२ ॥ तद्वचनं श्रुत्वा जननीजनकादिसकलपरिवारो विस्मितं - आश्चर्य प्राप्तं मनो यस्य स विस्मितमनाः सन् चिन्तयति - एषा सुरसुन्दरी कुतः समागता ? ।। ९६३ ॥ उपलक्षितासर्वैर्ज्ञाता च सती जनन्याः कण्ठे विलग्य रुदती - रोदनं कुर्वती सा-सुरसुन्दरी जनकेन - पित्रा भणिता - उक्ता हे वत्सेऽयं को वृत्तान्तोऽस्तीति ? ।। ६६४ ॥ ततश्च - तदनन्तरं च तया- सुरसुन्दर्या भणितं, हे तात ! तदा तस्मिन्नवसरेऽहं निजेन - स्वकी - सहित तादृश्या ऋद्ध्या शङ्खपुर्य्याः ' परिसर ' न्ति पार्श्वदेशं प्राप्ता ॥ ६६५ ।।
Jain Education Innonal
बालकहा ।
॥ १०८ ॥
Page #225
--------------------------------------------------------------------------
________________
सुमुहुत्त बाहिं ठिओअ जामाउओ स तुम्हाणं । सुहडाणं परिवारो बहुओ अ गओ सगेहेसुं ॥ रयणी पुरवाहिं ठिआरण अम्हारण निब्भयमणाणं । हणि मारिति करिती पडिआ एगा महाघाडी ॥ तो सहसा सोनट्ठो तुम्हं जामाउ ममं मुत्तुं । धाडीभडेहिं ताए सिरीइ सहिया अहं गहिया ॥ आय तेहिं नेपालमंडले विविया य मुलेणं । गहिना य सत्यवइणा एगेणं रिद्धिमंतेणं ॥ ९६९ ॥ तेणावि ससत्थेणं नेऊणं सह बब्बर कुलंमि । महकालरायनयरे हट्टे धरिऊण विकिणिया ॥ ९७० ॥
स युष्माकं जामाता सुमुहूर्त्तकृते शुभमुहूर्त्तार्थं नगर्या बहिः स्थितच सुभटानां परिवारश्च बहुकः स्वगेहेषु नगरीमध्ये स्वस्वगृहेषु गतः ॥ ६६६ ॥ रजन्यां रात्रौ पुराद्वहिः स्थितयोर्निर्भयं मनो ययोस्तौ निर्भयमनसौ तयोः श्रावयोरुपरि 'हणि मारि' इति ध्वनिं कुर्वन्ती एका महाघाटी पतिता ॥ ६६७ ॥ ततः - तदनन्तरं स युष्माकं जामाता मां मुक्त्वा परित्यज्य सहसा - शीघ्रं नष्टः - पलायितः, अहं तथा युष्मद्दत्तया श्रिया - लक्ष्म्या सहिता घाटीभटैर्गृहीता ॥ ६६८ ॥ च पुनस्तैघाटीभर नेपालमण्डले नेपालदेशे नीता - प्रपिता मूल्येन विक्रीता च, एकेन ऋद्धिमता सार्थपतिना गृहीता च ॥ ६६ ॥ तेनापि सार्थपतिना स्वार्थेन सह बरकूले महाकालराजस्य नगरे नीत्वा हट्टे धृत्वा विक्रीता ॥ ६७० ॥
Jain Education mational
Page #226
--------------------------------------------------------------------------
________________
सिरिसिरि
॥१०६
एगाए गणियाए गहिऊणं नट्टगीयनिउणाए। तह सिक्खविआ य अहं जह जाया नहिया निउणा॥ वालकहा। महकालनामएणं बब्बरकूलस्स सामिणा तत्तो। नडपेडएण सहिया गहियाऽहं नाडयपिएणं ॥९७२॥ नाणाविहन।हिं तेण नच्चाविऊण धूयाए । मयणप्तेणाइ पइणो दिन्ना नवनाडयसमेआ ॥ ९७३॥ तस्स य पुरओ नचंतिआइ जायाई इत्तिअ दिणाई। परमहुणा सकुडुंबं दट्टणं दुक्खमुल्लसियं ॥ तइया नियगुरुयत्तं मयणा विडंबणं च दट्ठणं । जो अमए मुद्धाए अखव्वगव्वो कओ आसि ॥
नृत्ये गीते च निपुणया एकया गणिकया-वेश्यया गृहीत्वा अहं तथा-तेन प्रकारेण शिक्षिता च यथा-येन प्रकारेण निपुणा-दक्षा नर्तकी जाता ।। ६७१ ॥ ततः-तदनन्तरं महाकालनामकेन बबरकुलस्य स्वामिना नटपेटकेन-नटसमृहेन सहिता अहं गृहीता, कीदृशेन महाकालेन ?-नाटकप्रियेण-नाटकं प्रियं यस्य स तेन ॥ ६७२ ॥ तेन राज्ञा नानाविधैः-बहुप्रकारैर्नृत्यैर्नर्तयित्वा मदनसेनाया निजपुत्र्याः पत्ये-भत्रै नवभिर्नाटकैः समेता-सहिताऽहं दत्ता ॥ ६७३ ॥ तस्य च मदनसेनाभर्तुः पुरतः-अग्रतो नृत्यन्त्या-नृत्यं कुर्वत्या मम इयन्ति-एतावन्ति दिनानि जातानि, परं अधुना-साम्प्रतं स्वकुटुम्बं दृष्ट्वा स्थिताया मम दुःखं उल्लसितम् ॥ ६७४ ॥ तदा-पाणिग्रहणावसरे निजगुरुकत्व-स्वमहत्त्वं च पुनर्मदना(या)-मदनसुन्दयो विडम्बनां दृष्ट्वा मया मुग्धया-मूढया यश्च अखर्वगर्वो-महानहङ्कारः कृत आसीत् ॥ ६७५ ॥
॥१०
॥
JainEducation Indian
For Private
Personel Use Only
Page #227
--------------------------------------------------------------------------
________________
988%E0NRN
तं भञ्जिऊण मयणा पइणो नरनाहनमियचलणस्स । जेणाहं दासत्तं कराविया तं जयइ कम्मं ॥ श्कच्चिय मह भणी मयणा धन्नाण धूरि लहइ लिहं । जीए निम्मलसीलं फलियं एयारिसफलेहिं ।। कयपावाण जियाणं मज्झे पढमा अहं न संदेहो । कुलसीलवजियाए चरियं एयारिसं जीए ॥९७८॥ मयणाए जिणधम्मो फलिओ कप्पदुमुव्व सुफलेहिं । मह पुण मिच्छाधम्मो जाओ विस
पायवसरिच्छो ॥ ९७९ ॥ तं गर्व भङ्क्त्वा -चूरयित्वा नरनाथैः-नरेन्द्रैः नती चलनौ-पादौ यस्य स तस्य मदनापतेः-मदनसुन्दा भर्तुर्दासत्वं येन कर्मण्णाऽहं कारिता तत्कर्म जयति-सर्वोत्कर्षेण वर्तते ॥ ६७६ ॥ धन्यानां-धन्यस्त्रीणां धुरि-प्रादौ एका मम भगिनी-स्वसा मदना-मदनसुन्दरी एव रेखां लभते-प्राप्नोति, यस्या निर्मलशीलं एतादृशैः फलैः फलितम् ॥ ६७७ ॥ कृतं पापं यैस्ते कृतपापास्तेषां जीवानां मध्ये प्रथमा-आद्याऽहमस्मि, अत्र न सन्देहः, कथमित्याह-कुलशीलवर्जिताया-उत्तमकुलाचाररहिताया यस्या एतादृशं चरित-चरित्रं वर्तते ।। ६७८ ॥ मदनाया जिनधर्मः कल्पद्रुमः-कल्पवृक्ष इव सुष्टु-शोभन: फलैः फलितः, मम पुनर्मिथ्याधर्मो-मिथ्यात्वमयो धर्मो विषपादपो-विषवृक्षस्तेन सदृक्षः-सदृशो जातोऽस्ति, दुष्टफलदायकत्वात् ।। ९७६ ।।
Jain Educati
o
For Private Personal Use Only
nal
Page #228
--------------------------------------------------------------------------
________________
वालकहा ।
सरिसर मयणा नियकुलउजालणिकमाणिक्कदीवियातुल्ला । अहयं तु चीडउम्माडियव्व घणजणिअमालिन्ना
मयणं दट्टण जणा जएह सम्मत्तसत्तसीलेसु । मं दट्टणं मिच्छत्तदप्पकंदप्पभावेसुं ॥ ९८१ ॥ इच्चाइ भणंतीए तीए सुरसुंदरीइ लोआणं । उप्पाइओ पमोओ जो सो नहु नाडएहिं पुरा ॥९८२॥ सिरिपालेणं रन्ना वेगेणाणाविओ अ अरिदमणो । सुरसुंदरी य दिन्ना बहुरिद्धिसमन्निया तस्स ॥९८३॥ सुरसुंदरिसहिएणं अरिदमणेणावि सुद्धसम्मत्तं । सिरिपालरायमयणापसायओ चेव संपत्तं ॥ ९८४ ॥
मदना निजकुलस्य उज्ज्वालने-उज्ज्वलीकरणे प्रकाशने इतियावत् एका-अद्वितीया माणिक्यदीपिकया तुल्या-तत्सदशी | अस्ति, प्रहकं तु-अहं तु चीडोल्मुके इव निजकुले घनं जनितं-उत्पादितं मालिन्यं यया सा धनजनितमालिन्याऽस्मि, चीडंश्यामकाचमयमणिकं उन्मुकं-अलातं ऊम्बाडेति प्रसिद्धम् ।। ६८०॥अहो जना-लोका! मदनां दृष्ट्वा सम्यक्त्व१ सत्त्वरशीलेषु३ यतध्वं-यत्नं कुरुत, सत्त्वं धैयमित्यर्थः, मां दृष्ट्वा मिथ्यात्व१ दर्पर कन्दर्प३ भावेषु-मिथ्योदर्शनमानकामविकारेषु यतध्वम् ।। १८१॥ इत्यादि पूर्वोक्तं भणन्त्या-कथयन्त्या तया-सुरसुन्दर्या लोकानां यः प्रमोदो-हर्ष उत्पादितः स हु इति निश्चलं पुरा-पूर्व नाटक!त्पादितः ॥ ६८२ ।। ततः श्रीपालेन राज्ञा वेगेन अरिदमनः कुमार आनायितश्च सुरसुन्दरी बहव्या ऋद्ध्या समन्विता-संयुक्ता तस्मै-अरिदमनकुमाराय दत्ता च, द्वौ चकारी तुल्यकालं सूचयतः॥ ८३ ॥ सुरसुन्दयो सहितेन अरिदमनेनापि श्रीपालराजमदनसुन्दयोः प्रसादत एव शुद्धसम्यक्त्वं सम्प्राप्तम् ।। ६८४ ॥
।।११०॥
Jain Educalemega
For Private & Personel Use Only
Page #229
--------------------------------------------------------------------------
________________
BARSA
जे ते कुट्ठियपुरिसा सत्तसया आसि तेऽवि मयणाए । वयणेण विहियधम्मा संजाया संति नीरोगा ॥ । तेवि हु सिरिसिरिपालं नूवालं पणमयंति भत्तीए । रायावि कयषसाओ ते सव्वे राणए कुणइ ॥ । मइसायरोऽवि मंती आगंतूणं नमेइ निवपाए। सोऽवि पुब्वंव रन्ना कओ अमच्चो सुकयकिच्चो ॥९८७॥
सुसुराण सालयाणं माउलपमुहाण नरवराणं च । अन्नेसिपि भडाणं बहुमाणं देइ सो राया ॥९८८॥ ते सव्वेऽवि बहुभत्तिसंजुया भालमिलियकर कमला ! सेवंति सया कालं तंचिय सिरिपालभूवालं।।
'जे ते' इति देशीभाषायाः ये सप्त शतानि कुष्ठिकपुरुषा आसन् तेऽपि मदनसुन्दर्या बचनेन विहितः--कृतो धर्मो | यैस्ते विहितधर्माः सन्तो निरोगाः सञ्जाताः सन्ति ।। ६८५ ॥ तेऽपि सप्तशतपुरुषाः श्रिया युक्तं श्रीपालं भूपालं-राजानं भक्त्या प्रणमन्ति--नमस्कुर्वन्ति, राजा श्रीपालोऽपि कृतः प्रसादो येन स कृतप्रसादः सन् तान् सर्वान् 'राणए 'त्ति-राणा इत्याख्यान् करोति, लघुराजान् करोतीत्यर्थः ॥ ६८६ ।। मतिसागरोऽपि मन्त्री श्रागत्य नृपस्य--श्रीपालस्य पादौ नमति, स मतिसागरोऽपि राज्ञा श्रीपालेन पूर्वमिव -पूर्ववत् अमात्यो--मन्त्रीकृतः, कीदृशः सः ?-सुष्ठु--शोभनानि कृत्या(ता नि कायोणि येन स तथा ॥ ६८७ ॥ स श्रीपालो राजा श्वशुरेभ्यः श्यालकेभ्यो-वधूभ्रातृभ्यो मातुलप्रमुखेभ्यो नरवरेभ्यो राजभ्यश्च पुनरन्येभ्योऽपि भटेभ्यो बहुमान--सत्कारं ददाति ।। ६८८॥ ते सर्वेऽपि--राजानो बहुभक्त्या संयुता:--सहिताः अत एव भालेपु- ललाटेपु मिलितानि-लग्नानि करकमलानि येषां ते तथाभूताः सन्तः सदा कालं--सवेस्मिन्काले तमेव श्रीपालभूपालं सेवन्ते ॥ ६८६ ॥
Jain Education
anal
For Private
Personel Use Only
Page #230
--------------------------------------------------------------------------
________________
सिरिसिरि. - अह अन्नदिणे मइसायरेण सामंतमंतिकलिएणं । विन्नत्तो नरनाहो भूमंडलमिलियभालेणं ॥ बालकहा ।
देव ! तुम वालोवि हु पियपट्टे ठाविओऽवि दुद्वेणं । उट्ठाविओऽसि जेणं सो तुह सत्तू न संदेहो ॥EL संतेऽवि हु सामत्थे जो पिअरजंपि सत्तुणा गहिअं । नो मोआवइ सिग्धं सो लोए होइ हसणिज्जो ॥ एसो सामिय ! सयलो तुम्हाणं ऋद्धिसिन्नवित्थारो । पावेइ किं फलं जइ न हु लिज्जइ तं निरजं? ता काऊण पसायं सामित्र ! गिण्हेह तं निरजं । जं पिअपट्टनिविटे पई दिट्टे मे सुहं होही॥९९४॥
अथ-अनन्तरं अन्यस्मिन्दिने सामन्तैमन्त्रिभिश्च कलितेन-युक्तेन मतिसागरेण मन्त्रिणा नरनाथो-राजाश्रीपालो विज्ञप्तः, कीदृशेन मतिसागरेण ?-भूमण्डले मिलितो-लग्नो भालो- ललाटं यस्य स तेन तथा ॥६६॥ कथं विज्ञप्त इत्याह-हे देव-हे महाराज! त्वं बालोऽपि पितृपटे स्थापितोऽपि येन दुष्टेन उत्थापितोऽसि स तव शत्रुः-वैरी अस्ति, अत्रार्थे न सन्देहः, ।। ९६१ ॥ सामर्थ्य सत्यपि हु इति निश्चितं यः पुमान् शत्रुणा-वैरिणा गृहीतं पितराज्यं-निजजनकराज्यं शीघ्र-तत्क्षणं | नो मोचयति-न त्याजयति स लोके हसियो-हसितुं योग्यो भवति ॥ १२ ॥ हे स्वामिन् ! युष्माकं सकल:-सर्वः एषः-अयं ऋद्धेः सैन्यस्य च विस्तारः किं फलं प्राप्नोति ? निष्फल इत्यर्थः, यदि तत् निजं राज्यं न हि लायते न गृह्यते निजराज्ये गृहीते एव एष सफलतां यातीत्यर्थः ॥ ६६३ ।। तत्-तस्मात्कारणात् हे स्वामिन् ! प्रसादं कृत्वा यूयं निजं-स्वकीयं सत् राज्यं गृह्णीत यत्-यतः कारणात् पइंति-त्वां प्रति पितुः पट्टे निविष्टे-उपविष्टे दृष्टे सति मे-मम सुखं भविष्यति ॥६६४||
E॥१११॥
Jain Education in
For Private Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
तो पभणइ नरनाहो अमच्च! सच्चं तए इमं भणिअं। किंतु उवायचउक्नकमेण किजंति कज्जाई ॥ जा सामेणं सिझड कजं ताकिंविहिजए दंडो?। जइ समझ सकराए पित्तं ता किं पटोलाए॥९९६॥ तत्तो मंती पभणइ अहो पहो! ते वओऽदिया बुद्धी । गंभीरया समुदाहिआ महीओऽहिया खंती ॥ ता पेसिजउ एसो चउरमुहो नाम दिअवरो दूओ। जो दूअगुणसमेओ अस्थि जए इत्थ विक्खाओ ___ ततः-तदनन्तरं नरनाथो-राजा श्रीपालः प्रभणति, हे अमात्य ! हे मन्त्रिन् ! त्वया इदं सत्यं भणितं, किन्तु उपा| याना-सामदामदण्डभेदाख्यानां यच्चतुष्कं तस्य क्रमेण कार्याणि क्रियन्ते ।। ६६५ ॥ यदि साम्ना-मधुरवचनेन कार्य सिध्यति तत्-तर्हि किं-किमर्थं दण्डो विधीयते-क्रियते, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति, पित्तं-रोगविशेषो यदि शर्करयासितोपलया शाम्यति तत्-तर्हि पटोलया-कोशातक्या क्षारवल्ल्या किं ?, न किमपि कार्यमित्यर्थः ॥ १६६ ॥ ततः-तदनंन्तरं मन्त्री प्रभणति, अहो इति आश्चर्ये हे प्रभो! हे स्वामिन् ! तव बुद्धिर्वयसोऽधिका वर्तते, तव गम्भीरता समुद्रादधिका वर्त्तते, वक्षांत(च क्षान्तिः)क्षमा महीत:-पृथ्वीतोऽधिकाऽस्ति ।। ६६७ ॥ ततः-तस्मात्कारणात् एप चतुर्मुखो नाम द्विजवरोब्राह्मणेषु श्रेष्ठो दूतःप्रेष्यताम् , यश्चतुर्मुखो दुतो गुणैः-वाग्मित्वादिभिः समेतो-युक्तोऽत्र जगति विख्यातः-प्रसिद्धोऽस्ति ॥६॥८॥
Jain Educa
For Private 8 Personal Use Only
emational
Page #232
--------------------------------------------------------------------------
________________
चिरिसिरि
बालकहा।
॥११२॥
सो ओअतेअमइबलकलिओ सम्माणिऊण नूवणा। संपेसिओ तुरंतो पत्तो चंपाइ नयरीए ॥ तत्थाजिअसेणनरेसरस्स पुरओ. पसन्नवयणेहिं । सो दूओ चउरमुहो एवं भणिउं समाढत्तो ॥ नरवर ! तए तया जो सिरिपालो भायनंदणो बालो । भूवालपयपइट्टो ट्ठिो भूभारअसमत्थो ।। तो तं भारं आरोविऊण नियमि चेव खंधमि । सयलकलसिक्खणत्थं जो अतए पेसिओ आसि सो सयलकलाकुसलो अतुलबलो सयलरायनयचलणो । चउरंगबलजुओ तुह लहुअत्तकए इमो एइ॥
ओजो-मानसं बलं तेजोः-शरीरप्रतापो मतिः-बुद्धिः बलं-पराक्रमस्तैः कलितो-युक्तः स दूतो भूपतिना-श्रीपालमहाराजेन सम्मान्य-सत्कार्य सम्प्रेषितः सन् त्वरमाणः-शीघ्रं गच्छन् चम्पायां नगर्यां प्राप्तः ।। 888 । तत्र-चम्पायां नगस चतुर्मुखो दूतो अजितसेननरेश्वरस्य पुरतः-अग्रतः प्रसन्नवचनैः-मधुरवाक्यैरेवं भणितुं-वक्तुं समारब्धः-प्रारम्भं कृत वान् ॥ १००० ॥ हे नरवर-हे राजन् ! त्वया तदा-तस्मिन्काले यो भ्रातृनन्दनो-भ्रातुः पुत्रः श्रीपालो बालो भूपालपदेराजपदे प्रतिष्ठा स्थितिर्यस्य स तथाभूतो बालत्वाद्भभारे-पृथ्वीभारोत्पाटनेऽसमर्थो दृष्टः ॥१००१॥ ततस्तं भारं निजकेस्वकीये एव स्कन्धे आरोप्य-संस्थाप्य च पुनः यः श्रीपालः सकलकलाशिक्षणार्थ त्वया प्रेषितो-विदेशे मुक्त आसीत् । ॥ १००२॥ स श्रीपालः सकलकलासु कुशलो-निपुणस्तथा अतुलं-सर्वोत्कृष्टं बलं-सैन्यं यस्य स तथा पुनः सकलरानैनतोचलनौ पादौ यस्य स तथा पुनश्चतुरङ्गं यद्धलं-सैन्यं तेन युक्तोऽयं तव लघुकृते-लघुत्वकरणार्थ एति-आगच्छति ॥१००३॥ ॥११॥
पुरतः-अग्रतः प्रताले यो भ्रातनन्दना
॥१००१॥
Jain Educati
o
nal
For Private & Personel Use Only
Page #233
--------------------------------------------------------------------------
________________
ता जुज्जए तुज्झवि तमि रजभारावयारणं काउं । जं जुन्नथंभभारो लोएवि ठविजइ नवेसु॥१००४॥ अन्नं च तस्स रन्नो पयपंकयसेवणत्थमन्नेऽवि । बहवेऽवि हु नरनाहा समागया संति भत्तीए ॥१००५॥ जं तुम्भे नियावि हु नो पत्ता तस्स मिलणकज्जेऽवि । सावि हु तकिज्जइ दुजणेहिं नूणं कुलविरोहो॥ जो पुण कुल विरोहो सो रिउगेहेसु कप्परक्खसमो। तेण न जुजइ तुम्हं पहप्परं मच्छरो कोऽवि ॥ किज्जउ जकिर नज्जइ अहमम्हि इत्थ
म्ह इत्थ सुसमत्थो । कत्थ तुम खज्जोओकत्थय सो चंडमत्तंडो? ततः-तस्मात्कारणात तवापि तस्मिन श्रीपाले राज्यभारस्य अवतारणं कर्त युज्यते, यत्-यतो लोकेऽपि जीणेस्तम्भस्य भारो नवेषु-नवीनस्तम्भेषु स्थाप्यते ॥१००४॥ अन्यच्च-अपरं च तस्य राज्ञः पदपङ्कजयोः-चरणकमलयोः सेवनाथे अन्येऽपि बहवोऽपि नरनाथा-राजानो भक्त्या समागताः सन्ति ।। १००५ ॥ यत यूयं निजका अपि-आत्मीया अपि तस्य-श्रीपालराजस्य मिलनकार्येऽपि-मिलनार्थमपि नो प्राप्ताः सोऽपि स एव कुलविरोधो--गृहविरोधो, नूनं-निश्चयेन दुजेने:-शत्रुभिस्तक्येते-अभिलप्यते, सोऽपीति-अपिशब्द एवकारार्थः॥१००६ ॥ यः पुनः कुले विरोधः स रिपुगेहेषु-बैरिगृहेषु कल्पवृक्षसमः कल्पवृक्ष तुल्योऽस्ति, तेन कारणेन युष्माकं परस्परम्-अन्योऽन्यं कोऽपि मत्सरो-द्वेषो न युज्यते ॥ १००७॥ सोऽपि-गृहविरोधोऽपि क्रियतां यदि किलेति--निश्चयेन अहं अत्र-विरोधे सुतराम्-अतिशयेन समर्थोऽस्मीति ज्ञायते, परं क्व त्वं खद्योततुल्यः कुत्र च स श्रीपालश्चण्डमार्तण्डः-प्रचण्डसूर्यसदृशः? भवतोयोःखद्योतसूर्ययोरिव महदन्तरमस्तीति भावः॥१००८
Jain Education Internal
Page #234
--------------------------------------------------------------------------
________________
चिरिसिरि.
वालकहा। .
कत्थ तुमं सरसरसवससयसमाणोसि देव ! हीणवलो। कत्थ य सो रयणायरमेहमयंदहिं सारिच्छो ॥ जइ तं रुटोऽसि न जीविअस्स ता झत्ति भत्तिसंजुत्तो। सिरिसिरिपालनरेसरपाए अणुसरसु सुपसाए ॥ ज कहवि गव्वपव्वयमारूढो नो करेसि तस्साणं । तो होही जुज्झसजो कजपयं इत्तिअं चेव ॥
॥११३॥
पुनर्हे देव ! हे राजन् ! कुत्र त्वं ? कुत्र च स श्रीपालः ?, कथमित्याह-त्वं तु सरःसर्षपशशकैः समान:-तुल्योऽसि, सरः-सरोगः सर्षपो-लघुधान्यविशेषः शशको-लघुजन्तुविशेषः तैः सदृश इत्यर्थः, अतएव[हीनंव]हीनं बलं यस्य स हीनवलस्त्वमसि, स श्रीपालस्तु रत्नाकरमेरुमृगेन्द्रैः सदृक्षः-तुल्योऽस्ति, रत्नाकरः-समुद्रः मेरु:-सुरगिरिः मृगेन्द्रः-सिंहस्तैः सदृश इत्यर्थः, एतावता क्व सरः १ क्व समुद्रः ? क्व सर्षपः ? कब मेरुः ? क्व शशकः ? क्व सिंहः १ इति भावः ॥ १००६ । यदि त्वं जीवितस्योपरि न रुष्टोऽसि तत्-तर्हि झटिति-शीघ्र भक्त्या संयुक्तः-सहितः सन् श्रीश्रीपालनरेश्वरस्य पादौचरणौ अनुसर-सेवस्व, कीदृशौ पादौ ?-सुष्टु-शोभनः प्रसादो ययोस्तौ सुप्रसादौ ॥१०१० ॥ यदि कथमपि गर्वो-अहङ्कारस्तद्रपं पर्वतमारूढः सन् तस्य श्रीपालस्य आज्ञां नो करोषि ततः-तर्हि युद्धाय-युद्धार्थ सजो भव, कार्यपदं इयदेवएतावदेवास्ति ।। १०११॥
Jain Education Interior
Www.jainelibrary.org
Page #235
--------------------------------------------------------------------------
________________
Ma तं सोऊणं सो अजिअसेणरायावि एरिसं भणइ । दओ अ दिओ अ तुम नजसि एएण वयणेणं ॥1
पढम महुरं ममंमि अंबिलं कडुअतित्तयं अंते। वुत्तं भुत्तं व तुमं जाणंतो होसि चउरमुहो॥१०१३॥ निअया न केऽवि अम्हे तस्स न सोकोऽवि अम्ह निअओत्ति।सो अम्हाणं सत्तु अम्हवि अ सत्तुणो तस्सा
जं जीवंतो मुक्को सो तइआ बालओत्ति करुणाए । तेणऽम्हे हीणबला सो बलिओ वन्निओ तुमए॥ a तद्दतवचनं श्रुत्वा सोऽजितसेनो राजापि ईदृशं वचनं भणति, कीदृशं भणतीत्याह-अरे त्वं एतेन वचनेन ।
दतश्च(द्विजो)-ब्राह्मणो ज्ञायते ॥ १०१२ ॥ प्रथमं मधुरं, मध्ये आम्लं, अन्ते कटुकं तिक्तं च-तीक्ष्णं ईदशं वचनं | वक्तुम्-कथयितुं ईदृशं भोजनं भोक्तुं जानन् त्वं चतुर्मुखो भवसि, चत्वारि मुखानि यस्य स तथा ॥ १०१३ ।। वयं केऽपि तस्य-तव स्वामिनो निजकाः-स्वकीया न स्मः, स-तव स्वामी अस्माकं कोऽपि निजको नास्तीति, किन्तु स त्वत्स्वामी अस्माकं शत्रुरस्ति, वयमपि च तस्य शत्रवः स्मः ॥१०१४ ॥ स-तव स्वामी तदा-तस्मिन्नवसरे बालकोऽस्तीति ज्ञात्वाऽस्माभिः करुणया-अनुकम्पया यजीवन्मुक्तस्तेन कारणेन त्वया वयं हीनबला वर्णिताः, स निजस्वामी बलिको-बलवान् वर्णितः॥ १.१५॥
Jain Education
anal
For Private Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
सिरिरि.
॥ ११४ ॥
निअजीविअस्स नाहं रुट्टो रुट्ठो हु तस्स जमराया । जेणाहं निश्चिंतो सुत्तो सीहुव्व नमविओ जं तं ओऽसि दिओऽसि तेण मुक्कोऽसि गच्छ जीवंतो । तुह सामिअहणणत्थं एसोऽहं आगओ सिग्घं । ओवि दुअं गंतुं सव्वं निसामिणो निवेएइ । तत्तो सो सिरिपालो भूवालो चलिओ सबलो ॥ चंपाए सीमाए गंतूणावासिअं समग्गपि । सिरिपालरायसिन्नं तडिणीतडउच्चभूमी ॥ १०१९ ॥ सो अजिअसे रायावि सम्मुहो आविऊण तत्थेव । आवासिओ अ अभिमुहमहीइ सिन्ने संजुत्तो ॥
1
अहं निजजीवितस्योपरि न रुष्टोऽस्मि किन्तु हु इति निश्चितं तस्य त्वत्स्वामिन उपरि यमराजो रुष्टोऽस्ति, येन त्वस्वामिना अहं निश्चिन्तः सुप्तः सिंह इव जागरितः ॥ १०१६ ।। यवं दूतोऽसि पुनर्द्विजोऽसि तेन कारणेन मुक्तोऽसि जीवन् गच्छ, तव स्वामिनो हननार्थ - मारणार्थं एषोऽहं शीघ्रं झटिति आगतः ।। १०१७ ।। ततो दूतोऽपि शीघ्रं झटिति गत्वा सर्व वृत्तान्तं निजस्वामिने निवेदयति-कथयति, ततः - तदनन्तरं स श्रीपालो भूपालः सबलः - सैन्यसहितचलितः ॥ १०१८ || चम्पाया नगर्याः सीमायां गत्वा समग्र- समस्तमपि श्रीपालराजस्य सैन्यं-- कटकं तटिन्यां-- गङ्गानद्यास्तटे उच्चभूमौ वासितम्-निवेशं कृतवत् ।। १०१६ ॥ च पुनः सः - श्रजितसेनो राजापि सम्मुखं श्रागत्य तत्रैव गङ्गानद्यास्तटे एव अभिमुखमा सम्मुखभूमौ सैन्येन --निजकटकेन संयुक्तः सहितः श्रावासितो -निवेशं कृतवान् ॥ १०२० ॥
Jain Education Intonal
वाल कहा ।
॥ ११४ ॥
Page #237
--------------------------------------------------------------------------
________________
सोहिज्जइ रणभूमी किंजइ पूआ य सय लसस्थाणं । सुहडाणं च पसंसा किज्जइ भट्टेहिं उच्चसरं ।। किजंति भूहरीओ सुहडाणं चारुचंदणरसेण । पूरिजंति असिहरा चंपयकुसुमेहिं पवरेहिं ॥१०२२॥ वामपयतोडरेहिं दाहिणकरचारुवीरवलएहिं । वारणयचामरेहिं नजंति फुडं महासुहडा ॥ १०२३ ॥ गयगजिअं कुणंता सुहडगणा तत्थ सीहनायं च । मुच्चंता नचंता कुणंति वरवीरवरणीओ ॥
ततो रणभूमिः-सङ्घामभूमिका शोध्यते-प्रस्तरकण्टकाद्यपनयनेन शुद्धा क्रियते, च पुनः सकलशस्त्राणां पूजा क्रियते, च पुनः भट्टः-भट्टलोकः उच्चः खरो यत्र कर्मणि तत् उच्चस्वरं यथा भवेत्तथा सुभटानां-योधानां प्रशंसा-श्लाघा क्रियते ॥ १०२१ ॥ तथा सुभटानां चारु-सुन्दरं यच्चन्दनं तस्य रसेन भूहरीओत्ति-तिलकविशेषाः क्रियन्ते, च पुनः प्रवरैःप्रधानैश्चम्पककुसुमैः-चम्पकपुष्पैः सुभटानां शिरस्सु शेषराणि पूर्यन्ते ।। १०२२ ॥ वामपदे-वामचरणे टोडरैः-मान्यविशेषस्तथा दक्षिणे करे चारुभिः--मनोहर्वीरवलयः-वीरत्वसूचकैः कटकविशेषैस्तथा वारणशब्देन आतपवारणमुच्यते आतपवारणैः-छत्रैः पुनश्चामरैः स्फुट-प्रकटं महासुभटा ज्ञायन्ते ॥१०२३॥ तत्र सैन्यद्वये सुभटानां गणा:-समृहा गजवत् गार्जितं कुर्वन्तश्च पुनः सिंहनादं मुंचन्तः पुनर्नत्यन्तो--नृत्यं कुर्वन्त. वरवीरवरणानि-परस्परं शस्त्रप्रहारयाचनानि कुर्वन्ति ।। १०२४॥
Jain Education icona
For Private & Personel Use Only
Page #238
--------------------------------------------------------------------------
________________
सिरिसिरि
।। ११५ ।।
जणयपुरच्झोवि तणयं कावि हु जण गी भणेइ वच्छ! तए। तह कवि जूझिअव्यं जह तुह ताओ न संकेइ ॥ अन्ना भणे वच्छाहं वीरसुया पित्रा य वीरस्स । तह तुमए जइअव्वं होमि जहा वीरजणणीवि। धन्ना सचिनारी जीए जणओ पई अ पुत्तो अ । वीरावयवापयवीसमन्निआ हुंति तिन्निवि ॥ १०२७ ॥ कावि पई पइ जंप महमोहो नाह ! नेव कायव्वो । जीवंतस्स मयस्स व जं तुह पुष्टिं न चिस्सं
कापि जननी -- माता जनकस्य पुरतः - अग्रतस्तनयं पुत्रं भणति --कथयति, हे वत्स ! त्वया तथा तेन प्रकारेण कथमपि योद्धव्यं युद्धं कर्त्तव्यं यथा तव तातः - पिता न शङ्कते ॥। १०२५ ।। अन्या काचित् स्त्री भणति, हे वत्स ! अहं वीरस्य -- शूरस्य सुता-पुत्री अस्मि च पुनः वीरस्य प्रिया - पत्नी अस्मि अथ त्वया तथा तेन प्रकारेण यतितव्यं-- युद्धे यत्नः कार्यो यथा वीरस्य जनन्यपि भवामि ।। १०२६ ।। सा एव नारी- स्त्री धन्याऽस्ति, यस्था जनकः १ पतिश्वर पुत्रश्च३ त्रयोऽपि चीरावदातपदवीसमन्विता भवन्ति, वीर इत्येवंरूपा या अवदातपदवी निर्मलपदवी तया समन्विता - युक्ता इति विग्रहः ।। १०२७ ।। कापि स्त्री पर्ति-स्त्रभतीरं प्रति जल्पति-वक्ति, हे नाथ हे स्वामिन् ! मम मोहो नैत्र कर्तव्यः, यद्यस्मात्कायात् अहं तव जीवतो मृतस्य वा पृष्ठि न मोक्ष्यामि - - त्यच्यामि || १०२८ ॥
बालकहा
।। ११५ ॥
Page #239
--------------------------------------------------------------------------
________________
कावि हु हसे रमणं महनयणहओवि होसि भयभीओ।नाह ! तुमं विजुजलभल्लअघाए कह सहसि? इत्यंतरंमि उब्भडसुहडकयाडंबरं व असहतो । सूरो फुरंततेो संजाओ पुवदिसिभाए ॥१०३०॥ मिलिऊण तक्खणं चिअ अग्गिमसेणाइ उभडा सुहडा । मग्गणमसिक्खिपि हु कुणंति ।
पढमासिघायाणं ॥ १०३१ ॥ खग्गाखग्गि सरासरि कुंताकुंतिप्पयंडदंडं च । जुज्शंता ते सुहडा संजाया एगमेगं च ॥ १०३२॥
कापि स्त्री रमणं--भारं हसति, हे नाथ ! त्वं मम नयनाभ्यां हतोऽपि भयभीतो भवसि, तर्हि विद्युदिव--तडिदिव उज्ज्वला ये भल्लयत्ति कुन्तास्तेषां घातान्-प्रहारान् कथं सहसे-सहिष्यसे ॥१०२६।। अत्रान्तरे--अस्मिन्नवसरे उद्भटा-उद्धता ये सुभटास्तैः कृतं आडम्बरं असहमान इव सूरः--सूर्यः पूर्व दिग्भागे--पूर्वस्यां दिशि स्फुरत्-सञ्चरत्तेजो यस्य स स्फुरत्तेजाः सञ्जातः--उदित इत्यर्थः ॥१०३० ॥ तदा अग्रिमसेनयोः-पुरोवर्त्तिकटकयोः उद्भटाः सुभटास्तत्क्षणं-तत्काल एव परस्परं मिलित्वा प्रथमं येऽसिघाता:-खड्गप्रहारास्तेषां असि(शिक्षितमपि मार्गणं--याचनां कुर्वन्ति ॥१.३१ ॥ खङ्गैः खड्गैः प्रदृत्य इदं युद्धं प्रवृत्तमिति खड्गाखड्गि, तथा शरैः शरैः प्रदृत्य इदं युद्धं प्रवृत्तमिति शराशरि, तथा कुन्तैः कुन्तैः प्रत्य इदं युद्धं प्रवृत्तमिति कुन्ताकुन्ति, च पुनः प्रचण्डा दण्डा यत्र कर्मणि तत्प्रचण्डदण्डं यथा स्यात्तथा युध्यमाना--युद्धं कुर्वा| णास्ते सुभटा एकमेकं च सञ्जाताः-सर्वेऽपि एकत्रीभूता इत्यर्थः ॥ १०३२ ॥
Jain Education Inter
nal
For Private Personel Use Only
Page #240
--------------------------------------------------------------------------
________________
॥११६॥
परिसिरि.. कस्सवि भडस्स सीसं खग्गच्छिन्नं च वालीवकराल रविणोऽवि राहुसंकं करे गयणमि उच्छलिवालकहा
E कोऽवि भडो सिलेणं गयणे उबालिओ महल्लेणं । दीसइ सुरंगणाहिं सग्गमिअंतो सदेहुव्व॥१०३॥ कोऽवि हु भडो भिडंतो छिन्नसिरो खग्गखेडयकरो म । गयसऋणसीसभारो पणच्चए जायहरि
सुव्व ॥ १०३५ ॥
कस्यापि भटस्य-शूरस्य शीर्ष-मस्तक खड्गेन छिमं वालैः-केशैविकरालं गगने-आकाशे उच्छलितं सत् रखेःसूर्यस्यापि राहो-राहुग्रहस्य शङ्कां करोति-उत्पादयति ॥ १०३३ ॥ कोऽपि भटो महता 'सिल्लेणं' ति भिन्दिपालेन बरछीइत्याख्येन शस्त्रेण गगने-आकाशे उल्लालित-उर्द्धमुच्छालितः सन् सुराङ्गनाभिः-देवाङ्गनाभिः सदेहः-शरीरसहितः स्वर्गमायन्-आगच्छन् इव दृश्यते-विलोक्यन्ते ॥ १०३४ ॥ कोऽपि भटो 'भिडन्तो' ति युध्यमानो वैरिणा छिन्नं शिरो यस्य स छिन्नशिराः, च पुनः खड्गखेटके-तरवारिस्फरकः करयोः-हस्तयोर्यस्य स खड्गखेटककरः, पुनः ऋणेन सह वर्तमानं सऋणं ईदृशं यत् शीर्ष-मस्तकं तस्य भारः सऋणशीर्षभारः स गतो यस्य स तथाऽत एव जातो हर्षो यस्य स जातहर्ष इव प्रकर्षेण नृत्यति-प्रनृत्यति ॥ १०३५ ॥
११६॥
Jain Education in
For Private & Personel Use Only
|
Page #241
--------------------------------------------------------------------------
________________
Jain Education Inter
तत्थ य पप्पडभंगं भजंति रहा य कोहलयभेअं । भजंति गया तुरया चिन्भडछेअं च छिजंति ॥ तओ-सत्थच्छुरिआ बहुमुंड मंडिआ घउडिआ भडभडे हिं। अंतेहिं निरंतरिआ भरिआ मयहयगय सएहिं । रुहिरोहज णिअकद्दममज्ज विमद्दिजमाणमडयाणं । कडयडसद्दरउद्दा खणेण सा रणमही जाया ॥
तत्र च सङ्ग्रामे रथाः पर्पटभङ्गं भज्यन्ते, यथा पर्पटानां भङ्गो भवेत्तथा भज्यन्ते इत्यर्थः च पुनः गजा - हस्तिनः कुष्मा कभेदं भिद्यन्ते - विदार्यन्ते, यथा कुष्माण्डकफलानां भेदो--विदारणं भवेत्तथा भिद्यन्ते इत्यर्थः च पुनः तुरगा -- श्रश्वाविच्छेदं विद्यन्ते, यथा चिर्भटफलच्छेदो भवेत्तथा-- छिद्यन्ते इत्यर्थः ॥ १०३६ ततः -- तदनन्तरं सा रणमही - सङ्ग्रामभूमिः चणेन ईदृशी जाता इति द्वितीय गाथान्त्यपादेऽन्वयः कीदृशीत्याह--शस्त्रैः श्रस्तृता - संस्तृता, पुनः बहुभिर्मुएडै:-- मस्त कैर्मण्डिता - भूषिता, पुनः भटानां वीराणां घडेहिन्ति--निर्जीव कलेवरैः स्थपुटिता-विषमोन्नतभूता, पुनः अन्त्रैः-- शरीरा वयव विशेषैर्निरन्तरिता - अन्तररहिता व्याप्तेत्यर्थः पुनः मृतानां हयानां गजानां च शतैर्भरिता ॥ १०३७ ॥ तथा रुधिरस्य श्रोषः - प्रवाहस्तेन जनित - उत्पादितो यः कर्दमस्तन्मध्ये विमर्द्यमानानि यानि मृतकानि तेषां यः कडकडशब्दस्तेन रौद्रा-भयङ्करा ईदृशी सा रणभूमिर्जातेत्यर्थः || १०३८ ॥
Page #242
--------------------------------------------------------------------------
________________
वालकहा ।
सिरिसिरि. सिरिपालबलभडेहिं भग्गं दट्टण निअबलं सयलं । उट्ठबइ अजिअसेणो निधनामाओ व लजंतो
जा सो परबलसुहडे कुविअकयंतुव्व संहर ताव। सत्तसयराणएहिं समंतओ वेढिओ झत्ति॥१०४०॥ पञ्चारिओ अ तेहिं नरवर ! अजवि चएसु अभिमाणं। सिरिपालरायपाए पणमसु मा मरसु मुहिआए तहवि हु जाव न थक्का जुझंतो ताव तेहिं सुहडेहिं । सो पाडिऊण बद्धो जीवंतो चेव लीलाए ॥
॥११७॥
श्रीपालस्य राज्ञो यदलं-कटकं तत्र ये भटास्तैर्भग्नं सकलं-समस्तं निजबलं-स्वसैन्यं दृष्ट्वाऽजितसेनो राजा निजना2 मतो लजमान इव उत्तिष्ठते-युद्धार्थमुद्यतो भवति, न केनापि तर्जिता सेना यस्येति व्युत्पत्तेरन्यथाभवनादिति भावः ॥१०३६॥
सोऽजितसेनो राजा कुपितः कृतान्तो-यमराज इव यावत् परबलस्य-शत्रुसैन्यस्य सुभटान् संहरति-बिनाशयति तावत् सप्तशतसमव्यैः 'राणएहिं ' ति लघुराजविशेषैः श्रीपालसेवकैझटिति-शीघ्रं समन्तात्सर्वदिक्षु वेष्टितः ॥१०४०॥ च पुनः तैः ‘पचारिओ' ति प्रभाषितः, कथमित्याह-हे नरवर-हे राजन् ! अद्यापि अभिमानं-अहङ्कारं त्यज, श्रीपालराजस्य पादौ-चरणौ प्रणम-प्रकर्षेण नम, मुधिकया-वृथा मा नियस्व ॥ १०४१ ।। एवमुक्तस्तथापि स यावाद्ध्यमानो न | थक्क इति न निवर्त्तते तावतैः-श्रीपालस्य सुभटैः सोऽजितसेनो-राजाऽधः पातयित्वा जीवन्नेव लीलया बद्धः ॥ १०४२ ॥
॥ ११७॥
Jan Education Inte
For Private
Personal use only
Page #243
--------------------------------------------------------------------------
________________
*#00000000000000000000000
सिरिपालरायपासे आणीओ जाव सो तहा बद्धो । ताव तेणं च रन्ना सोवि हु मोआविओ झत्ति॥
भणिओ अ ताय!मा किंपि निअमणे संकिलेललेसंपि।चिंतेसु किंतु पुधव निअभुवं भुंजसु सुहेणं॥ • तो अजिअसेणराया चित्ते चिंतेइ ही मए किमि। विमंसिक जं दूअस्स न मनिअं वयण?।। कत्थाहं वुड्डोऽवि हु परदोहपरायणो महापावो । कत्थ इमो बालोऽवि हु परोवयारिकधम्मपरो॥१०४६॥
स राजा तथा-तेन प्रकारेण बद्धः सन् यावत् श्रीपालराजपा आनीतस्तावत् च तेन-श्रीपालेन राज्ञा सोऽपि-अजितसेनोऽपि झटिति-शीघ्रं मोचितः ॥१.४३ ॥ भणितश्च, किमित्याह-हे तात ! निजमनसि-स्वचित्ते किमपि सङ्क्लेशमपि मा चिन्तय, किन्तु पूर्वमिव-पूर्ववत् निजभुवं-स्वकीयभूमि सुखेन भुव ॥ १०४४ ॥ ततः-श्रीपालवचनश्रवणानन्तरं अजितसेनो राजा चित्ते चिन्तयति, ही इति खेदे मया किमिदं अविमृष्टं कृतं-अविचार्य कार्य कृतम् , यद्दतस्य वचनं
न मानितम्-नाङ्गीकृतम् ॥ १०४५ ॥ अहं हु इति निश्चितं वृद्धोऽपि परस्य द्रोहे--जिघांसायां परायणः--तत्परो महापापः - कुत्र अयं पुनर्बालोपि परोपकार एव य एकः--अद्वितीयो धर्मः स एव परः-प्रधानो यस्य सः परोपकारैकधर्मपरः कुत्र !
द्वौ कुत्र शब्दौ महदन्तरं सूचयतः ॥ १०४६ ।।
Jain Education
N
ational
For Private & Personel Use Only
Page #244
--------------------------------------------------------------------------
________________
सिरिसिरि.
॥११८॥
गुत्तदोहेण कित्तीनासइ नीई अ रायदोहेण । बालदोहेण सुगई हहा मए तं तिर्गपि कयं ॥१०४७॥ बालकहा। कथस्थि मज्झ ठाणं नरयं मुत्तूण पावचरिअस्स?। ता पावघायणत्थं पव्वजं संपवजामि ॥ १०४८॥ एवं च तस्स चिंतंतयस्स सुहभावभाविधमणस्स । पावरासीहिं भिन्नं दिन्नं विवरं च कम्मेहिं ।। तो तीरअपुव्वजम्मेण तेण सिरिअजिभणभूवइणा ! डिवन्नं चारित्तं सुदेवयादत्तवेसेणं ॥१०५०॥
पुनः चिन्तयति, गोवद्रोहेण कीर्तिनश्यति, राजद्रोहेण च नीतिः-न्यायमार्गो नश्यति, तथा बालद्रोहेण सुगतिः-देवगत्यादिका नश्यति, हहा इति खेदे मया एतत्रिकमपि कृतम् ॥ १०४७ ॥ पापचरितस्य-ईदृक्पापाचारस्य मम नरकं । मुक्त्वा-नरकं विना कुत्र स्थानमस्ति ?, तब-तस्मात्कारणात् पापस्य घातनार्थ-विनाशनार्थ प्रव्रज्यां-जैनी दीक्षां सम्प्रपद्येअङ्गीकुर्वे ॥ १०४८॥ एवम्-अनन्तरोक्तप्रकारेण चिन्तयतोऽत एव शुभभावेन-शुभपरिणामेन भावितं-वासितं मनो यस्य स तस्य, तथाभूतस्य तस्य राज्ञः पापराशिभिः-पापसमूहभित्र-विदीर्ण च पुनः कर्मभिर्विवरं दत्तम् ।। १०४६ ॥ ततः-तदनन्तरं स्मृतं पूर्वजन्म-पूर्वभवो येन स स्मृतपूर्वजन्मा तेन तथाभूतेन, श्रीभजितसेनभूपतिना-अजितसेनराजेन चारित्रंसर्वविरत्याख्यं प्रतिपन-अङ्गीकृतम् , कीदृशेन तेन ?--सुदेवतया--सम्यग्दृष्टिदेवतया दत्तो वेषो-रजोहरणादिको यस्मै स तेन तथा ॥ १०५०॥
॥११८॥
Jain Education in
Page #245
--------------------------------------------------------------------------
________________
Jain Education Inter
तं च पवन्नचरितं दद्धुं सिरिपालनरवरो झत्ति । पणमेइ सपरिवारो भत्तीइ युणेइ एवं च ॥ १०५१ ॥ जेस कोहजोहो हरिणओ हेलाइ खंतिखग्गेणं । समयासिअधारेणं तस्स महामुणिवइ ! नमो ते ॥ माणगिरिगरुअमयसि हरअट्ठयं मद्दविक्कवजेणं । जेण हणिऊण भग्गं तस्स महामुणिवइ ! नमो ते ॥ मायामयविसवली जेणऽज्जवसारसरलकीलेणं । उक्खरिणआ मूलाओ तस्स महामुणिवइ ! नमो ते ॥
प्रपन्न अङ्गीकृतं चारित्रं येन स तं प्रपन्नचारित्रं तं च अजितसेनं दृष्ट्वा श्रीपालनरवर :-- श्रीपालनृपो झटिति - शीघ्रं सपरिवारः-परिवारसहितः प्रणमति - नमस्करोति च पुनर्भक्त्या एवं वच्यमाणप्रकारेण स्तौति, तथाहि ॥ १०५१ ।। येन एष क्रोधयोधः-- क्रोध एव भटः क्षान्तिखड्गेन- क्षमारूपकरवालेन हेलया -अवज्ञया लीलया वा हतस्तस्मै ते तुभ्यं महामु निपतये नम इत्यन्वयः कीदृशेन क्षान्तिखड्गेन :- समता एव शिता - तीक्ष्णा धारा यस्य स तेन तथा ।। १०५२ ।। पुनर्येन मुनिना मान:- अभिमान एव गिरिः- पर्वतस्तत्र गुरुकाणि महान्ति लाभैश्वर्यादिका मदा एव शिखराणि तेषामष्टकं मार्दवं मृदुता एव एकम् - अद्वितीयं वज्रं तेन हत्वा भयं त्रोटितं तस्मै ते तुभ्यं महामुनिपतये नमः || १०५३ || माया स्वरूपमस्या इति मायामयी या विषवल्ली सा येन मुनिना आर्जवं सरलता एव सारः - श्रेष्ठः सरलः--अवक्रः कील:- शङ्कुस्तेन मूलात् उत्खाता- निष्कासिता तस्मै ते तुभ्यं महामुनिपतये नमः ॥ १०५४ ॥
Page #246
--------------------------------------------------------------------------
________________
100
सिरिसिरि. जेणिच्छामुच्छावेलसंकुलो लोहसागरो गरुओ। तरिओ मुत्तितरीए तस्स महामुणिव ! नमो ते ॥
वाजकहा जेण कंदप्पसप्पो विवेअसंवेअजणिअजंतेण । गयदप्पुच्चिअविहिओ तस्स महामुणिवइ ! नमो ते॥ ॥११६॥ | जेण निअमणपडाओ कोसुंभपयंगमंगसमरागो। तिविहोऽवि हु निधूओ तस्स महामुणिवइ ! नमो ते।
दोसो दुट्ठगयंदो वसीकओं जेण लीलमित्तेणं। उवसमसिणिनिउणेणं तस्स महामुणिवइ ! नमो ते ।। | येन मुनिना गुरुको-महान् लोभसागरो-लोभसमुद्रो मुक्ति:-निर्लोभता एव तरी:-नौस्तया तीर्णस्तस्मै ते० नमः, कीदृशो लोभसागरः ?-- इच्छामू वेलासङ्कलः' इच्छा-सामान्यतो वाच्छा मूछो-विशेषतस्तृष्णा इच्छायुक्ता मूर्छा इच्छामूर्छा सा एव वेला--जलवृद्धिस्तया सङ्कलो--व्याकुलः ।। १०५५ ॥ येन मुनिना विवेकसंवेगाभ्यां जनितं-उत्पादितं यत् यन्त्रं तेन कन्दर्प एव सो गतदर्प एव विहितः-कृतः तस्मै ते० नमः, गतो दो मानो यस्य स तथा ॥ १०५६ ।। येन मुनिना निजमनःपटात--स्वकीयचित्तरूपवस्त्रात् कुसुम्भपतङ्गमङ्गैः समः-तुल्यः कामस्नेहदृष्टिरागारख्यास्त्रविधोऽपि रागो निर्धतोदूरीकृतस्तस्मै ते नमः, तत्र कुसुम्भरागसमः कामरागः, पतङ्गरागसमः स्नेहरागः मंगरागसमो दृष्टिरागः, मङ्गो रञ्जनद्रव्यविशेषस्तद्रागो दुस्त्यजो भवति ।। १०५७ ।। पुनर्येन मुनिना लीलामात्रेण--लीलया एव द्वेषो दुष्टगजेन्द्रो वशीकृतस्तस्मै ते नमः, कीदृशेन येन ?--उपशम एव मणिः--अङ्कुशस्तत्र निपुणेन, तत्प्रयोगज्ञेनेत्यर्थः । १०५८ ।।
॥ ११॥
Jan Education Intel
For Private
Personel Use Only
Page #247
--------------------------------------------------------------------------
________________
मोहो महल्लमलोऽवि पीडिओताडिऊण जेणेसो ।वेरग्गमुग्गरेणं तस्स महामुणिवइ ! नमो ते॥१०५६।।
पए अंतरिउणो दजेआ सयलसरवरिंदोह। जेण जिआ लीलाए तस्न महामणि! नमो तेव El पुवंपि तुमं पुजो आसि ममं जेण तायभायाऽसि । संपइ पुणो मुणीसह जाओ पुजो तिलुकस्त ॥ 15 एवं थे।ऊण नमंसिऊण तं अजिअसेणमुणिनाहं । सिरिपालनियो ठाव तप्पुत्तं तस्स ठाणमि ॥
कयसोहाए चंपापुरी समहुस्सवं सुमुहुत्ते । पविस सिरिसिरिपालो अमरपुरीए सुरिंदव्य ॥१०६३॥ तत्थ य सयलेहिं नरेसरेहिं मिलिऊण हरिसिप्रमणेहिं । पिअहमि निवेसिअ पुणोऽभिलओं को तस्त।
येन मुनिना एष मोहो महान्मल्लोऽपि वैराग्यमुद्गरेण ताडयित्वा पीडितस्तस्मै ते नमः ॥१०५६ ॥ सकलसुरवरेन्द्रैः Hदुर्जेया एते क्रोधादय आन्तररिपत्र-आत्मस्था वेरिणो येन मुनिना लीलया जितास्तस्मै ते-तुभ्यं मुनिपतये नमः ॥१०६०॥
पूर्वमपि त्वं मम पूज्य आसीः येन कारणेन त्वं तातस्य-मत्पितुर्कीतासि, सम्प्रति-इदानीं पुनः मुनीश्वरः सन् त्रैलोक्यस्य पूज्यो | जातोऽसि ॥ १०६१ ।। एवं तं अजितसेनमुनिनाथं स्तुत्वा नमस्कृत्य च श्रीपालनृपस्तस्य -अजितसेनस्य पुत्रं तस्य स्थानेस्थापयति ।। १०६२ ।। कृता शोभा यस्याः सा कृतशोभा तस्यां चम्पापुयों श्रीश्रीपालो नृपः सुमुहूर्ते-शोभने मुहूर्चे समहोत्सवं-महोत्सवसहितं प्रविशति-प्रवेशं करोति, य(क)स्यां क इ३ -अमरपुर्या-देवनगर्यो सुरेन्द्र इव ।। १०६३ ।। तत्र-तस्यां च नगर्या हर्षितं मनो येषां ते हर्षितमनसस्तैः सकलैः-सर्वैनरेश्वरैः--राजभिमिलित्वा पितुः पट्टे निवेश्य-स्थापयित्वा तस्य-श्रीपालस्य पुनरभिषेको-राज्याभिषेकः कृतः ॥ १०६४ ।।
Jain Education Inter
n al
For Private & Personel Use Only
d
ww.jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
वालकहा।
॥१२०॥
मूलपट्टाभिसेओ कओ तहिं मयणसुंदरीएवि। सेसाणं अट्ठएहं कओ अ लहुपअभिसेओ॥१०६५॥ मसायरो अ इक्को तिन्नेव य धवलसिट्ठिणो मित्ता।एए चउरोऽवि तया रन्ना निअमंतिणो ठविआ कोसंवीनयरीओ अणाविओ धवलनंदणो विमलो। सो कणयपपुव्वं सिट्ठी संठाविओ रन्ना ॥१०६७॥ अट्टाहियाउ चेहरेसु काराविऊण विहिपुव्वं । सिरिसिद्धचक्कपूअं च कारए परमभत्तीए ॥ १०६८॥ ठाणे ठाणे चेईहराई कारेइ तुंगसिहराई । घोसावेइ अमारिं दाणं दीणाण दावेइ ॥ १०६९ ॥
तत्र मदनसुन्दा अपि मूलपट्टाभिषेकः, सा मूलपट्टराज्ञीपदे स्थापितेत्यर्थः, च पुनः शेषाणां अष्टानां राज्ञीनां लघुपट्टाभिषकः कृतः ॥ १०६५ ।। तदा एकश्च मतिसागरःत्रीण्येव च धवलश्रेष्ठिनो मित्राणि एते चत्वारोऽपि राज्ञा श्रीपालेन निजमन्त्रिणः स्थापिताः ॥१०६६ ॥ तथा कोशाम्बीनगरीतो विमलो नाम धवलनन्दनो-धवलश्रेष्ठिपुत्र प्रानायितः,
स विमलो राज्ञा श्रीपालेन कनकपट्टपूर्व-सौवर्णपट्टबन्धकपूर्वक श्रेष्ठी सं-सम्यक प्रकारेण स्थापित ॥१०६७।। तथा श्रीपा वा लचैत्यगृहेषु-जिनमन्दिरेषु अष्टाहिकामहोत्सवान् कारयित्वा विधिपूर्व परमभक्त्या श्रीसिद्धचक्रपूजां च कारयति ।।१०६८॥ स्थाने स्थाने तुङ्गानि-उच्चानि शिखराणि येषां तानि तशिखराणि चैत्यगृहाणि कारयति, तथाऽमारि-सवेजन्तुभ्योऽभयदानं घोषयति, पुनः दीनेभ्यो दानं दापयति, इत्थं पुण्यकृत्यानि करोतीत्यर्थः॥ १०६६ ॥
॥ १२०॥
For Private Personal Use Only
C
Jain Education Inter
ww.jainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
Jain Education Inte
नायमग्गेण रज्जं पालतो पियअमाहिं संजुत्तो । सिरिसिरिपालनरिंदो इंदुव्व करेइ लीलाओ अह अजिअ सेनामा रायरिसी सो विसुद्धचारित्तो । उपपन्नावहिनारणो समागओ तत्थ नयरीए तस्सागमणं सोऊण नरवरो पुलइयो पमोएणं । माइपियाहिं समेओ संपत्तो वंदनिमित्तं ॥ तिपयाहिणित्तु सम्मं तं कुशिनाहं नमित्तु नरना हो । पुग्ओ अ संनिविट्ठो सपरिवारो अ विणयपरे ॥ सोऽवि सिरिजिन सेणो मुणिराओ रायरोसपरिमुक्को । करुणिक्कपरो परमं धम्मसरुवं कहर एवं ।
न्यायमार्गेण राज्यं पालयन् प्रियतमाभिः - वल्लभाभिः संयुक्तः सहितः श्रीश्रीपालनरेन्द्र इन्द्र इव लीला :- क्रीडाः करोति ॥ १०७० || अथ स श्री अजित सेननामा राजर्षिस्तत्र नगर्या - चम्पायां समागतः कीदृशः सः १ - विशुद्धं निर्मलं चारित्रं यस्य स तथाऽत एव उत्पन्नं अवधिज्ञानं यस्य स तथाभूतः ॥ १०७१ ॥ तस्य राजर्षेरागमनं श्रुत्वा नरवरो - राजा श्रीपाल : प्रमोदेन - हर्षेण पुलकितः - सञ्जातरोमोद्गमः सन् मात्रा - जनन्या प्रियाभिश्व - वल्लभाभिः समेतः सहितो वन्दननिमित्तं मुनेः वन्दनार्थ सम्प्राप्तः ॥ १-७२ ॥ नरनाथो- राजा श्रीपालस्तं मुनिनाथं त्रिः प्रदक्षिणीकृत्य पुनः सम्यग् नत्वाप्रणम्य पुरतः - अग्रतश्च संनिविष्टः कीदृशो नरनाथः १- सपरिवारः- परिवारसहितश्च पुनर्विनयपरः ।। १ ७३ । सः श्री अजितसेनोऽपि मुनिराजो रागरोषपरिमुक्तो रागद्वेषाभ्यां समन्ताद्रहितः पुनः करुणा परा - प्रकृष्टा यस्य स तथाभूतः सन् एवंवक्ष्यमाणप्रकारेण परमं प्रधानं धर्मस्य स्वरूपं कथयति ।। १०७४ ॥
Page #250
--------------------------------------------------------------------------
________________
सिरिसिरि
।। १२१ ॥
Jain Education Intern
भो भो भव्वा! भवोहा, दुल्लहो माणुसो भो । चुल्ल गाईहिं नाहिं, आगमंनि विहिओ ॥ १०७५॥ लद्धमि माणुसे जम्मे, दुल्लहं खित्तमारिअं । जं दीसंति इहाणेगे, मिच्छा भिल्ला पुलिंदया ॥ १०७६ ॥ आरिए खित्ते, दुल्लहं कुलमुत्तमं । जं वाहसुलियाई, कुले जायाण को गुगो ? ।। १०७७ ।। कुले लद्धेऽवि दुल्लभं रूवमारुग्गमाउअं । विगला वाहिआऽकालमया दीतंति जं जणा ॥ १०७८ ॥ ते सव्वे लद्धे, दुलो गुरुसंगमो । जं सया सञ्चखितेसु, पाविज्जंति न साहुणो ॥ १०७९ ॥ भो ! भो ! भव्या भवौवे - भवसमूह मानुषो - मनुष्यसम्बन्धी भयो- जन्म आगमे - सिद्धान्ते चुल्लकादिभिः - चुल्लगपासगधन्ने इत्यादिभिर्ज्ञातैः--दृष्टान्तैः दुर्लभो - दुष्प्रापो व्याख्यात् उक्तः ।। १०७५ ।। कदाचित् मानुषे जन्मनि लब्धे सति आर्य क्षेत्रं दुर्लभं यद् - यस्मात्कारणात् इह भरते अनार्यक्षेत्रेषु अनेके बहवो म्लेच्छा मिल्लाः पुलिन्दाच म्लेच्छ मेदा एवं दृश्यन्तेविलोक्यन्ते ।। १.७६ ।। आर्येषु च क्षेत्रेषु उत्तमं कुलं दुर्लभं यद्यस्मात्कारणात् व्याधसौनिकादीनां - लुब्धकखाटिकादीनां कुलेषु जातानां - उत्पन्नानां को गुणः १, न कोऽपीत्यर्थः ॥ १०७७ ।। कुले लब्धेऽपि रूपं परिपूर्णेन्द्रियपञ्चकं तथा आरोग्यंनीरोगता तथा आयुष्कं महदायुः एतत्रयं दुर्लभम्, यद् - यस्मात्कारणात् जना - उत्तमकुलोद्भवा अपि बहवो लोका विकला - दूषि तेन्द्रियास्तथा व्याधिता - रोगिणस्तथाऽकाले मृता दृश्यन्ते ।। १०७८ ।। तेषु रूपादिषु सर्वेषु लब्धेष्वपि गुरुपङ्गमः --सद्गुरोः सङ्गो दुर्लभः, यद्-यस्मात्कारणात् सर्वक्षेत्रेषु सदा साधवो न प्राप्यन्ते ॥ १-७६ ॥
बालकद्दा
। १२१
ww.jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
अश्चत जातेमयमायुवर्णदुआगम
महंतेणं च पुन्नेणं, जाएवि गुरुसंगमे । आलस्ताईहिं रुद्धाणं, दुःसहं गुरुदंसगं ॥ १०८० ॥ कह कह पि जीवाणं, जाएऽवि गुरुदंसणे । वुग्गाहियाण धुत्तेहिं, मुहं पज्जुवासणं ॥ १०८१ ॥ गुरुपासेऽवि पत्ताणं, दुलहा आगमस्तुई । जं निदा विगहाओ अ, दुजआओ सयाइवि ॥ १०२॥ संपत्ताए सुईएवि, तत्तबुद्धी सुदुल्लहा । जं सिंगारकहाईसु, सावहाणमणो जणो ॥ १०८३ ॥ उवइटेऽवि तत्तंमि, सद्धा अचंतदुलहा । जं तत्तरुइणो जीवा, दीसंति विरला जए ॥ १०८४ ॥
कदाचित महता पुण्येन च गुरुसङ्गमे जातेऽपि आलस्यादिभिः त्रयोदशतस्करै रुद्धानां प्राणिनां गुरुदर्शनं दुर्लभं, ते al चामी "आलस्समोहबन्ना थंभा कोहा पमाय किवण त्ता । भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा ।।१।।।। इति ।।१०८०|| जीवानां कथंकथमपि-केन केनापि प्रकारेण गुरुदर्शने जातेऽपि धूतऍग्राहितानां-भ्रान्तचित्तीकृतानां पर्युपासनं-गुरुसेवनं दुर्लभम् ॥ १०८१॥ गुरुपार्श्वे प्राप्तानामपि आगमस्य-सिद्धान्तस्य श्रुतिः--श्रवणं दुर्लभा, यत्--यस्मात्कारणात् निद्रा विक
थाश्च सदापि दुर्जयाः सन्ति, तत्प्रसङ्गात् श्रवणं दुर्लभमपीत्यर्थः ।। १०८२ ।। श्रुतौ-आगमश्रवणे सम्प्राप्तायामपि तत्वA बुद्धिः सुदुर्लभा, यत्-यस्मात्कारणात् जनो--लोकः शृङ्गारकथादिषु--शृङ्गारहास्यादिकथासु सावधान-ऐकाय्ययुक्तं
मनो यस्य स तथा बहुद्देश्यन्ते इति शेषः । गुरुभिस्तत्त्वे उपदिष्टेऽपि श्रद्धा-आस्तिक्यं अत्यन्तदुलेभा, यद्-यस्मात् कारणातत्वेषु-जिनोक्तपदार्थेषु रुचिर्येषां ते तत्चरुचयो जीवा जगति-लोके विरला दृश्यन्ते ॥ १०८४ ॥
Jain Education intona
For Private Personel Use Only
al
Page #252
--------------------------------------------------------------------------
________________
चिरिसिरि
कावालका।
॥१२२॥
जायाए तत्तसद्धाए, तत्तबोहो सुदुलहो । जं आसन्नसिवा केई, तत्तं बुझंति जंतुणो ॥ १०८५ ॥E तत्तं दसविहो धम्मो, खंती महव अज्जवं । मुची तवो दया सच्चं, सोयं बंभमकिंचणं ॥ १०८६ ॥ खंतीनाममकोहत्तं, महवं माणवजणं । अज्जवं सरलो भावो, मुत्ती निग्गंथया दुहा ॥ १०८७ ॥ तवो इच्छानिरोहो अ, दया जीवाण पालणं । सच्चं वक्कमसावजं, सोयं निम्मलचित्तया ॥ १०८८ ॥ बंभमटारभेअस्स, मेहुणस्स विवजणं । अकिंचणं न मे कजं, केणाविस्थितिऽणीहया ॥ १०८९ ॥
तत्वश्रद्धायां-तत्त्वप्रतीतौ जातायामपि तत्त्वबोधः-तत्त्वज्ञानं सुदुर्लभः, यद्-यस्मात्कारणात्कोचत् आसन--निकटं शिवंमुक्तिर्येषां ते आसनशिवा एव जन्तवो-जीवाः तत्वं बुध्यन्ते, न सर्वेऽपीत्यर्थः ॥ १८८५ ॥ तचं किमित्याह-तत्त्वं दशविधो धर्मस्तथाहि-क्षान्तिः१ मार्दवं२ आर्जवं मुक्तिः४ तपः५ दया६ सत्यं७ शौचं ८ ब्रह्म आकिश्चन्यं१०।। १०८६॥ अर्थषामथानाह-क्षान्तिनाम अक्रोधत्वं-क्रोधाभावः१ मार्दवं-मानवर्जनम् आर्जवम्--सरलो भावः--अभिप्रायः३ मुक्तिद्विधा निग्रन्थता-निर्लोभता, द्रव्यतो भावतश्च परिग्रहरहितत्वमित्यर्थः४ ॥१०८७ ॥ इच्छाया निरोधश्च तप उच्यते५ जीवानां पालन--रक्षणं दया उच्यते६ असावा-निर्दोष वाक्यं सत्यमुच्यते७ निर्मलचित्तता शौचमुच्यते॥१०८८ ।। अष्टादशभेदस्य मैथुनस्य विवर्जनं ब्रह्म उच्यते, तत्र औदारिकवैक्रियभेदाद् द्विविधं मैथुनं, तदेकैकमपि मनोवाक्कायैः करणकारणानुमतिभेदानवविधं, द्वयोर्मिलने अष्टादशविधमितिह, केनापि वस्तुना मम कार्य न-नास्ति इत्येवं याऽनीहता-निःस्पृहता तत् आकिश्रन्यमुच्यते१० ॥ १०८९ ।।
HE१२२॥
For Private Personal Use Only
JainEducation meiational
Page #253
--------------------------------------------------------------------------
________________
एसो दसविहोदेसो, धम्मो कप्पदुमोवमो । जीवाणं पुण्णपुण्णाणं, सव्वसुक्खाण दायगो ॥१०९०॥ धम्मो चिंतामणी रम्मो, चिंतिअस्थाण दायगो । निम्मलो केवलालोअलच्छिविच्छिडिकारओ ॥ E कल्लाणिकमओ वित्तरूवो मेरूवमो इमो । सुमणाणं मणोतुष्टिं, देइ धम्मो महोदओ ॥ १०९२ ॥
दशविधा-दशप्रकारा उद्देशा-अवयवा नामोचारणानि वा यस्य स तथाभूत एष धर्मः कल्पद्रुमोपमः- कल्पवृक्षसदृशः पूर्णपुण्येभ्यो जीवेभ्यः सर्वसौख्यानां दायकोऽस्ति, पूर्ण पुण्यं येषां ते पूर्णपुण्यास्तेभ्यः, कल्पवृक्षाणामपि दशविधत्वात्तदुषमो धर्म उक्तः ॥ १०६० ॥ धर्माश्चिन्तामणिरिव रम्यो-मनोज्ञाश्चिन्तितार्थाना-बाञ्छितार्थानां दायको दाताऽस्ति, कीदृशो धर्मो-निर्मलो-निर्दोषो अत एव केवलालोक केवलज्ञानरूपप्रकाशः सा एव लक्ष्मीः--सम्पत् तस्या विच्छिड्डित्तिविस्तारस्तत्कारकः ॥ १०६१ ।। कन्याणं-मजलं मेरुपचे कल्याणम्-सुवर्ण तदेव एकं स्वरूपमस्येति कल्याणैकमयः पुनवित्त- प्रसिद्धं रूपं--स्वरूपं यस्य स तथा द्वयोस्तुल्यं विशेषणमिदं, यद्वा मेरुपक्षे वृत्तं--वर्तुलं रूपम्-प्राकृतिर्यस्य स तथा, पुनर्महान् उदयो यस्मात स महोदयः, मेरुपचे महानुदय-उन्नत्यं यस्य स तथाऽत एव मेरुणा गिरिराजेन उपमा यस्य स मेरूपमोऽयं धर्मः, सुमनसा-शोभनमनोवृत्तीनां जनानां मेरुपक्षे देवानां मनसि तुष्टि-तोषं ददाति ॥ १०९२ ।।
Jain Education inta
For Private Personel Use Only
Page #254
--------------------------------------------------------------------------
________________
बालकहा।
सिरिसिरि सुगुत्तसत्तखित्तीए, सबस्सव य सोहिओ। धम्मो जयइ संवित्तो, जंबू दीवोवमो इमो ॥ १०९३ ॥
E एसो अ जेहिं पन्नत्तो, तेऽवि तत्तं जिणुत्तमा। एअस्स फलनूआ य, सिद्धा तत्तं न संसमो॥१०९४॥ ॥ १२३॥ संता एयमायारं, तत्तमायरिआवि हु। सिक्खयंता इमं सीसे, तत्तमुज्झावयावि अ॥ १०९५ ॥
• साहयंता इमं सम्मं, तत्तरूवा सुसाहुणो । एअस्स सदहाणेणं, सुतत्तं दसणंपि हु ॥ १०९६ ॥
सर्वस्ववत्-सर्वगृहसारवत् सुगुप्ता-सुष्टु रक्षिता या सप्तक्षेत्री 'जिणभवणविम्ब पुत्थये त्यादिका जम्बूद्वीपपक्षे भरतैरावतविदेहहैमवतहरण्यवतहरिवर्षरम्यकाख्या तया शोभितो-विराजितः, पुनः सं--सम्यक् वृत्तम्-आचारो यत्र स जम्बूद्वीपपक्षे संवृत्तः-सम्यग् वर्तुलोऽन एव जम्बूद्वीपेन उपमा यस्य स तथाभूतोऽयं धर्मो जयति, सर्वोत्कर्षण वर्त्तते इत्यर्थः ।।१०६३॥
एष धर्मो यैः प्रज्ञप्त:--प्रदर्शितस्ते जिनोत्तमा-जिनेन्द्रा अपि तत्वं, एतस्य धर्मस्य फलभूताः सिद्धाश्च तचं न संशयः, अत्र । सन्देहो नास्तीत्यर्थः ।। १०६४ ॥ एतं धर्मरूपमाचारं दर्शयन्त आचार्या अपि तत्त्वं, तथा शिन्यान् इमं धर्म शिक्षयन्तोऽHध्यापका-उपाध्याया अपि च तत्त्वम् ।। १०९५ ॥ इमं धर्म सम्यक् साधयन्तः सुसाधवस्तत्वरूपाः सन्ति, एतस्य धर्मस्य a श्रद्धानेन दर्शनं सम्यक्त्वमपि मुष्ठु--शोभनं तत्त्रम् ।। १०६६ ॥
॥१२३॥
Jain Education into
a
For Private & Personel Use Only
Shrww.jainelibrary.org
Page #255
--------------------------------------------------------------------------
________________
। एअस्सेवावबोहेणं, तत्तं नाणंपि निच्छयं। एअस्ताराहणारूवं, तत्तं चारित्तमेव य ॥ १०९७ ॥ । इत्तो जा निजरा तीए, रूवं तत्तं तवोऽवि अ । एवमेआई सव्वाइं, पयाई तत्तमुत्तमं ॥ १०९८ ॥
तत्तो नवपइ एसा, तत्तभूमा विसेसओ । सव्वेहिं भव्वसत्तेहि, नेआ झेा य निचसो ॥ १०९९ ।।। एयं नवपयं भव्वा!, झायंता सुद्धमाणसा । अप्पणो चेव अप्पंमि, सक्खं पिक्वंति अप्पयं ॥११००॥ अप्पमि पिक्खिए जं च, खणे खिज्जइ कम्मयं । न तं तवेण तिव्वेण, जम्मकोडीहिं खिजर॥११०१॥
एतस्य धर्मस्यैव अवबोधेन-सम्यग्ज्ञानेन निश्चयं-निश्चयात्मकं वस्तुनिर्णयजनक ज्ञानमपि तत्वं, च पुनरेतस्य धर्मस्य । आराधनारूपं चारित्रमपि तत्त्वं, एवशब्दोऽप्यर्थे ॥ १०६७ ।। इतः-अस्माच्चारित्रात् या कर्मणां निर्जरा तस्या रूपं-स्वरूपं तपोऽपि च तत्वमस्ति, एवम्-अमुना प्रकारेण एतानि सर्वाणि पदानि उत्तमं-सर्वोत्कृष्टं तचमस्ति, अत्र जातावेकवचनम् ॥ १०६८ ॥ ततः-तस्मात्कारणात् एषा-अनन्तरोक्ता नवानां पदानां समाहारो नवपदी सवैभव्यसत्त्वैः-भव्यप्राणिभिर्विशेषतस्तत्वभूता नेया नित्यशो ध्येया-ध्यातव्या च ॥१०६६ ॥ एतां नवपदी ज्ञात्वा शुद्धं मानसं-मनो येषां ते शुद्धमानसा: सन्तो ध्यायन्तो नरा आत्मना-स्वयमेव आत्मनि-स्वस्मिन् साचात्-प्रत्यक्ष प्रात्मानं प्रेवन्ते-पश्यन्ति ॥११॥ आत्मनि प्रेक्षिते-दृष्टे सति क्षण-क्षणमात्रे यच्च कर्म क्षीयते तत्कर्म तीब्रेण तपसा जन्मकोटिभिरपि नक्षीयते ।। ११०१ ।।
Jain Education
ona
For Private Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
पिरिसिरि
॥१२॥
| ता तुझे भो महाभागा!, नाऊणं तत्तमुत्तमं । सम्मं झाएह जं सिग्धं, पावेहाणंदसंपयं ॥ ११०२ ॥ एवं सो मुणिराओ काऊणं देसणं ठिओ जाव । ताव सिरिपालराया विणयपरो जंपए एवं॥११०३॥ नाणमहोयहि!भयवं केण कुकम्मेण तारिसो रोगो।बालते मह जाओ? केण सुकम्मेण समिओ अH केणं च कम्मरणाऽहं ठाणे ठाणे अ परिसिं रिद्धिं । संपत्तो? तह केणं कुकम्मणा सायरे पडिओ?B तह केण नीअकम्मेण चेव दुबत्तणं महाघोरं । पत्तोऽहं ? तं सव्वं कहेह काऊण सुपसायं ॥११०६॥
ततः-तस्मात्कारणात् भो ! महाभागा-अहो ! महाभाग्यवन्तो युयमिदं उत्तमं तत्त्वं ज्ञात्वा सम्यग् यथा स्यात्तथा ध्यायत, यत्-यतः शीघ्र मानन्दसम्पदं-परमाहादरूपसम्पत्तिं प्राप्नुत ।।११०२।। सोजितसेनो मुनिराज एवम्-उक्तप्रकारेण देशनां कृत्वा यावत् स्थितस्तावत् श्रीपालो राजा विनयपरः सन् एवं-वक्ष्यमाणप्रकारेण जन्पति-वदति ॥ ११०३ ॥ हे ज्ञानमहोदधे-हे ज्ञानसमुद्र ! हे भगवन् ! केन कुकर्मणा मम बालत्वे तादृशो रोगो जात-उत्पन्नः १ च पुनः केन सुकमणा शान्तो-नाशप्राप्तः ॥११०४॥ च पुनः केन कर्मणाऽहं स्थाने स्थाने ईदृशी ऋद्धिं सम्प्राप्तः तथा केन-कर्मणाऽहं सागरे-समुद्रे पतितः ॥ ११०५ ॥ तथा केन नीचकर्मणा एवाहं महाघोरं-महादारुणं डुम्बत्वं प्राप्तः तत्सर्व सुतरामतिशयेन प्रसादं कृत्वा कथय ॥ ११०६॥
B॥ १२४ ॥
Jain Educationfmtional
For Private & Personel Use Only
Bl
Page #257
--------------------------------------------------------------------------
________________
| तो भणइ मुणिवरिंदो नरवर! जीवाण इत्य संसारे। पुवकयकम्मवसओ हवंति सुक्खा दुक्खाई॥
इत्येव भरहवासे हिरनउरनामयंमि वरनयरे । सिरिकंतो नाम निवो पावडिपसत्तओ अत्थि ॥ तस्सऽस्थि सिरिसमाणा सरीरसौहाइ सिरिमई देवी। जिणधम्मनिउणबुद्धी विसुद्धसंमत्तसीलजुआMAL तीए अ नरवरिंदो भणिओ तुह नाह ! जुज्जइ न एअं। पावड्डिमहावसणं निबंधणं नरयदुक्खाणं॥ भीरूणसस्थकरोहिं तुरयारूढेहिं जं हणिज्जति । नासंतावि हु ससया सो किर को खत्तिआयारो ? 8
ततः-तदनन्तरं मुनिवरेन्द्रो भणति हे नरवर-हे राजन् ! अत्र-अस्मिन् संसारे जीवानां पूर्वकृतकर्मणां वशात सुखानि दुःखानि च भवन्ति ॥ ११०७ ॥ अत्रैव भरतक्षेत्रे हिरण्यपुरनामके प्रधाननगरे पापौ-आखेटके प्रसक्त-आसक्तः श्रीका-18 न्तो नाम नृपो-राजाऽस्ति-प्रासीदित्यर्थः ॥ ११०८ ॥ तस्य राज्ञः शरीरशोभया श्रीसमाना-लक्ष्मीतुल्या श्रीमतीनाम देवी
पट्टराज्ञी अस्ति, कीदृशी-जिनधर्म निपुणा-दक्षा बुद्धिर्यस्याः सा तथा, पुनर्विशुद्धे-निर्मले ये सम्यक्त्वशीले-सम्यग्दर्शन। ब्रह्मचर्ये ताभ्यां युता-सहिता ॥११०६।। तया च श्रीमत्या नरवरेन्द्रो भणितः, कथमित्याह हे नाथ-हे स्वामिन् ! एतत्
पापर्द्धिमहाव्यसनं तव न युज्यते, कीदृशमेतत् ?--नरकदुःखानां निवन्धनं कारणम् ॥ १११० ॥ भीपणानि भयङ्कराणि शस्त्राणि करेषु-हस्तेषु येषां ते भीषणशस्त्रकरास्तैस्तुरगारूदैः-अश्वारूढैनरैर्यत्रश्यन्तोऽपि शशका-जन्तुविशेषा हन्यन्ते-मार्यन्ते स किल कः क्षत्रियाणां आचारः, न कोऽपीत्यर्थः ॥ ११११॥
Jain Education
a
l
For Private
Personel Use Only
Page #258
--------------------------------------------------------------------------
________________
सिरि
।। १२५ ।।
जत्थ अकयावराहा मया वराहाइणोऽवि निन्नाहा । मारिज्जति वराया सा सामि अ ! केरिसी नाई ॥ तूण परप्पा अप्पा जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए अ नासंति अप्पाणं ॥१११३ । इच्चाइजिगिं दागमउवएससएहिं बोहयंतीए । तीए न सक्किओ सो निवारिडं पावसाओ ॥ अन्नदि सोसत्तर्हि सएहिं उल्लंठदुटुवंठेहिं । मइआसत्तो पत्तो कत्थवि एगंमि वणगहणे ।। १११५ ।। दद्दू तत्थ एगं धम्मज्झयसंजु मुणिवरिंदं । राया भगेर एसो चमरकरो कुट्टिओ कोऽचि ॥ १११६||
यत्र नीतिमार्गे न कृतोऽपराधो यैस्तेऽकृतापराधा मृगा- हरिणा वराहादयः- शूकरादयोऽपि निर्नाथा - अनाथा वराकादुर्बला जीवा मार्यन्ते सा स्वामिन्! कीदृशी नीतिः १ ॥ १११२ ।। परात्मानं परजीवं हत्वा ये जीवास्तन्मांसभक्षणेन आत्मानं सप्राणं - सबलं कुर्वन्ति ते दुष्टा अल्पानां स्तोकानां दिवसानां कृते च निमित्तं आत्मानं नाशयन्ति । १११३ ॥ इत्यादिभिर्जिनेन्द्रागमसम्बन्धिभिरुपदेशानां शतैर्बोधयन्त्या तया राझ्या स राजा पापव्यसनान्निवारयितुं न शक्योऽभूत् ॥ १११४ ॥ अन्यन्दिनेस श्रीकान्तो राजा सप्तभिः शतैः उल्लएठदुष्टवएठैः पुरुषैः सह मृगयायां पाप आसक्तः सन् कुत्राप्येकस्मिन् गहने - दुरवगाहने प्राप्तः ।। १११५ ।। तत्र वने एकं धर्मध्वजेन -रजोहरखेन संयुतं- सहितं मुनिवरेन्द्रं दृष्ट्वा राजा भणति, मक्षिकापनयनार्थ चामरं करे यस्य स चामरकर एष कोऽपि कुष्ठिकोऽस्ति ॥ १११६ ॥
Jain Education Internal
बाल कहा है
।। १२५ ।
Page #259
--------------------------------------------------------------------------
________________
ReseDEORANSODOOSEROS90000059cesses
तं चेव भणंतेहिं तेहिं वंठेहिं दुटुचित्तेहिं । उवसग्गिओ मुणिंदो खमापरो लिट्ठलट्ठीहिं ॥ १११७ ॥ जह जह ताडंति मुणिं ते दुट्ठा तह तहा समुल्लसइ । हासरसो नरनाहे मुणिनाहे उवसमरसो भ॥ ते कयमणिउवसग्गा निब्भग्गा हणि अभरिमयवग्गा । नरवइपुट्रिविलग्गा पत्ता नियंमि नयरंमि ॥ अन्नदिणे सो पुणरवि राया मिगयागो निसिन्नं । मुत्तूण हरिणपुट्ठी धाविओ इक्कगो चेव ॥ नश्तडवणे निलुक्को सो हरिणो नरवरो तओ चुक्को । जा पिच्छ ता पासइ नश्वकंठे ठिअंसाहुं ॥
तदेव-नृपोक्तमेव वचनं भणद्भिः-जल्पद्भिस्तैर्दुष्टचित्तैः वन्छै(एटैः)र्मुनीन्द्रो लेष्टुभिः-लोष्टैर्यष्टिभिः-लकुटैः उपसगित-उपद्रुतः, कीदृशो मुनीन्द्रः-क्षमापरः-क्षमाप्रधानः ॥ १११७ ।। ते दुष्टा वण्ठा यथा यथा मुनि ताडपन्ति तथा तथा नरनाथे-नृपे हास्यरसः समुल्लसति, मुनिनाथे-मुनीश्वरे च उपशमरसः-शान्तरसः समुल्लमति ॥ ११११८ ।। कृतो मुनेरुपसर्गो यैस्ते तथाऽत एव निर्भाग्या-भाग्यहीनाः पुनर्हता भूरयो-बहवो मृगवर्गा-मृगसमूहा यैस्ते तथा, ते वण्ठा नरपतेराज्ञः पृष्ठौ बिलग्नाः सन्तो निजके-स्वकीये नगरे प्राप्ताः ।। १.१६ ।। अन्यस्मिन्दिने स-राजा पुनरपि मृगयायां गतो नि | सैन्यं मुक्त्वा-त्यक्त्वा एककः-एकाकी एव हरिणस्य पृष्ठौ धावितः ।। ११२०॥ स हरिणो नद्यास्तटे यद्वनं तत्र 'निलुक्कोंत्ति घनवृक्षाद्याच्छादितत्वाददृश्यतां गतस्तदा नरवरो-राजा ततो मृगाच्च्युतः सन् यावत्प्रेक्षते-विलोकयति तावनया उपकण्ठे-समीपे स्थितं साधुं पश्यति ।। ११२१ ॥
For Private Personal Use Only
Jain Educational
Page #260
--------------------------------------------------------------------------
________________
विरिसिरि.
HB तं दट्टणं पावेण तेण तह पिल्लिभो मुणिवरिंदो।सहसत्ति जहा पडिओ नईजले तो पुणो तेण ॥ ॥१२॥ संजायकिंपिकरुणाभावेणं कड्डिऊण सो मुक्को । को जाणइ जीवाणं भावपरावत्तमइविसमं ?॥E
गिहमागएण तेणं निभावयामो निवेइओ सहसा। सिरिमइदेवीपुरओ तीए अनिवो इमं भणिो ॥ अन्नेसिपि जीआणं पीडाकरणं हवेइ कडुअफलं । जं पुण मुणिजणपीडाकरणं तं दारुणविवागं ॥
| तं साधुं दृष्ट्वा तेन पापेन क्रूरेण राज्ञा तथा तेन प्रकारेण कराभ्यां प्रेरितो यथा मुनिवरेन्द्रः सहसेति-अकस्मात् नदी
जले पतितः तदनन्तरम् ।। ११२२ ।। पुनस्तेन राज्ञा सञ्जातः-समुत्पन्नः किमपि करुणाभावो-दयापरिणामो यस्य स तेन तथाभूतेन सता स मुनीन्द्रः 'कड्डिऊण 'त्ति जलमध्यानिष्कास्य नदीतटे मुक्तः, कथमेतज्जातमित्याह-जीवानां अतिविपमं भावपरावर्त(न)-परिणामविपर्ययं को जानाति ? प्रतिशयितज्ञानिनं विना ?, न कोऽपीत्यर्थः, युग्ममेतत् ॥ ११२३ ।। गृहमागतेन तेन राज्ञा सहसा-सद्यः श्रीमत्या-देव्याः पुरतः-अग्रतो निजावदातः स्वकीयनिर्मलभावो निवेदितो-ज्ञापितः, तदा तया नृप इदं-वक्ष्यमाणं भणितः, नृपायदमुक्तमित्यर्थः ॥ ११२४ ॥ अन्येषामपि जीवानां पीडाकरणं कटुकं फलं यस्य तत् कटुकफलं भवति, यत्पुनर्मुनिजनस्य पीडाकरणं तदारुणो विपाको यस्य तदारुणविपाकं, अतिभयङ्करफलप्रदमित्यर्थः ।। ११२५॥
H॥१२
॥
Jain Education Interes
For Private & Personel Use Only
Diww.jainelibrary.org
Page #261
--------------------------------------------------------------------------
________________
*SHORSEU09493891
जओ-साहणं हीलाए हाणी हासेण रोयणं होइ । निंदाइ वहो बंधी ताडणया वाहिमरणाई ॥११२६॥ मुणिमारणेण जीवाणऽणंतसंसारिमाण वोहीवि। दुलहा चिअहोइ धुवंभणिमिणं आगमेऽविजओ
चेइअदव्वविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्त ॥११२८॥ तं सोऊण नरिंदो किंपि समुल्लसिअधम्मपरिणामो। पभणेइ अहं पुणरवि न करिस्सं एरिसमकज्जा,
यत उक्तं शास्त्रे, साधूनां हीलया हानिर्भवति, साधूनां हास्येन-हसनेन रोदनं भवति, साधूनां निन्दया बन्धो बधश्च भवति, साधूनां ताडनया व्याधिमरणादिः-रोगप्राणवियोगादिर्भवति ॥ ११२६ ॥ मुनिमारणेन अनन्तः संसारोऽस्त्येपा. मित्यनन्तसंसारिकास्तेषां जीवानां बोधिः-जिनधर्मप्राप्तिरपि ध्रुवं-निश्चितं दुर्लभैव भवति, यत आगमे-सिद्धान्तेऽपि इदं भणितं-उक्तमस्ति ।। ११२७ ॥ किमित्याह-चैत्यद्रव्यं-जिनगृहसम्बन्धि द्रव्यं तस विनाशे-भक्षणोपेक्षणादिना मूलतो
से तथा ऋषिघाते-साधुमारणे तथा प्रवचनस्य-चतुर्विधसङ्घस्य उड्डाहे-कलङ्कदानादिनाऽपवादकरणे तथा संयत्याःसाव्याश्चतुर्थव्रतस्य-ब्रह्मचर्यस्य भङ्गे बोधिलाभस्य--अर्हद्धर्मावाप्तेमलेऽग्निदत्तः, एतावता एतत्तत्तुः पुनः सद्धर्मलाभो दुर्लभ एवेति [आवश्यकनियुक्तौ ॥११२८।। तत् राजीवचनं श्रुत्वा नरेन्द्रो-राजा प्रभणति, कीदृशो नरेन्द्रः-किमपि समुल्लसितो धर्मपरिणामो यस्य स तथा, किं कथयतीत्याह-अहं पुनरपि ईदृशं अकार्य-अकृत्यं न करिष्यामि ॥ ११२६ ॥
Jain Education in
Page #262
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १२७ ॥
Jain Education Intern
यदि पुरवितेण गवक बट्ठिएस को विमुखी । दिट्टो मलमलिणतणू गोअर चरिअं परिभमंतो तत्तो सहसा वीसारिऊण तं सिरिमईइ सिक्खपि । सो राया दुट्ठमणो निअवंठे एमाइस || रे रे एवं नरं विद्यालयंत मम्हाणं । कंठे घित्तूण डुअं निस्सारह नयरमज्झाओ ॥ ११३२ ॥ तेहि नहि तहच्चि कडिज्जंतो पुराउ सो साहू । निअयगवक्खटिआए दिट्टो तीए सिरिमईए ॥ तो कुविती या निव्भच्छित्र कडुगिराए । तो सोऽवि लजिनो भणइ देवि ! मे खमसु अवराहं ॥
कतिपयदिनेषु - कियदिवसेषु गतेषु पुनरपि गवाचस्थिवेन तेन राज्ञा कोऽपि मुनिर्दृष्टः कीदृशो - मूलेन - रजः प्रस्वेदसमुद्भवेन मलिना तनुः- कायो यस्य स तथा पुनः कीदृश: ? - गोचरचर्या परिभ्रमन् ।।११३० ॥ ततो मुनिदर्शनानन्तरं स राजा दुष्टं मनो यस्य स दुष्टमनाः सन् सहसा - सद्यः श्रीमत्याः शिक्षां विस्मार्य निजवण्ठान् एवं वच्यमाणप्रकारण आदिशतिज्ञां ददाति ॥ ११३१ ।। रे रे सेवकाः ! अस्माकं नगरं ' विद्यालयन्त'न्ति अशुद्धं कुर्वन्तं एवं डुम्ब कण्ठे गृहीत्वा द्रुतं शीघ्र नगरमध्यात् निस्सारयत-निष्कासयत ॥ १९३२ ॥ एवं राज्ञा उक्ते सति तैर्वण्ठैर्नरैस्तथैव पुरान्निष्कास्यमानः स साधुनिजगवाक्षस्थितया-स्वगवाक्षस्थया तया श्रीमत्या देव्या दृष्टः ॥ ११३३ ॥ ततः कुपितया - क्रुद्धया तया राझ्या कडुगिरा - कटुकवाण्या राजा निर्भत्सितः, ततः स राजापि लज्जितः सन् भगति - हे देवि ! ममापराधं क्षमस्व, पुननैवं करिष्यामीतिभावः ॥ ११३४ ॥
वाल कहा ।
। १२७ ।।
w.jainelibrary.org
Page #263
--------------------------------------------------------------------------
________________
सो मुणिनाहोरन्ना तत्तो आणाविओ निआवासं । नमिओ अ पूइओ खामि तं नियमत्रराहं ॥ अतिरिमईए भयवं ! अन्नाणभावओ रन्ना । साहू उवसग्गं काऊन कथं महापात्रं ||११३६|| तप्पावघायणत्थं किंपि उवायं कहेह पसिऊण । जेण करणं एसो पावाओ छुट्टइ नरेसो ||११३७॥ तो भइ मुणिवरिंदो भद्दे ! पावं कथं अणेण घणं । जं गुणिणो उच्चाए सव्वगुणापि उवधाओ ॥ तकियदुक्कयाणवि जियाण जइ होइ भावउल्लासो । ता होइ दुक्कयाणं नासो सव्वाणवि खगेणं ॥
ततः - तदनन्तरं राज्ञा स मुनिनाथो निर्ज-स्वकीयं आवास गृहं श्रानायितश्च पुनर्नतो नमस्कृतः पूजितो वस्त्रादिना च पुनस्तं निजकमपराधं क्षामितः ॥ ११३५ ॥ श्रीमत्या पृष्टश्च - हे भगवन् ! राज्ञाऽज्ञानमात्रतः साधूनां उपसर्गं कृत्वा महापापं कृतं - उपार्जितं । ११३६ ।। तस्य पापस्य घातनार्थं - विनाशार्थं प्रसद्य - प्रसन्नीभूय कमपि उपायं कथय, येन उपायेन कृतेन एष नरेशो - राजा पापात् छुटति ।। ११३७ ।। ततो मुनिवरेन्द्रो भणति - हे भद्रे ! अनेन राज्ञा घनंसान्द्रं पापं कृतम्, कथमित्याह-यद्-यस्मात्कारणात् गुणिनो - गुणवतः पुरुषस्य उपघाते - विनाशे कृते सति सर्वेषामपि गुणानां उपघातो भवति ।। ११३८ ।। तथापि कृतं दुष्कृतं पापं यैस्ते कृतदुष्कृतास्तेषामपि जीवानां यदि भावोल्लासः - शुभपरिणाम विवृद्धिर्भवति तत् तर्हि सर्वेषामपि दुष्कृतानां क्षणेन नाशो भवति ।। ११३६ ।।
Page #264
--------------------------------------------------------------------------
________________
सिरिसिरि
भावस्सुल्लासकए अरिहाइपसिद्धसिद्धचक्कस्स । आराहणं मुणीहि उवइ8 झवजीवाणं ॥ ११४०॥ वालकहा ता जइ करेइ सम्म एयस्साराहणं नरवरोऽवि । तो छुट्टइ सयलाणं पावाणं नस्थि संदेहो ॥११४१॥ तो सिक्खिऊण पूआतवोविहाणा इअं विहिं राया। भत्तीइ सिचकं आराहइ सिरिमइसमेओ ॥ पुन्ने अ तवोकम्मे रन्ना मंडाविए अ उज्जमणे। सिरिमश्सहीहि अट्टहि विहिआ अणुमोअणा तस्स॥ सत्तहिं सएहिं तेहिं सेवयपुरिसेहिं तस्स नरवइणो । दट्टण धम्मकरणं पसंसिकिपि खणमित्तं ॥
भावस्य उल्लासकृते-विवृद्धिनिमित्तं अदादिभिःपदैः प्रसिद्धसिद्धचक्रस्य आराधनं भव्यजीवेभ्यो मुनिभिः उपदिष्टम्।।११४०॥ तत्-तस्मात्कारणात् नरवरोऽपि-राजापि यदि सम्यक् एतस्य-श्रीसिद्धचक्रस्य आराधनं करोति तत्-तर्हि सकलेभ्यः-सर्वेभ्यः पापेभ्यछुटति, अत्र सन्देहो नास्ति ॥११४१ ॥ ततो राजा पूजायास्तपसश्च यद्विधान-करणं तदादिकं विधि शिक्षयित्वा श्रीमत्या राज्या समेतःसहितो भक्त्या सिद्धचक्र आराधयति ॥११४२।। च पुनस्तपःकर्मणि-तपःक्रियायां पूर्णे सति राज्ञ
उद्यापने च मण्डिते सति अष्टभिः श्रीमत्याः सखीभिस्तस्य-उद्यापनयुक्ततपसोऽनुमोदना-प्रशंसा विहिता-कृता ॥११४३॥ मतः सप्तभिः शतैः सेवकपुरुपैः तस्य नरपतेः-राज्ञो धर्मकरणं-प्रागुक्तनीत्या धर्मकार्यकरणं दृष्ट्वा क्षणमात्रं किमपि प्रशंसितम्
अस्माकं स्वामी सम्यकार्य कुरुते इत्यादिका प्रशंसा कृतेत्यर्थः ।। ११४४ ॥
॥ १२८
Jain Education
na
For Private & Personel Use Only
Page #265
--------------------------------------------------------------------------
________________
ते अन्नदिणे रायाएसेणं सीहनामनरवइणो। हणिऊण गाममिकं जा वलिआ गोधणं गहिउं ॥
ता पुट्ठि पत्तो सीहो बहुबलकलिओ पयंडनुअदंडो । तेण कुविएण सवे धाडयपुरिसा हया तत्थ ॥ । तेऽवि मरिऊण खत्तिअपुत्ता होऊण तरुणभावेऽवि ! साहूवसग्गपावप्पसायओ कुट्ठिणो जाया ॥
जो सिरिकतो राया पुन्नपभावेण सो तुमं जाओ। सिरिमइजीवो मयणासुंदरि एसा मुणिमतत्ता ॥ जं पुव्बंपि हु धम्मुज्जमपरा तुहहिइक्कतल्लिच्छा । आसि इमा तं जाया एसा तुह मूलपट्टमि ॥ ||
अन्यस्मिन्दिने ते सप्तशतपुरुषा राज्ञ आदेशेन-आज्ञया सिंहनाम्नो नरपतेः-नृपस्य एक ग्राम हत्वा गोधनं गृहीत्वा यावमात्पश्चादलिताः ॥ ११४५ ॥ तावद्धहुबलकलितो-बहुसैन्ययुक्तः पुनः प्रचण्डौ भुजदण्डौ यस्य स तथाभूतः सिंहो राजा तेषा
पृष्ठे प्राप्तः, तेन सिंहेन कुपितेन सता तत्र प्रदेशे सर्वे धाटकपुरुषा हताः-मारिता इत्यर्थः ॥११४६।। तेऽपि सप्तशतनृपसेवका
मृत्वा क्षत्रियाणां पुत्रा भूत्वा तरुणभावेऽपि-यौवनेऽपि साधुपसर्गपापप्रसादात कुष्ठिनो जाताः, साधनामुपसर्गाः साधूपसग्गोजास्ते एव पापहेतुत्वात्पापं तस्य प्रसादात कुष्ठोत्पत्तिरभूदित्यर्थः ॥११४७॥ यः श्रीकान्तो राजा स पुण्यप्रभावेण त्वं जातः,
श्रीमत्या जीव एषा मदनसुंदरी जाता, कीदशी एषा?-मुणितं-ज्ञातं तवं यया सा तथा ॥ ११४८ ॥ हु इति निश्चितं इयं यद्-यस्मात् कारणात् पूर्वमपि धर्मे य उद्यमः स एव पर:-प्रधानः यस्याः सा धर्मोद्यमपरा, पुनस्तव यत हितं तत्र एका सा एव | लिप्सा यस्याः सा एवम्भूता आसीत् तत्-तस्मात्कारणात् एषा तव मूलपट्टे जाता, मूलपट्टराज्ञी अभूदित्यर्थः ॥ ११४६ ॥
JainEducational
For Private
Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
सिरिसिरि. तुमए जहा मुणीणं विहिआ आसायणा तहा चेव । कुट्टित्तं जलमजणमवि डुंबत्तं च संपत्तं ॥ वालकहा ।
जं च तए तीए सिरिमई वयणेण सिद्धचक्कस्त । आराहणा कया तं मयणावयणा सुहं पत्तो ॥ ME ॥ १२६ ॥ जो एसो विस्थारो रिद्धिविसेसस्स तुझ संजाओ । सो सयलोऽवि पसाओ नायव्वो सिद्धचकस्स ॥
सिरिमइसहीहिं जा हं विहिआअणुमोमणा तया तुम्हं । ताओ इमाओ जायाओ तुज्झ लहुपट्टदेवीओ एआसु अट्ठमीए ससवत्तीसंमुहं कहियमासी । खजसु सप्पेण तुमंति तेण कम्मेण सा दट्टा । धम्मपसंसाकरणेण तत्थ सत्तहिं सएहिं सुहकम्मं । जं विहिअं तेण श्मे गयरोगा राणया जाया ॥
त्वया यथा-येन प्रकारेण मुनीनां आशातना-विराधना विहिता-कृता तथैव-तेनैव प्रकारेण त्वया इहभवे कुष्ठित्वं ततो जलमजनं-समुद्रजले पतनं च पुन: इम्बत्वमपि सम्प्राप्तम् ॥११५०॥ च पुनर्यचया तस्याः श्रीमत्या वचनेन सिद्धचक्रस्याराधना कृता तन्मदनसुन्दरीवचनात् इह सुखं प्राप्तः ॥११५१॥ य एष तब ऋद्धिविशेषस्य विस्तारः सञ्जातः स सकलोऽपिसमस्तोऽपि सिद्धचक्रस्य प्रसादः-अनुग्रहो ज्ञातव्यः ॥११५२।। याभिः श्रीमत्याः सखीभिस्तदा युवयोरनुमोदना विहिता-कृता ता इमास्तव लघुपट्टदेव्यो जाताः ॥ ११५३ ।। एतासु अष्टसु मध्ये अष्टम्या राज्या प्राग्भवे स्वसपत्न्याः सम्मुखं सर्पण त्वं खाद्यस्वेति कथितमासीत् तेन कर्मणा इह सा सर्पण दष्टा ॥ ११५४ ।। धर्मस्य प्रशंसाकरणेन तत्र-प्राग्भवे सप्तभिः शरैः सेवकैर्यत् शुभकर्म विहितं तेन शुभकर्मणा गतो रोगो येषां ते गतरोगा इमे राणाख्या जाताः ।। ११५५ ।।
मा १२६ ॥
SANATA
in Educat an int
o na
For Private & Personel Use Only
T
Page #267
--------------------------------------------------------------------------
________________
Jain Education
सीहो य घायवरो पालित्ता मासमणसणं दिक्खं । जाओऽहमजिअसेणो बालत्ते तुज्झ रजहरो ॥ तेणं चित्र वेरेणं वद्धोऽहं राणएहिं एएहिं । पुव्त्रकयवभासेणं जाओ मे चरणपरिणामो ॥ ११५७ ॥ सुपरिणामेण मए जाईं सरिऊण संजमो गहिओ । सोऽहं उप्पन्नावहिनाणो नरनाह ! इह पत्तो ॥ एवं जं जेण जहा जारिस कम्मं कथं सुहं असुहं । तं तस्स तहा तारिसमुवद्विअं मुणसु इत्थ भवे ॥ तं सोडणं सिरिपालनरवरो चिंतए सचित्तंमि । अहह अहो केरिसयं एअं भवनाडयसरूवं ? ॥
सिंहश्व नृपो घातैः प्रहरिर्विधुरः- पीडितः सन् एकं मासं यावत् अनशन - अनशन युक्तां दीक्षां पालित्वाऽहं अजितसेनो जातोऽस्मि, कीदृशोऽहं ? - बालत्वे तव राज्यहरः ।। ११५६ ।। तेनैव वैरेण एतै राणाख्यैः अहं बद्धो - निगडितः, पूर्व कृतो योऽभ्यासो- दीक्षाभ्यासस्तेन मे मम चरणपरिणामः - चारित्रपरिणामो जातः ।। ११५७ ।। मया शुभपरिणामेन जातिपूर्वजन्म स्मृत्वा संयमो गृहीतः, हे नरनाथ ! हे राजन् ! उत्पन्नमवधिज्ञानं यस्य स तथाभूतः सोऽहं इह प्राप्तः ।। ११५८ ।। एवं श्रमुना प्रकारेण येन प्राणिना यत् शुभं श्रशुभं यादृशं कर्म यथा कृतं तस्य प्राणिनस्तत्तादृशं कर्म अत्र अस्मिन् भवे तथातेन प्रकारेण उपस्थितं - समीपस्थं मुण जानीहि ।। ११५६ ।। श्रीपालो नाम नरवरो राजा तन्मुनिवचनं श्रुत्वा स्वचित्ते चिन्तयति - अहहेतिखेदे अहो इत्याश्चर्ये एतद्भवनाटकस्य स्वरूपं कीदृशं वर्तते ?, अतिविषममितिभावः ।। ११६० ॥
national
Page #268
--------------------------------------------------------------------------
________________
सिरिसिरि
॥ १३० ॥
पोइ अ मे भयवं ! संपइ चरणस्स नत्थि सामत्थं । तो का ऊण पसायं मह उचिअं दिसह करणिज्जं ॥ तो भइ मुणिरिंदो नरवर! जाणेसु निच्छयं एयं । भोगफलकम्मवसओ इत्थ भत्रे नत्थि तुह चरणं ॥ किंतु तुमं एआई अरिहंताई नवावि सुपयाई । आराइतो सम्मं नवमं सग्गंपि पाविहिसि ॥११६३॥ तत्तोव उत्तरुत्तरनर सुर सुक्खा अणुहवंतो अ । नवमे भवंमि मुक्खं सासय सुक्खं धुवं लहसि ॥ तं सोऊणं या साणंदो निअगिहंमि संपत्तो । मुणिनाहोऽवि अ तत्तो पत्तो अन्नत्थ विहरंतो ॥
च पुनः नृपः प्रभणति - कथयति, हे भगवन् ! सम्प्रति - अधुना मे मम चरणस्य चारित्रस्य सामर्थ्यं नास्ति, तत् तस्मात्कारणात् प्रसादं कृत्वा ममोचितं मम योग्यं करणीयं- कर्त्तव्यं दिश- कथय ।। १६६१ ॥ ततो मुनिवरेन्द्रो भणति - हे नरवर ! एवं निश्वयं जानीष्व भोगः फलं येषां तानि भोगफलानि यानि कर्माणि तेषां वशतोऽत्र अस्मिन् भवे तव चरणं चारित्रं नास्ति | ११६२ । किन्तु त्वं एतानि अर्हदादीनि नवापि सुष्ठु शोभनानि पदानि सम्यक् आराधयन् नवमं स्वर्ग - श्रनाख्यमपि प्राप्स्यसि || ११६३॥ च पुनः ततः- तस्मादपि देवलोकात् उत्तरोत्तराणि - अधिकाधिकानि नरसुरसुखानि अनुभवन्- भुञ्जानस्त्वं नवमे भवे ध्रुवं निश्चितं मोचं लभसे प्राप्स्यसीत्यर्थः कीदृशं मोक्षं :- शाश्वतं नित्यं सौख्यं यत्र स तथा तं ।। ११६४ ।। तन्मुनिवचनं श्रुत्वा राजा श्रीपालः सानन्दः - आनन्दसहितः सन् निजगृहे सम्प्राप्तः, ततः तदनन्तरं मुनिनाथो- मुनीन्द्रोऽपि विचरन् अन्यत्र - अन्यस्मिन्नगरादौ प्राप्तः ।। ११६५ ।।
Jain Education tional
वालकहा।
॥ १३० ॥
Page #269
--------------------------------------------------------------------------
________________
सिरिपालोऽवि हु राया भत्तीए पिअयमाहिं संजुत्तो। पुव्वुत्तविहाणेणं आराह सिद्धवर वकं ॥११६६ । अह मयणसुंदरी भण नाह!जइआ तए कया पुचि । सिरिसिद्धचकपूआ तश्या नोआसिनूरिधान इण्हि च तुम्ह एसा रजसिरी अस्थि वित्थरसमेआ। ता कुणह वित्थरेणं नवपयपूअं जहिच्छाए ।
तं सोऊणं अइगरुअभत्तिसत्तीहिं संजुओ राया। अरिहंताइपयाणं करेइ आराहणं एवं ॥ ११६९॥ , नव चेईहरपडिमा जिन्नुद्वाराइ विहिविहाणणं । नाणाविहपूमाहिं अरिहंताराहणं कुणई ॥११७०॥
श्रीपालोऽपि राजा प्रियतमाभिः-नवराज्ञीभिः संयुक्तः-सहितो भक्त्या पूर्वोक्तविधानेन-पूर्वभणितविधिना सिद्धवरचक्र आराधयति ॥ १२६६ ॥ अथ मदनसुन्दरी नृपं भणति-हे नाथ! यदा त्वया पूर्व श्रीसिद्धचक्रस्य पूजा कृता तदा भूरि-प्रचुरं धनं नो आसीत् ॥ ११६७ ॥ इदानीं च-साम्प्रतं पुनर्युष्माकं एपा राज्यश्रीः-राज्यलक्ष्मीविस्तारेण समेतायुक्ता अस्ति, तत्-तस्मात् कारणात् यथेच्छया विस्तारेण नवपदपूजां कुरुत ॥ ११६८ ।। तद्राज्ञीवचनं श्रुत्वाऽतिगुरुकेअतिमहत्या ये भक्तिशक्ति (क्ती) ताभ्यां संयुतः-सहितो राजा एवं-वक्ष्यमाणप्रकारेण अहेदादिपदानां आराधनां करोति ॥ ११६६ ॥ तथाहि-नव चैत्यगृहाणि-नवसङ्ख्यानि जिनगृहाणि नव प्रतिमाः नव जीर्णोद्धारा इत्यादिना विधिना विधानं-निर्मापणं तेन, तथा नानाविधा-अनेकप्रकारा याः पूंजास्ताभिरहेत:-अहेत्पदस्याराधनां करोति ।।११७०॥
Jain Educaton Inter
For Private & Personel Use Only
Elww.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
वालबहा।
१३१॥
। सिद्धाणवि पडिमाणं कारावणपूअणापणामेहिं । तग्गयमणझाणेणं सिद्धपयाराहणं कुणइ ॥११७१।। सिरिसिरि
। भत्तिवहुमाणदणवेशाच्चाकजमुज्जुत्तो । सुस्सूसणविहिनिउणो आयरिआराहणं कुणइ॥ ११७२ ॥ Hठाणासणवसणाई पढंतपाढंतयाण पूरंतो । दुविहभत्तिं कुणंतो उवझायाराहणं कुणइ ॥ ११७३ ॥
अभिगमणवंदणनमंसणेहिं असणाइवसहिदाणेहिं । वेावच्चाईहि अ साहुपयाराहणं कुणई ॥ रहजत्ताकरणेणं सुतित्थजत्ताहिं संघपूाहिं । सासणपभावणाहिं सुदंसणाराहणं कुणइ ॥११७५॥
सिद्धानामपि याः प्रतिमाः तासां कारणं-निर्मापणं पूजना-अर्चना प्रणामो-नमस्कारस्तैस्तथा तद्गतेन तेषु सिडेषु प्राप्तेन मनसा यत् ध्यानं तेन सिद्धपदस्याराधनां करोति ॥१९७१।। भक्ति:-मनसि निर्भरा प्रीतिबहुमानो-बाह्यप्रतिपत्तिर्वन्दनवैयावृत्ये प्रसिद्धे इत्यादिकार्येषु युक्त-उद्यतस्तथा शुश्रूषणस्य-सेवनस्य यो विधिस्तत्र निपुणो-दक्ष एवम्भूतः सन् आचार्यपदाराधनां करोति ॥११७२॥ पठतां पाठयतां च साध्वादीनां स्थानाशनवसनादि-निवासस्थानभोजनवखादि पूरयन् द्रव्यभावभेदतो द्विविधा भक्तिं कुर्वन् उपाध्यायपदाराधनां करोति ॥११७३|| अभिगमन-सम्मुखगमनं वन्दनं-स्तुतिः नमस्यनंनमस्कारकरणं तैस्तथा अशनादीनां वसतेश्च दानश्च पुनर्वैयावृत्त्यादिभिः साधुपदाराधनां करोति ।।११७४ । रथयात्राकरणेन सुतीर्थयात्रादिभिः पुनः सङ्घपूजाभिस्तथा शासनस्य प्रभावनाभिः सुदर्शनं सम्यग्दर्शनं तस्याराधनां करोति ॥ ११७५ ।।
Jain Education
anal
For Private Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
सिद्धंतसत्यपुत्थयकार।वणरक्खणचणाईहिं । सज्झायभावण इहिं नाणपयाराहणं कुणइ ॥ ११७६ ॥ वयनिअमपालणेणं विग्इकपराण भत्तिकरणेणं । जइधम्मणुरागेणं चारित्ताराहणं कुणइ ॥११७७॥ आसंसाविरहिअं बाहिरभितरं तवोकम्मं । जहसत्तीइ कुणंतो सुखतवाराहणं कुण३ ॥११७८ ॥ एमेयाइं उत्तमपयाई सो दवभावभत्तीए । आराहतो सिरिसिद्धचक्रमच्चेइ निच्चपि ॥ ११७९ ॥
सिद्धान्तशास्त्राणां ये पुस्तकास्तेषां कारणं-निर्मापणं पुनर्यत्नतो रक्षणं तथाऽर्चनं-धूपचन्दनवस्त्रादिभिः पूजनं इत्यादिस्तथा स्वाध्यायेन-वाचनादिपञ्चप्रकारेण तथा भावनाभिज्ञानस्वरूपचिन्तनरूपाभिज्ञानपदस्याराधनां करोति ॥ ११७६ ।। व्रतानां-अणुव्रतानां नियमानां-अभिग्रहादीनां पालनेन तथा विरतिः-सावधव्यापारनिवृत्तिः सा एव एका परा-प्रकृष्टा येषां ते तेषां विरत्येकपराणां साध्वादीनां भक्तिकरणेन तथा यतिधर्मे-दशविधसाधुधर्मेऽनुरागेण चारित्रपदस्याराधनां करोति ।। ११७७ ।। आशंसा-इहपरभवसुखादिवाञ्छा तया विशेषेण रहितं बाह्यं उपवासादि आभ्यन्तरं च प्रायश्चित्तादि तपःकर्म यथाशक्ति-स्वशक्त्यनुसारेण कुर्वन शुद्धतपसो-निर्मलतपस आराधनां करोति ।। ११७८ ॥ एवं-अमुना प्रकारेण स श्रीपाल एतानि उत्तमपदानि द्रव्यभावभक्त्या आराधयन् नित्य-निरन्तरमपि श्रीसिद्धचक्रमयति-पूजयति ॥ ११७६ ॥
39009005
For Private Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
सिरिसिर : एवं सिरिपालनिवरस सिद्धचक्कच्चणं कुणंतस्स । अधपंचमवरिसे हैं जा पुन्नं तं तवोकम्मं ॥ ११८०॥ बालका।
तत्तो रन्ना निअरज्जलच्छिवित्थारगरुअसत्तीए । गुरुभत्तीए कारिउमारद्धं तस्स उज्जमणं ॥ ११८१ ।। ॥ १३२॥ कत्थवि विच्छिन्ने जिणहरंमि काउंतिवेइअं पीढं । विच्छिएणं वरकुट्टिमधवलं नवरंग
कयचित्तं ॥ १९८२॥ | सालिपमुहेहिं धन्नेहिं पंचवन्नहिं मंतपूएहिं । रइऊण सिद्धचकं संपुन्नं चित्तचुजकरं ॥ ११८३ ॥
एवं-अमुना प्रकारेण सिद्धचक्रस्य अर्चनं-पूजनं कुर्वतः श्रीपालनृपस्य अर्द्धपश्चमवः-सा.श्चतुर्भिः संवत्सरैर्यावत्तत्तपः- कर्म पूर्ण-पूर्णीभूतं, अर्द्ध पञ्चमं येषु तानि अर्द्धपश्चमानि २ यानि वर्षाणि तैरिति विग्रहः ॥११८०॥ ततः-तदनन्तरं राज्ञा
श्रीपालेन निजराज्यलक्ष्म्या यो विस्तारस्तेन या गुरुका-महती शक्तिस्तया पुनर्गुा- महत्या भक्त्या तस्य तपस उद्यापन कारयितुमारब्धम् ॥ ११८१ ॥ कुत्रापि विस्तीर्णे जिनगृहे तिस्रो वेदिका यत्र तत्रिवेदिकं विस्तीर्ण वरकुट्टिमेन-प्रधानबद्ध
भूम्या धवलं-उज्ज्वलं पुनर्नवरङ्गैः-नवीनरञ्जकद्रव्यैः कृतानि चित्राणि-आलेख्यानि यत्र तत्तथाभूतं पीठं कृत्वा ॥११८२॥ | मन्त्रैः पूतानि-पवित्राणि मन्त्रपूतानि तैः पञ्चवर्णैः शालिप्रमुखैर्धान्यैः चित्तचोजकरं सम्पूर्ण सिद्धचक्र रचयित्वेति सम्बन्धः, पश्यतां जनानां चित्ते चोजं-आश्चर्य करोतीति विग्रहः ॥ ११८३
Jain Education eitional
Page #273
--------------------------------------------------------------------------
________________
तत्थ य अरिहंतासु नवसु पएसु ससप्पिखंडाई । नालियरगोलयाई सामन्नेणं ठविनंति ॥११८४॥ तेण पुणो नरवइणा मयणासहिएण वरविवेएण । ताइपि गोलयाई विसेससहियाई ठवियाई ॥ जहा-अरिहंतपए धवले चंदणकप्पूरलेवसिअवन्नं । अडकक्केअणचउतीसहीरयं गोलयं ठविअं ॥ सिद्धपए पुण रत्ते इगतीसपवालमठमाणिकं । नवरंगघुसिणविहिअप्पलेवगुरुगोलयं ठविअं ॥
त्र-सिडचक्रेऽहंदादिषु नवसु पदेषु सामान्येन सर्पिः-घृतं खण्डश्च-मधुधूलिस्ताभ्यां सहितानि भूतानि ससर्पिःखण्डानि नारिकेलफलानि स्थाप्यन्ते ॥११८४॥ तेन पुनर्नरपतिना-राज्ञा श्रीपालेन मदनसुन्दरीसहितेन तान्यपि गोलकानि विशेषवस्तुयुक्तानि स्थापितानि, कीदृशेन तेन ?-वर:-प्रशस्तो विवेको यस्य स तेन ॥११८५॥ कथमित्याह-यथा धवले-धवलवर्णतया व्यस्थापितेर्हत्पदे चन्दनकर्पूरयोलेपनेन सितः-श्वेतो वर्णो यस्य तत्तथा पुनरष्टौ कर्केतनानि-श्वेतरत्नविशेषाश्चतुर्विंशञ्च हीरका यस्मिंस्तत्तथाभूतं गोलकं स्थापितं, अत्रायं भावः-अष्टप्रातिहार्यापेक्षयाष्टौ कर्केतनानि चतुस्त्रिंशदतिशयापेक्षया तावन्तो हीरका इति ।। ११८६ ॥ रक्ते-रक्तवर्णतया व्यवस्थापिते सिद्धपदे, पुनः एकत्रिंशत् प्रवाला-विद्रुमा यत्र तत्तथा
पुनरष्टौ माणिक्यानि यत्र तत्तथा, पुनर्नवरङ्गं-नवीनरक्तत्वयुक्तं यद् घुसणं-कुङ्कम तेन विहितः प्रलेपः-प्रकृष्टलेपो यस्य तत् B तथाभूतं गुरु-महत गोलकं स्थापितं, अष्टकर्मक्षयोत्पन्नाष्टगुणापेक्षयाऽष्टौ माणिक्यानि एकत्रिंशद्गुणापेक्षया तावन्तः प्रवाला
इति ॥ ११८७॥
Jain Education Inter
wjainelibrary.org
Page #274
--------------------------------------------------------------------------
________________
वाला।
॥१३३॥al
सिरिसिरि. कणयाभे सूरिपए गोलं गोमेअपंचरयणजुअं। छत्तीसकणयकुसुनं चंदणघुसिणंकियं ठवि ॥
उज्झायपए नीले अहिलयदलनीलगोलयं ठविअं। चउरिंदनीलकलिअं मरगयपणवीसपयगजुयं ॥ साहुपए पुण सामे समयमयं पंचरायपट्टकं । सगवीसइरिटमणि भत्तीए गोलयं ठविअं ॥११९०॥
कनक-सुवर्ण तद्वत् आभा-प्रभा यस्य तत् कनकामं, तस्मिन् मूरिपदे-आचार्यपदे गोमेदाख्यानि यानि पञ्च रत्नानि तैयुतं पत्रिंशत्कनककुसुमानि-स्वर्णपुष्पाणि यसिस्तत्तथा, पुनश्चन्दनघुमृणाभ्यां अङ्कितं-लितं ईदृशं गोलकं स्थापितं, ज्ञानादिपञ्चाचारयुक्तत्वात् पञ्च गोमेदरत्नानि षट्त्रिंशद्गुणोपेतत्वात्तावन्ति वर्णपुष्पाणीति ॥ ११८८ ॥ नीले-नीलवर्णतया व्यवस्थापिते उपाध्यायपदेऽहिलता-नागवल्ली तस्या दलैः-पत्रैर्नील-नीलवर्ण गोलक स्थापितम् , कीरां गोलकन ?-चतुर्मिरिन्द्रनीलैः-नीलमणिभिः कलितं-युक्तं, पुनः मरकताना-हरिमणीनांपञ्चविंशतिरेव मध्यवर्तिपदकं तेन युतं-युक्त, द्रव्यानुयोगादिचतुरनुयोगयुक्तत्वाचत्वार इन्द्रनीलाः पञ्चविंशतिगुणयुक्तत्वात्तावन्तो मरकतमणय इति ॥१९८६ ।। श्यामे-श्यामवर्णतया व्यवस्थापिते साधुपदे पुनः सह मृगमदेनेति समृगमदं-कस्तूर्या लिप्तमित्यर्थः, पुनः पञ्चभिः राजप?:-वैराटरत्नरङ्को-भूषा | यस्य तत्तथा, यद्वा पञ्च राजपट्टा अङ्के-उत्सङ्गे अर्थान्मध्ये यस्य तत्तया, पुनः सप्तविंशतिः रिष्ठमणय:-श्यामरत्नविशेषा यस्मिस्त| तथाभूतं गोलकं भक्त्या स्थापितम्, पञ्चमहाव्रताऽपेक्षया पश्च राजपट्टाः सप्तविंशतिगुणाऽदया तावन्तो रिष्ठमणय इति ॥ १.११०॥
स्थापित सामाणिभिः कलितं युक्तः पञ्चविंशतिगुणयुक्त वास्तू लिप्तमित्य
Jain Education in
For Private Personal use only
Tww.jainelibrary.org
Page #275
--------------------------------------------------------------------------
________________
Jain Education
सेलेसु सिअपएसुं चंद्रणसिअगोलए ठवइ राया । सगसट्टिग वन्न सपरिपन मुत्ता हल लमे ॥ ११९९ ॥ अन्नं च नवरयाणं उद्देसेणं नरेसरो तत्थ । तत्तव्वन्नाई सुमेरुमालाचीराई मंडेइ ॥ ११९२ ॥ सोलस अणाहए अ गरुआई सकराई लिंगाई। मंडावेइ नरिंदो नागामणिरयण
चित्ता ॥ ११९३ ॥
शेषेषु दर्शनादिषु चतुर्षु सितपदेषु श्वेततया व्यवस्थापितेषु पदेषु राजा श्रीपालः चन्दनेन सितानि धवलानि गोलकानि स्थापयति, कीदृशानि गोलकानि ? - सप्तपश्या ६७ एकपञ्चाशता ५१ सप्तत्या ७० पञ्चाशता ५० च मुक्ताफलैः समेतानि - भृतानि, अयं भावः - दर्शनादिपदेषु भेदापेक्षया क्रमेतावन्ति मुक्ताफलानि गोलकेषु भृतानि, यतः सम्यदर्शनस्य चउसदहण तिलिङ्गमित्यादिकाः सप्तषष्टिर्भेदाः, ज्ञानस्य सर्शनेन्द्रियव्यञ्जनावग्रहमतिज्ञानमित्यादिका ५१ भेदाः, चारित्रस्य वयसमधम्मसमेत्यादिकाः सप्ततिर्भेदाः ७० तपस इत्वरानशनतप इत्यादिकाः ५० भेदाः || १९६१ ॥ अन्यच्च नरेश्वरो - राजा श्रीपालो नवपदानां उद्देशेन - नवपदानि उद्दिश्य - आश्रित्येत्यर्थः, तत्र - तस्मिन्पीठे तत्तद्वर्णानि सुमेरुमालाचीराणि मण्डयति ।। ११६२ ।। च पुनः षोडशसु अनाहतेषु षोडशैव गुरुकाणि महान्ति शर्कराया:- सितोपलाया लिङ्गानि नाना - बहुप्रकारैर्मणिरत्नैश्वित्राणि - विचित्राणि नरेन्द्रो - राजा श्रीपालो मण्डयति ।। ११६३ ।।
hational
Page #276
--------------------------------------------------------------------------
________________
वाला
।
मिरिसिरि गसोलसपंचसु सीइ दोसु चउसट्ठि सरसदक्खाओ । कणयकच्चोलिआई मंडाव
अट्ठवग्गेसु ॥ ११९४ ॥ ॥१३४॥ मणिकणगनिम्मिआई नरनाहो अह बीअपूराई । वग्गंतर गयपढमे परमिट्रिपयंमि ठावेइ ॥
खारिकपुंजयाई टाव अडयाललद्धिठाणेसु । गुरुपाउआसु अट्टसु नाणाविहदाडिमफलाणि ॥ नारिंगाइफलाइं जयाइठाणेसु अट्ठसु ठवेइ । चत्तारि उ कोहलए चक्काहिटायगपएसु ॥११९७ ॥
अष्टसु वर्गेपु एकास्मन्प्रथमे वर्गे अवर्गाख्ये पोडश सरसद्राक्षाः ततः पञ्चसु वर्गेषु प्रत्येक षोडश षोडश विन्यासादशीतिद्राक्षाः तयोर्द्वयोर्वर्गयोः-यवर्गशवर्गयोः प्रत्येकं द्वात्रिंशद्वात्रिंशद्विन्यासात् चतुष्पष्टिः सरसद्रक्षाः कनककच्चालिकाभिर्मण्डयति ।।११६४॥ नरनाथो-राजा श्रीपालो मणिकनकाभ्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणांअन्तरेषु मध्येषु गते-प्राप्त प्रथमे-पाये परमेष्ठिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति ॥ ११६५ ॥ अष्टचत्वारिंशतलब्धिस्थानेषु
खारिकफलपुञ्जानि स्थापयति, तथा अष्टसु गुरुपादुकासु नानाविधानि बहुप्रकाराणि दाडिमफलानि स्थापयति ॥११६६॥ ६ तथाऽष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च पुनः चक्रस्य-सिद्धचक्रस्य अधिष्ठायापदेषु विमलस्वापिचक्रेश्वरीप्र क्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति ।। ११६७॥
॥१३४।।
Jain Education
a
l
For Private Personal use only
T
Page #277
--------------------------------------------------------------------------
________________
Jain Education Intere
आसन्नसेवयाणं देवीणं बारस य वयंगाई । विज्जसुरिजक्खजक्खिणि चउस पिएसु पूगाई ॥ ११९८ ॥ अबली कूडाईं चत्तारि दुवारपालगपएसु । कसिणबलीकूडाई चउवीरपएसु ठविआई ॥ ११९९ ॥ नवनिहिप कंचणकल साइं विचित्तरयणपुन्नाइं । गहदिसिवालपएसु अ फलफुल्लाई
सवन्नाई ॥ १२०० ॥ इच्चाइगुरुअवित्थरसहिअं मंडाविऊणमुजमणं । ण्हवणूसवं नरिंदो कारावइ वित्रविही ॥ १२० ॥ तथा - श्रासन्नसेवकानां - निकटसेवाकारिकाणां द्वादशदेवीनां द्वादश च वयङ्गानि - फलविशेषान् स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवीनां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात्, तथा 'विजसुरि' ति विद्यादेव्यः पोडश यक्षाश्रतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्षष्टिपदेषु पूगानि - क्रमुकफलानि स्थापयति ॥ ११६८ ॥ चतुर्षु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य - पीतवर्णस्य बलेः - पकान्नादेः कूटानि-पुञ्जानि स्थापितानि, तथा चतुर्षु वीरपदेषु-माणिभद्रादिषु कृष्णवर्णस्य बलेः - पकान्नादेः कुटानि स्थापितानि ।। ११६६ || नवनिधिपदेषु विचित्रै रत्नैः पूर्णानि भृतानि काञ्चनस्य सुवर्णस्य कलशानि स्थापितानि, तथा ग्रहपदेषु दिक्पालपदेषु च स्वस्ववर्णानि फलपुष्पाणि स्थापितानि || १२०० ॥ इत्यादिना गुरुकेण महता विस्तारेण सहितं उद्यापनं मण्डयित्वा नरेन्द्रो - राजा श्रीपालो विस्तारविधिना पनोत्सव - स्नात्रमहोत्सवं कारयति ।। १२०१ ।।
ww.jainelibrary.org
Page #278
--------------------------------------------------------------------------
________________
FORE
मिनिसरि । विहिआए पूआए अट्ठपयारा मंगलावसरे । संघेण तिलयमाला मंगलकरणं कयं रन्नो ॥१२०२॥
तो-जो धुरि सिरि अरिहंतमूलदढपीढपट्टिओ। सिद्धसूरिउपजाय साहु चउलाहगरिट्ठिो॥ दंसणनागचरित्ततवहिं पडिसाहहिं सुंदरु। तत्तक्खरसरवग्गलद्धि,गुरुग्यदलडंबरु॥दिसिवालजक्व. जविखणि-पमुहसुरकुसुमेहिं अलंकिओ।स सिद्धचक्क गुरुकप्पतरु अम्हहमणवंछिअदिअ॥१२०३॥ इच्चाइ नमुकारे भणिऊण नरेसरो गहीरसरं । सक्कत्थयं भणित्ता नवपयथवणं कुगइ एवं ॥१२०४॥
___ अष्टप्रकारायां पूजायां विहितायां-कृतायां सत्यां मङ्गलस्य अवसरे सङ्घन राज्ञः-श्रीपालस्य तिलकमालयोः मङ्गलकरणं वकतम ॥ १२०२ ॥ ततश्चैत्यवन्दनं करोति, तत्रादौ नमस्कारमाह-यः श्रीसिद्धचक्ररूपो गुरु:-महान कल्पतरु:-कल्पवृक्षो
धुरि-आदौ अहंन्नेव यन्मूलदृढपीढं ( तत्र) प्रतिष्ठितः, कीदृशो?-यः सिद्धसुर्यपाध्यायसाधन एव चतस्रः शाखास्ताभिरिष्ठ:अतिमहान् , पुनदर्शनज्ञानचारित्रतपोरूपाभिः प्रतिशाखाभिः सुन्दरः, पुनः तत्चाक्षराणि प्रोङ्कारादीनि स्वरा अवर्णादयः वर्गाअवर्गकवर्गादयः लब्धिपदानि अष्टचत्वारिंशद् गुरुपदनि-अर्हत्पादुकादीनि तान्येव दलानां-पत्राणांआडम्बरो यस्य स तथा पुनः दिक्षालयक्षयक्षिणीप्रमुखैः सुरकसुमैः अलङ्कतः-शोभितः स सिद्धचक्रगुरुकल्पतरुः अस्मभ्यं मनोवाञ्छितं फलं ददातु ॥१२०३॥ इत्यादि नमस्कारान् भणित्वा नरेश्वरों-राजा श्रीपालो गम्भीरः । स्वरो यत्र कर्माणि तद्यथा स्यात् तथा शक्रस्त भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति ॥ १२०४॥
HD १३५ ॥
Jain Education inte
For Private
Personel Use Only
ww.jainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
उत्पन्नसन्नाणमहोमयाणं, सपाडिहेरासणसंठिआणं । सदेसणाणंदियसजणाणं, नमो नमो
होउ सया जिणाणं ॥ १२०५॥ सिद्धाणमाणंदरमालयाणं, नमो नमोऽणंतचउक्याणं । सूरीण दूरीकयकुग्गहाणं, नमो नमो
सूरसमप्पभाणं ॥ १२०६ ॥
.
RECE
तथाहि-उत्पन्नं यत्सज्ज्ञानं-केवलज्ञानं तदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्राति| हाय:-छत्रचामरादिभिः सह वर्त्तते यत्तत्सप्रातिहार्य ईदृशं यत् आसन-सिंहासनं तत्र सं-सम्यक प्रकारेण स्थितेभ्यः, पुनः सद्देशनया-सद्धर्मोपदेशेन आनंदिताः सजना:-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमोभवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः । १२०५॥आनन्दरमा-परमानन्दलक्ष्मीस्तस्या श्रालया-निवासास्तेभ्यः पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा तेभ्यः सिद्धेभ्यो नमो नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यैस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः-सूर्यस्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा तेभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु ।। १२०६॥
Jain Educa
For Private
Personel Use Only
Page #280
--------------------------------------------------------------------------
________________
वाक्षकहा
चिरिसिरि सुतस्थीवस्थारणतप्पराणं, नमो नमो वायगकुंजराणं । साहूण संसाहिअसंजमाणं, नमो
_ नमो सुद्धदयादमाणं ॥ १२०७॥ जिणुत्ततत्ते रुइलवखणस्स, नमो नमो निम्मलदसणस्स । अन्नाणसम्मोहतमोहरस्स, नमो
नमो नाणदिवायरस्त ॥ १२०८ ॥ | आराहिआऽखंडिअसक्कियस्स, नमो नमो संजमवीरियस्स । कम्ममुम्मूलणकुंजरस्स,
_ नमो नमो तिव्वतवोभरस्स ॥ १२०९ ॥ सूत्रार्थयोर्विस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच वाचककुञ्ज| रास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ । दयादमी येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु ॥ १२०७॥ जिनोक्ततत्वे या रुचिः सा लक्षणं यस्य स तथा तस्मै निर्मलदर्शनाय-उज्ज्वलसम्यग्दर्शनाय नमो नमोऽस्तु, तथाज्ञानेन यः सम्मोहो-मतिभ्रमः स एव तमः-अन्धकारं तत् हरतीति अज्ञानसंमोहतमोहरस्तस्मै ज्ञानदिवाकराय-ज्ञानसूर्याय नमो नमोऽस्तु ॥ १२०८ ॥ तथा संयम-संयमविषये यद्वीय-पराक्रम
स्तस्मै नमो नमोऽस्तु, कीदृशाय संयमीर्याय ?-आराधिताऽखण्डिता सत्क्रिया-साध्वाचाररूपा यस्मात्तत् तथा तस्मै, तथा कर्मामण्येव दुमा वृक्षास्तेषां यदुन्मूलनं-उत्खननं तत्र कुञ्जरो-हस्ती इव कर्मद्रुमोन्मूलनकुञ्जरस्तस्मै तीव्रतपोभराय नमो नमोऽस्तु।।१२०६।
Join Education Inter
T
ww.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
इअ नवपयसिद्धं लद्धिविज्जासमिद्धं, पयडिअसरवग्गं हीतिरेहासमग्गं । दिसिवइसुरसारं
खोणिपीढावयारं, तिजयविजयचकं सिद्धचकं नमामि ॥ १२१०॥ वजं तपहिं मंगलतूरोहिं सासणं फ्भावंतो। साहम्मिअवच्छल्लं करे३ वरसंघपूलं च ॥ १२११ ॥ एवं सो नरनाहो सहिओ ताहिं च पट्टदेवाहि । अन्नेहिवि बहुएहिं आराइ सिद्धवरचकं ॥१२१२॥ अह तरस मयणसुंदरिपमुहाहि राणियाहिं संजाया। नव निस्वमगुणजुत्ता तिहुअणपालाइणो पुत्ता
इति-अमुना प्रकारेण नवपदैः सिद्धं-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः विद्याभिः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनः ही इत्यक्षरस्य समन्ताद यास्तिस्रो रेखास्ताभिः, समग्रं-सम्पूर्ण, पुनः दिक्पतिभिः-दिकपालैः सुरैश्च-शेषसुरैः सारं-प्रधानं, पुनः क्षोणिपीठे-पृथ्वीपीठे अवतार:-अवतरणं यस्य तचथा, पुनस्त्रिजगतः-त्रिभुवनस्य विजये-विजयार्थ चक्रमिव त्रिजगद्विजयचक्र, ईदृशं सिद्धचक्र अहं नमामि ।। १२१०॥ इति श्रीसिद्धचक्रस्तवः । मङ्गलतूरेः-मङ्गलवाद्यैवोद्यमानःशासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपाल: साधर्मिमकवात्सल्यं च पुनवरीप्रधानां सङ्घपूजा कराोत ॥ १२११ ॥ एवं-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितो अन्यरपि बहुभिर्लोकःसहितः सिद्धवरचक्रं आराधयति ॥१२१२॥ अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राज्ञीभिर्निरुपमगुणैयुक्तास्त्रिभुवनपालादयो नव पुत्राः सञ्जाताः ॥ १२१३ ।।
Jain Education Internal
For Private & Personel Use Only
diww.jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
मिरिसिरि
। १३७॥
गयरहसहस्सनवगं नव लक्खाइं च जच्चतुरयाणं । पत्तीणं नवकोडी तस्स नरिंदस्त रजमि ॥१२१४॥ वालबहा। एवं नवनवलीलाहिं चेव सुक्खाणि अणुहवंतो सो। धम्मनिईइ पालइ रजं निमंटयं निचं ॥ रजं च तस्स पालंतयस्स सिरिपालनरवरिंदस्स । जाया जाव सम्मं नव वाससयाइं पुन्नाइं ॥ ताव निको तं तिहुअणपालं रजंमि ठावश्त्ताणं । सिरिसिद्ध वक्कनवपयलीणमणो संथुगइ एवं ॥ सेसतिभवेहिं मणुएहिं जेहिं विहियारिहाइटाणेहिं । अजिज जिणगुत्तं ते अरिहंते पणिपयामि ॥
तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजाना-हस्तिनां रथानां च प्रत्येकं सहस्रनवकमासीत् , नव सहस्राणि गजाः नव सहस्रा| ण्येव स्थाश्चासनित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन, पत्तीनां-पदातीनां नवकोटय आसन्
॥ १२१४॥ एवम्-अनुना प्रकारेण नवनवलीलाभिः-नवनवकीडाभिरेव सुखानि अनुभवन् स श्रीपालो धर्मनीत्या-धर्मन्यायेन | नित्यं निष्कण्टकं राज्यं पालयति ॥१२१५॥ राज्यं पालयतस्तस्य च श्रीपालनरवरेन्द्रस्य यावन्नववर्षशतानि सम्यग् पूर्णानि |जातानि ॥ १२१६ ।। तावन्नृपः श्रीपालस्तं पूर्वोक्तं त्रिभुवनपालं-स्वज्येष्ठ पुत्र राज्ये स्थापयित्वा श्रीसिद्धचक्रे यानि नवपदानि तेषु लीनं-लग्नं मनो यस्य स सिद्धचक्रनवपदलीनमनाः सन् एवं-वक्ष्यमाणप्रकारेण संस्तौति ।। १२१७॥ शेषाः-अवशिष्टास्त्रयो भवा येषां ते पुनर्विहितानि-कृतानि सेवितानीतियावत् अर्हदादिस्थानानि-विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैर्जिनगोत्रं-जिननामकर्म अय॑ते-उपाय॑ते तान् अर्हतोऽहं प्रणिपतामि--नमस्कुर्वे ।। १२१८ ।।
म॥१३७॥
Jain Education Inte
a
For Private & Personel Use Only
al
Page #283
--------------------------------------------------------------------------
________________
जे एगभवंतरिया रायकुले उत्तमे अवयरंति । महसुमिण सूइअगुणा ते अरिहंते पणिग्यामि ॥ | जेसि जम्ममि महिमं दिसाकुमारीओ सुरवरिंदा य । कुवंति पहिट्ठभणा ते अरिहंते पणिवयामि ॥
आजम्मंपिहु जेसिं देहे चत्तारि अइसया हुँति । लोगच्छेरयभूया ते अरिहंते पणिश्यामि ॥१२२१॥ जे तिहुनाणसमग्गा खीणं नाऊण भोगफलकम्मं । पडिवज्जति चरित्तं ते अरिहंते पणिवयामि ॥ उवउत्ता अपमत्ता सिअझाणा खवगसेणिहयमोहा । पावंति केवलं जे ते अरिहंते पणिवयामि ॥
ये एकभवान्तरिता उत्तमे राजकुले अवतरन्ति, कीदृशा ये?--महानश्चतुर्दशभिः सूचिता-जापिता गुणा येषां ते तथा तानर्हतः प्रणिपतामि-प्रणमामि ।। १२१६ ।। येषां जन्मनि महिमा महिमानं वा दिकुमार्यः पद्मनाशा सुरवरेन्द्राश्च चतुष्पष्टिः प्रहृष्ट-प्रकर्षण हर्षितं मनो येषां ते प्रहृष्टमनसः सन्तः कुन्ति, तानहतः प्राणतामीति पूर्वपत् ॥ १२२० ।। हु इति निश्चितं, येषां देहे-शरीरे आजन्मापि--जन्मत आरभ्भापि लोके आश्चर्यभूताश्चत्वारोऽति राया भवन्ति, 'तेषां च देहोद्भुतरूपगन्ध' इत्यादयस्तानहतः प्रणिप तामि ॥ १२२१ ॥ ये त्रिभि नैः-मतिश्रुतावधिभिः समग्राः-सम्पूर्णाः सन्तो भोगः फल यस्य तद्भोगफलं कर्म चीणं ज्ञात्वा चारित्रं प्रतिपद्यन्ते-अङ्गीकुर्वन्ति तानहतः प्रणितामि ॥ १२२२ ॥ ये उपयुक्ता-उपयोगयुताः पुनरप्रमत्ता:-प्रमादरहिताः पुनः सितं-शुक्लं ध्यानं या ते सिध्यानाः एव चपश्रेण्या हतो मोहो यैस्ते तथा, ईदृशाः सन्त केवलबानं प्राप्नुवन्ति, तानहतः प्रषिपतामि ।। ११२३ ।।
Jain Educa
t ional
Page #284
--------------------------------------------------------------------------
________________
॥१३८ ।
सिरिसिरिया
| कम्मवखइया तह सुरकया य जोतच अइसया हुँति । एगारसगुणवीसं ते अहंते पणिवयामि ॥ कासकहा।
जे अटुपाडिहारहि सोहिआ सविया सुदिहिं । विहरंति सया कालं ते अरिहंते पणिवयामि ॥ पणसिरणगिगए जे अविबोहं कुणंति भव्वाणं । महिपाढे विहरंता ते अरिहंते पणिवयामि ॥ अरहंता वा सामन्नकेवला अकयकयसमुग्घाया। सेलेसीकरणणं होऊणमयोगिकेवलिणो ॥ १२२७ ॥:
जे दुचरिमंमि समए दुसयरिपयडीओ तेरस अ चरमे। खविऊण सिवं पत्ता ते सिद्धा दिंतमेसिद्धि a चःपुनः येषां कर्मक्षयजा:-कर्मघयोत्पन्ना एकादश अतिशया भवन्ति, तथा सुरैः-देवैः कृताश्च एकोनविंशतिरतिशया
भवन्ति, तानहतः प्रणिपतामि ॥ १२२४ । ये 'अष्टप्रातिहाथैः' अशोकवृक्षादिभिः शोभिताः पुनः सुरेन्द्रैः सविताः सदाकालं
विचरन्ति, तानहतः प्रणिपतामि ॥ १२२५॥ पश्चत्रिंशद्गुणाः यस्यां सा पञ्चत्रिंशद्गुणा या गी:-बाणी तया ये च भव्यानां P विवोध-विशिष्टज्ञानं कुर्वन्तिः कीदृशाः सन्तः ?-महीपीठे-पृथ्वीपीठे विचरन्तस्तानर्हतः प्रणि पतामि । १२२६ ॥ अर्हन्तः
तार्थिङ्करा वा अथवा सामान्यक्वालिनः अकृतः कृतो वा समुद्घातः केवलिसमुद्घातो यैरते तथा एवम्भूता ये योगीन्द्राः शैलेशीकरणेन-श्रात्मप्रदेशस्थिरीकरणारूपेण व्यामिकेवलिनो भूत्वा ॥ १२२७ ॥ द्विचरमे-पायुःक्षयसमयात् प्राक्तने समये | द्वासप्तति ७२ प्रकृतीन माद्यपातिकर्मोचरप्रकृतीः सपयित्वा चः पुनश्चरमे समये त्रयोदश प्रकृतीः पयित्वा शिवं-मोचं प्राप्ताः, ते सिद्धा मे-मझ मुक्तिं ददतु ।।१२२८॥
॥१३८॥
Jain Education Int
ral
T
ww.jainelibrary.org
का
Page #285
--------------------------------------------------------------------------
________________
E चरमंगतिभागोणावगाहणा जे अ एगसमयंमि । संपत्ता लोगग्गं ते सिद्धा दिंतु मे सिद्धिं ॥१२२९॥ । पुवपमोग असंगा बंधणछेया सहावतो वावि । जेसिं उड्डा हु गई ते सिद्धा दिंतु मे सिद्धिं ॥ | ईसीपब्भाराए उवरिं खलु जोयणमि लोगते । जेसिं ठिई पसिद्धा ते सिद्धा दिंतु मे सिद्धिं ॥१२३१॥ जे अ अणंता अपुणब्भवा य असरीरया अणावाहा । दसणनाणुवउत्ता ते सिद्धा दितु मे सिद्धिं ॥
चरमा अन्तिमा अङ्गस्य-शरीरस्य त्रिभागेन ऊनावगाहना-देहमानं येषां ते तथा, ये च ईदृशाः सन्तः एकस्मिन्समये लोकाग्रं सम्प्राप्तास्ते सिद्धा मे सिद्धिं ददतु ॥ १२२६ ॥ पूर्वप्रयोगतो धनुर्मुक्तबाणवत्, तथाऽसङ्गात्-निःसङ्गतया कर्ममला| पगमेन अलाबुद्रव्यवत् , तथा बन्धनच्छेदात्-कर्मबन्धनच्छेदनेन एरण्डफलवत् , तथा स्वभावतो वापि धूमवत् , येषां ऊर्जा गतिः प्रवर्तते ते सिद्धा मे सिद्धिं ददतु ॥ २३०॥ ईषत्प्राग्भारायाः-सिद्धिशिलाया उपरि खलु-निश्चयेन एकस्मिन् योजने लोकान्तोऽस्ति, तत्र येषां स्थितिः-अवस्थानं प्रसिद्धमस्ति ते सिद्धा मे सिद्धिं ददतु ॥ १२३ ॥ चः पुनः येऽनन्ताः, पुनरपुनर्भवाः-न विद्यते पुनर्भवो येषां ते तथा, पुनरशरीरका-न विद्यते शरीरं येषां ते, तथा पुनरनाबाधा-न विद्यते आवाधा-पीडा येषां ते तथा, पुनदर्शनं च ज्ञानं च दर्शनशाने तयोरुपयुक्ता दर्शनज्ञानोपयुक्ताः, येषां प्रथमसमये ज्ञानोपयोगो द्वितीयसमये दर्शनोपयोगोऽस्ति, ते सिद्धा मे सिद्धिं ददतु ॥ १२३२ ॥
Jain Education Inteman
For Private & Personel Use Only
Nivgainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
सिरिसिरि.
।। १३६ ।।
Jain Education Inter
जेऽतगुणा विगुणा इगतीसगुणा अ अहव अट्ठगुणा । सिद्धाणंतचउक्का ते सिद्धा दिंतु मे सिद्धि ।। जह नगरगुणे मिच्छो जाणंतोऽवि हु कहेउमसमत्थो । तह जेसिं गुणे नाणी ते सिद्धा दिंतु मे सिद्धिं ॥ जे अतमणुत्तरमणोवमं सासयं सयाणंं । सिद्धिसुहं संपत्ता ते सिद्धा दिंतु मे सिद्धिं ॥ जे पंचविहारं आयरमाणा सया पयासंति । लोयाणणुग्गहत्थं ते आयरिए नम॑सामि ॥१२३६॥
ये सिद्धा अनन्तगुणा - अनन्ता ज्ञानादयो येषु ते तथा, पुनर्विंगुणा - विगता वर्णादयो गुणा येभ्यस्ते तथा च पुनरेकत्रिं शत् संस्थानवर्णादिप्रतिषेघरूपा एव गुणा येषु ते तथा, अथवाऽष्टगुणा - अष्टकर्मक्षयसमुद्भवा अष्टौ गुणा येषु ते तथा, पुनः सिर्द्ध - निष्पन्नम् अनन्तचतुष्कं - प्रागुक्तलक्षणं येषां ते तथा, ते सिद्धा मे सिद्धिं ददतु ।। १२३३ ।। यथा - म्लेच्छो नगरगुणान-प्रासादनिवासमधुररसभोजनादीन् जानन्नपि अन्येषां म्लेच्छानां पुरस्तात् कथयितुं समर्थः - समर्थो न भवति, तथातेन प्रकारेण येषां सिद्धानां गुणान् जानन्नपि ज्ञानी कथयितुं न समर्थो भवति, ते सिद्धा मे सिद्धिं ददतु ॥। १२३४ ।। ये च सिद्धिमुखं-मुक्तिसुखं सम्प्राप्तास्ते सिद्धा मे-मह्यं सिद्धिं ददतु, कीदृशं सिद्धिसुखम् १- अनंतं न विद्यते अन्तो-नाशो यस्य तत्तथा, पुनः 'अनुत्तरं ' न विद्यते उत्तरम् - उत्कृष्टं यस्मात्तत्तथा, पुनः अनुपमं न विद्यते उपमा यस्य तत्तथा, पुनः 'सदानन्द' सदा-सर्वस्मिन्काले आनन्दो यत्र तत्तथा ।। १२३५ ।। ये ज्ञानादिपञ्चविधाचारम् आचरन्तो लोकानामनुग्रहार्थ सदा प्रकाशयन्ति - प्रकटीकुर्वन्ति तान् आचार्यान् अहं नमस्यामि नमस्करोमि । १२३६ ॥
वालकद्दा ।
॥ १३६ ॥
w.jainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
देसकुलजाइरूवाइएहिँ बहुगुणगणेहिं संजुत्ता । जे हुंति जुगे पवरा ते आयरिए नमंसामि ॥al जे निचमप्पमत्ता विगहविरत्ता कसायपरिचत्ता । धम्मोवएससत्ता ते आयरिए नमसामि ॥१२३८॥ जे सारणवारणचोयणाहिं पडिचायणाहिं निच्चंपि । सारंति नियं गच्छं ते आयरिए नमसामि ॥ जे मुणियसुत्तसारा परोवयारिकतप्परा दिति । तत्तोवएसदाणं ते आयरिए नमसामि ॥ १२४० ॥
ये देशकुलजातिरूपादिकैर्वहुभिर्गुणानां गणैः समूहै। संयुक्ताः-सहिताः सन्तः युगे प्रवरा-मुख्या भवन्ति, तानाचार्यान् अहं नमस्यामि ॥ १२३७ ॥ ये नित्यम् अप्रमत्ताः-प्रमादरहिताः, पुनः विकथा-राजकथादिकास्ताभ्यो विरक्ताः, पुनः परित्यक्ताः कषायाः-क्रोधादयो यैस्ते तथा, पुनर्धर्मोपदेशे सक्ता-लग्नाः यद्वा शक्ताः-समर्थास्तानाचार्यान्नमस्यामि ॥१२३८ ।। ये आचार्याः स्मारणावारणाचोदनादिभिः पुनः प्रतिचोदनादिभिनित्यमपि निजं गच्छं सारयन्ति, तत्र विस्मृतस्य स्मारणं स्मारणा अशुद्ध पठतो वारणं वारणा, अध्ययनाद्यर्थ प्रेरणं चोदना, कठोरवचनैः प्रेरणं प्रतिचोदना, इत्थं स्मारणादिभिर्ये स्वगच्छस्य रक्षणं कुर्वन्ति तानाचार्यान्नमस्यामि ॥ १२३६ ॥ मुणितो-ज्ञातः सूत्राणां सारो यैस्ते तथा, अत एव परोपकारे एवैकस्मिन् तत्पराः सन्तो ये तत्वोपदेशदानं ददति, तानाचार्यान्नमस्यामि ।। १२४०॥
Jain Education int
o nal
For Private Personel Use Only
T
Page #288
--------------------------------------------------------------------------
________________
सिरिसिरि. अथमिए जिणसूरे केवलिचंदेऽवि जे पईवुव्व । पयडंति इह पयत्थे ते आयरिए नमसामि ॥ १२४१॥
जे पावभरकते निवडते भवमहंधकूवमि । नित्थारयति जीए ते आयरिए नमसामि ॥ १२४२ ॥ ॥१४॥
जे मायतायबांधवपमुहेहितोऽवि इत्थ जीवाणं । साहंति हिअं कज्जं ते आयरिए नमसामि ॥ | जे बहुलद्धिसमिद्धा साइसया सासणं पभावंति । रायसमा निचिंता ते आयरिए नमसामि ॥
जिनः-अर्हन्नेव सूरः-सूर्यस्तस्मिन् । अस्तमिते । अस्तं गते सति पुनः केवली-सामान्यकेवली स एव चन्द्रस्तसिन्नपि अस्तमिते सति प्रदीप इव ये इह-लोके पदार्थान् प्रकटयन्ति-प्रकटीकुर्वन्ति, तानाचार्यान्नमस्यामि | ॥ १२४१ ॥ पापस्य यो भरः-अतिशयस्तेन आक्रान्तान् अत एव भवः-संसार एव यो महानन्धकूपस्तस्मिन् निपततो जीवान् ये निस्तारयन्ति तानाचार्यान्नमस्यामि ॥ १२४२ ॥ अत्र-अस्मिन्संसारे ये आचार्या जीवानां मात्तातबान्धवप्रमुखेभ्यो-जननीजनकभ्रात्रादिभ्योऽपि अधिक कार्य साधयन्ति, तानाचार्यान्नमस्यामि ॥ १२४३ ॥ बहुभिर्लब्धिभिः समृद्धाः-समृद्धिमन्तः, अत एव सह अतिशयैवर्तन्ते इति सातिशयाः सन्तो ये शासन-जिनमतं प्रभावयन्ति-दीपयन्ति, कीदृशा -ये राजसमा-नृपतुल्याः, अत एव निर्गता चिन्ता येभ्यस्ते निश्चिन्तास्तानाचार्यान्नमस्यामि ॥ १२४४ ॥
मा १४०॥
Jain Education inta
al
For Private
Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
जे बारसंगसज्झायपारगा धारगा तयत्थाणं । तदुभयवित्थाररया तेऽहं झाएमि उज्झाए ॥१२४५॥ || पाहाणसमाणेऽवि हु कुणंति जे सुत्तधारया सीसे । सयलजणपूयणिजे तेऽहं झाएमि उज्झाए ॥ मोहाहिदद्वनटुप्पनाणजीवाण चेयणं दिति । जे केऽवि नरिंदा इव तेऽहं झाएमि उज्झाए ॥ अन्नाणवाहिविहुराण पाणिणं सुअरसायणं सारं । जे दिति महाविज्जा तेऽहं झाएमि उज्झाए ॥ गुणवणभंजणमणगयदमणंकुससरिसनाणदाणं जे । दितिं सया भवियाणं तेऽहं झाएमि उज्झाए।
ये द्वादशाङ्गस्वाध्यायस्य पारगाः-पारगामिनः पुनः तदर्थानां-द्वादशाङ्गया अर्थानां धारकाः, पुनः तदुभयस्य-सूत्रार्थरूपस्य विस्तारे रता-रक्तास्तानुपाध्यायानहं ध्यायामि ॥ १२४५ ।। ये गुरवो हु-इति निश्चितं पाषाणसमानान्-प्रस्तर तुल्यानपि शिष्यान् सूत्रधारया-सूत्ररूपतीक्ष्णशस्त्रधारया सकलजनाना-सवेलोकानां पूजनीयान् कुर्वन्ति, तानुपाध्यायान् अहं ध्यायामि ॥ १२४६ ॥ मोह एव अहिः-सर्पस्तेन दष्टा, अत एव नष्टमात्मज्ञानं येषां ते नष्टात्मज्ञानाः, एवम्भूता ये जीवास्तेभ्यो ये केऽपि गुरवःघेतना-चैतन्यं ददति, के इव ?-नरेन्द्रा इव-विषवैद्या इव, तानुपाध्यायानहं ध्यायामि ॥ १२४७ ।। अज्ञानमेव व्याधिः-रोगस्तेन विधुराः-पीडितास्तेभ्यः प्राणिभ्यः सारं-प्रधानं श्रुतमेव रसायनं-महारोगनाशकौषधं ये महावैद्या इव गुरवो ददति तानुपाध्यायानहं ध्यायामि ॥ १२४८ ॥ गुणा एव वनानि तानि भञ्जन्तीति गुणवनभञ्जना ये मदा-जातिमदादयोऽष्टौ ते एव गजा-हस्तिनस्तेषां दमने-वशीकरणे अङ्कुशसदृशं यद् ज्ञानं तस्य दानं ये गुरवो भव्येभ्यः सदा ददति तानुपाध्यायान् अहं ध्यायामि ॥ १२४६ ।।
Jain Education Internal
For Private & Personel Use Only
Www.jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
चिरिसिरि.
॥१४१॥
NEW
दिणमासजीवियंताई सेसदाणाइ मुणिउं जे नाणं । मुर्तितं दिति सया तेऽहं झाएमि उज्झाएबालकहा।
अन्नाणंधे लोयाण लोयणे जे पसत्थसत्थमुहा । उग्धाडयंति सम्मं तेऽहं झाएमि उज्झाए ॥१२५१॥ बावन्नवण्णचंदणरसेण जे लोयपावतावाइं । उवसामयंति सहसा तेऽहं झाएमि उज्झाए ॥१२५२॥ जे रायकुमरतुल्ला गणतत्तिपरा अ सूरिपयजुग्गा । वायंति सीसवग्गं तेऽहं झाएमि उज्झाए ॥१२५३॥
शेषदानानि दिनमासजीवितान्तानि मुणित्वा' ज्ञात्वा ये गुरवः सदा मुक्त्यन्तं ज्ञानं ददति, तान् उपाध्यायानहं ध्यायामि, दिनं च मासश्च जीवितं च-दिनमासजीवितानि तेषु अन्तो येषां तानि शेषदानानि सन्ति इति ज्ञात्वा । मुक्ती अन्तो यस्य तत् मुक्त्यन्तं ज्ञानं श्रुतज्ञानदानं ये ददति तानहं ध्यायामीतिभावः ।। १२५० ॥ ये गुरवोऽज्ञानेन अ न्धानि(नां) लोकानां लोचनानि-नेत्राणि प्रशस्तशास्त्रमुखात् लोचनपक्षे प्रशस्तशस्त्रमुखात् सम्यक् उद्घाटयन्ति, तानुपाध्यायान् अहं ध्यायामि ।। १२५१ ॥ द्वापञ्चाशद्वर्णा एव चन्दनरसः तेन ये गुरवः सहसा अकस्मात् लोकानां पापतापान् उपशामयन्ति, तानुपाध्यायानहं ध्यायामि ॥ १२५२ ॥ ये राजकुमारतुल्याः, चः पुनः गणतप्तिपरा-गणसमाधानकरणतत्पराः तथा मूरिपदस्य-आचार्यपदस्य योग्याः शिष्यवर्ग वाचयन्ति-शिष्यवर्गाय वाचनां ददति, तानुपाध्यायानहं ध्यायामि ॥ १२५३ ॥
॥१४१॥
Jain Education Internet..!
For Private & Personel Use Only
w.jainelibrary.org
Page #291
--------------------------------------------------------------------------
________________
Jain Education Inter
जे दंसणनारण चरित्तरूवरयणत्तएण इक्केण । साहंति मुक्खमग्गं ते सव्वे साहुणो वंदे ॥ १२५४ ॥ यदु विदुझाणा जे झाइ धम्मसुक्कझाणा य। सिक्खति दुविह सिक्खं ते सव्वे साहुणो वंदे ॥ गुत्तिएण गुत्ता सिलरहिया तिगारवविमुक्का । जे पालयंति तिपई ते सव्वे साहुणो वंदे ॥ चउविहविगहविरत्ता जे चउविहचउकसायपरिचत्ता । चउहा दिसंति धम्मं ते सव्वे साहुणो वंदे ॥
ये दर्शनज्ञानचारित्ररूपरत्नत्रयेण मोक्षमार्ग साधयन्ति, कीदृशेन दर्शन त्रयेण ?' एकेन ' एकीभावं गतेन - सम्मि लितेनेत्यर्थः त्रयाणामेकत्वं विना मोक्षमार्गो न सिद्ध्यतीतिभावः, तान् सर्वान् साधून अहं वन्दे ।। १२५४ ॥ गते द्विविधेद्विप्रकारे दुष्टध्याने आर्त्तरौद्राख्ये येभ्यस्ते गतद्विविधदुष्टध्यानाः, च पुनः ध्याते धर्म्मशुक्लध्याने यैस्ते तथाभूताः सन्तो ये द्विविधशिक्षां-- ग्रहणासेवनारूपां शिक्षन्ते, तान् सर्वान् साधून् वन्दे ।। १२५५ ।। गुप्तित्रयेण - मनोवाक्कायगुप्तिलक्षणेन गुप्तागुप्तमन्तः पुनस्त्रिभिः शन्यैः -- मायाशन्यादिभिः रहिता - वर्जितास्तथा त्रिभिगौरवैः--ऋद्धिगौरवादिभिर्विमुक्ताः सन्तो ये त्रिपदी - ज्ञानदर्शनचारित्ररूपां पालयन्ति तान् सर्वान् साधूनहं वन्दे ।। १२५६ ।। चतुर्विधाभ्यः - चतुष्प्रकाराभ्यः विक|थाभ्यो - राजकथादिभ्यो विरक्ताः, पुनः चतुर्विधा - अनन्तानुबन्ध्यादिभेदाच्चतुष्प्रकारा ये चत्वारः कषायाः - क्रोधादयस्ते परित्यक्ता यैस्ते तथा, ईदृशाः सन्तो ये दानादिभेदाच्चतुर्द्धा - चतुर्भिः प्रकारैधर्म दिशन्ति - प्ररूपयन्ति, तान् सर्वान् साधूनहं वन्दे ।। १२५७ ।।
Page #292
--------------------------------------------------------------------------
________________
॥ १४२॥
चिरिसिरि.. उज्झिअपंचपमाया निजिअपंचिंदिया य पालेंति । पंचेव समिईओ ते सव्वे साहुणो वंदे ॥१२५८॥ वालकहा ।
छज्जीवकायरक्खणनिउणा हासाइछक्कमुक्का जे । धारंति अ वयछक्कं ते सव्वे साहुणो वंदे ॥१२५९॥ । जे जियसत्तभया गयअट्ठमया नवावि बंभगुत्तीओ । पालंति अप्पमत्ता ते सव्वे साहुणो वंदे ॥ दसविहधम्मं तह बारसेत्र पडिमाओ जे अ कुव्वंति । बारसविहं तवोवि अ ते सव्वे साहुणो वंदे॥
उज्झिताः-त्यक्ताः पञ्च प्रमादा-मद्यादयो यैस्ते तथा, च पुनः निर्जितानि पञ्चन्द्रियाणि यैस्ते निर्जितपञ्चेन्द्रियाः सन्तः पञ्चैव समितीः पालयन्ति, तान् सर्वान् साधून वन्दे, च पादपूरणे ।। १२५८ ॥ षड्जीवकायाना-पृथिव्यादीनां रक्षणे निपुणा-दक्षाः, च पुनः हास्यादिषद्कात् मुक्ता-रहिताः सन्तो ये व्रतषट्कं-प्राणातिपातविरमणादिरात्रिभोजनपर्यन्तं धारयन्ति, तानित्यादि प्राग्वत् ॥ १२५६ ॥ जितानि इहलोकभयादीनि सप्त भयानि यैस्ते तथा, गता अष्टौ मदाजातिमदादयो येभ्यस्ते गताष्टमदाः, पुनः अप्रमत्ताः-प्रमादरहिताः सन्तो ये नवापि ब्रह्मगुप्तीः पालयन्ति, तान् सर्वान् । साधून वन्दे ॥ १२६० ॥ च पुनः ये दशविधं-दशप्रकारं धर्म-क्षान्त्यादिकं, तथा द्वादशैव प्रतिमाः-साधुसम्बन्धिनीः
कुर्वन्ति-धारयन्ति, च पुनः द्वादशविध तपोऽपि-अनशनादिकं कुर्वन्ति, तान् सर्वान् साधूनहं वन्दे ॥ १२६१ ॥ ॥ १४२ ॥
30
Jan Education Inter
For Private
Personal use only
D
ww.jainelibrary.org
Page #293
--------------------------------------------------------------------------
________________
जे सतरसंजमंगा उब्वूढाट्ठा र सहससीलंगा । विहरंति कम्मभूमिसु ते सव्वे साहुणो वंदे ॥ १२६२ ॥ जं सुद्धदेवगुरुधम्मतत्तसंपत्तिसद्दहणरुवं । वणिज्जइ सम्मत्तं तं सम्मदंसणं नमिमो ॥ १२६३ ॥ जावेगको डाकोडीसागरसेसा न होइ कम्मठिई । ताव न जं पाविज्जइ तं सम्मदंसणं नमिमो ॥ भव्वाणमपुग्गल परियहवसेसभवनिवासाणं । जं होइ गंठिभेए तं सम्मदंसणं नमिमो ॥१२६५॥ जं च तिहा उवसमिअं खओवसमियं च खाइयं चेव । भणियं जिनिंदसमए तं सम्मदंसणं नमिमो ॥
सप्तदशभेदः संयमः अङ्गे- शरीरे येषां ते तथा, पुनरुद्यूढानि - उत्कर्षेण धृतानि अष्टादशसहस्रशीलाङ्गानि यैस्ते तथा, एवम्भूता सन्तो ये कर्मभूमिषु पञ्चदशसु विहरन्ति - विचरन्ति तान् साधून् अहं वन्दे ।। १२६२ ॥ शुद्धा-निर्दोषाः, देवगुरुधर्मा एतत्तत्वसंपत्तिः- तत्त्वसम्पत् तस्याः श्रद्धानं रूपं स्वरूपं यस्य तत्तथाभूतं यत् सम्यक्तं सूत्रे वर्ण्यते तत्सम्यदर्शनं गुणं वयं नमामः ॥ १२६३ ।। यावत् एककोटाकोटिसागरोपमाणि शेषाणि यस्यां सा तथाभूता कर्मस्थितिर्न भवति तावत् यन्न प्राप्यते तत्सम्यग्दर्शनं नमामः ।। १२६४ ॥ अर्द्धपुद्गल परावर्त्तप्रमाणोऽवशेषो भवनिवासः - संसारवासो येषां ते तथा, तेषां भव्यानां ग्रन्थेः- घनरागद्वेषपरिणामरूपस्य भेदे सति यत्सम्यक्त्वं भवति, तत्सम्यग्दर्शनं नमामः ॥ १२६५ ॥ च पुनः यत्सम्यक्त्वं जिनेन्द्राणाम् - श्रर्हतां समये - सिद्धान्ते त्रिधा - त्रिभिः प्रकारैर्भणितं कथितं तथाहि श्रपशमिकम् अन्तर्मुहुर्त - स्थितिकं १, क्षायोपशमिकं पद्मष्टिसागरोपमस्थितिकं२, च पुनः क्षायिकं त्रयस्त्रिंशत्सागरोपमस्थितिकं ३, तत्र मध्यमं पौनलिकं अन्यद्वयमपौगलिकं, तत्सम्यग्दर्शनं नमामः ॥ १२६६ ।।
Page #294
--------------------------------------------------------------------------
________________
मरिसर पण वारा उत्समिश्र खओक्समियं असंखसो होइ । जं खाइअं च इक्कसि तं सम्मइंसणं नमिमो
जं धम्मममूलं भाविजइ धम्मपुरप्पवेसं च । धम्मभवणपीढं वा तं सम्नसणं नमिमो ॥१२६८ वालक ॥१४३॥
जं धम्मजयाहारं उवसमरसभायणं च ज बिति । मुणिणो गुणरयणनिहिं तं सम्मदंसणं नमिमोन जेण विणा नाणंपिहु अपमाणं निष्फलं च चारित्तं । मुक्खोऽवि नेवलब्भइ तं सम्मईसणं नमिमोजं सदहाणलक्खणसणपमुहहिं बहुअभेएहिं । वणिज समयमी तं सम्मईसणं नमिमो ॥
यत् औपशमिकम् आसंसारं पञ्च वारान् भवति, तथा क्षायोपशमिकम् असङ्ख्यवारान् भवति, च पुनः क्षायिकम् एकशः-एकवारं भवति, तत्सम्यग्दर्शनं नमामः ॥ १२६७ ॥ यत् सम्यक्त्वं धर्मद्रुमस्य-धर्मरूपवृक्षस्य मूलं-मूलमिव भाव्यते, च पुनः धर्मरूपपुरस्य प्रवेश-प्रवेशद्वारमिव भाव्यते, तथा धर्मरूपं यद्भवनं-मन्दिरं तस्य पीठं वा-पीठमिव भाव्यते, तत्सम्यग्दर्शनं नमामः ॥ १२६८ ।। तथा-यत्सम्यक्त्वं धर्मरूपस्य जगत आधारमिवाधारं मुनयो ब्रुवन्ति-कथयन्ति, च पुनः यत्सम्यक्त्वमुपशमरूपरसस्य भाजनम्-पात्रमिव भाजनं ब्रुवन्ति, तथा-गुणा एव रत्नानि तेषां निधिरिव निधिस्तं यत्सम्यक्त्वं ब्रुवन्ति, तत् सम्यग्दर्शनं नमामः। १२६६ ॥ येन सम्यक्त्वेन विना ज्ञानमपि अप्रमाणं, च पुनश्चारित्रं निष्फलं, तथा मोक्षोऽपि नैव लभ्यते, तत् सम्यग्दर्शनं नमामः ॥१२७०।। बहवो भेदा येषां ते तथा तैः, श्रद्धा४ लक्षण९ भूषण५प्रमुखैर्यत्सम्यक्त्वं समये-सिद्धान्ते वर्ण्यते, तत्सम्यग्दर्शनं वयं नमामः । परमार्थसंस्तवादीनि चत्वारि श्रद्धानानि, शमसंवेगादीनि पञ्च लक्षणानि, जिनशासने कौशलमित्यादीनि पश्च भूषणानि ॥ १२७१ ।।
॥१४३॥
Jain Education Inter
For Private & Personel Use Only
ww.jainelibrary.org
Page #295
--------------------------------------------------------------------------
________________
सम्वन्नुपणीयागमभणियाण जहटियाण तत्ताणं । जो सुद्धो अवबोहो तं सन्नाणं मह पमाणं ॥ जेणं भक्खाभवखं पिजापिजं अगम्ममवि गम्मं । किच्चाकिच्चं नजइ तं सन्नायं मह पमाणं ॥१२७३॥ सयलकिरिआण मूलं सद्धा लोअंनि तीइ सद्धाए । जं किर हवेइ मूलं तं सन्नाणं मह पमाणं ॥ जं मश्सुअओहिमयं मणपज्जवरूवकेवलमयं च । पंचविहं सुपसिद्धं तं सन्नाणं मह पमाणं ॥
सर्वज्ञैः-अर्हद्भिः प्रणीताः-प्रज्ञप्ता ये आगमाः-सिद्धान्तास्तेषु भणितानां प्रोक्तानां यथास्थिताना-सद्भतानां तत्त्वानाम्-जीवादिपदार्थानां यः शुद्धोऽवबोधो-ज्ञानं तत् सत्वानं मम प्रमाणमस्तीति शेषः ॥ १२७२ ॥ येन ज्ञानेन भक्ष्यं च अभक्ष्यं च ज्ञायते, तथा पेयं च अपेयं च ज्ञायते, अगम्यं गम्यमपि च वस्तु ज्ञायते, कृत्यं च अकृत्यं च ज्ञायते, तत सतज्ञानं मम प्रमाणम्, अत्रायं भावः-भक्ष्य-अन्नादि, अभक्ष्य-मांसादि, पेयं-वस्त्रपूतजलादि, अपेयं-सुरादि, गम्यं-स्वस्त्रयादि, अगम्यं-परस्त्रीभगन्यादि, कृत्यं -अहिंसादि, अकृत्यं-हिंसादीति, ज्ञानं विना एतद्विवेको न भवतीत्यर्थः ।। १२७३ ।। लोके सकलक्रियाणां-सर्वशुभानुष्ठानानां मूलं श्रद्धाऽस्ति, तस्याः श्रद्धाया मूलं किलेति-निश्चयेन यद् ज्ञानं भवति, तत् सज्ज्ञानं मम प्रमाणम् ।। १२७३ ॥ यद् ज्ञानं पञ्चविधं--पश्चप्रकारं सुप्रसिद्धं, तदेव पञ्चविधत्वं विशे
पणद्वारेणाह-कीदृशम् ?-मति१ श्रुता२ऽवधयः३ स्वरूपमस्येति--मतिश्रुतावधिमयं, च पुन: मनःपर्यव४ केवल स्वरूपम। स्येति मनःपर्यवकेवलमयं तत्सज्ज्ञानं मम प्रमाणम् । १२७५ ॥
Jain Education Inter
For Private & Personel Use Only
Page #296
--------------------------------------------------------------------------
________________
सिरिसिरि.
॥१४४॥
| केवलमणोहिणंपि हु वयणं लोयाण कुणइ उन्यारं । जं सुयमइरूवेणं तं सन्नाणं मह पमाणं ॥वाल कहा।
सुयनाणं चेव दुवालसंगरूवं परूवि जत्थ । लोयाणुवयारकरं त सन्नाणं मह पमाणं ॥ १२७७।। तत्तुच्चिय जं भव्वा पढंति पाढंति दिति निसुणंति । पूयंति लिहावंति अतं सन्नाणं मह पमाणं ॥ जस्त बलेणं अजवि नजइ तियलोयगोयरवियारो । करगहियामलयंपिव तं सन्नाणं मह पमाणं ॥ जस्स पसाएण जणा हवंति लोयंमि पुच्छणिज्जा य । पूजा य वएणणिज्जा तं सन्नाणं मह पमाणं॥
केवलमनःपर्यायावधीनामर्थात् केवलादिज्ञानत्रयधारिणामपि, बचनं यत् श्रुतमतिज्ञानरूपेण लोकाना--भव्यजन्तूनां उपकारं करोति तत्--तस्मात्कारणात् सत् ज्ञानम्-मतिश्रुतरूपं मम प्रमाणम् ॥१२७६।। लोकानामुपकारकम् आचारादिद्वादशाङ्गरूपं श्रुतज्ञानमेव यत्र प्ररूपितं तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७७ ॥ ततः-तस्मात्कारणादेव भव्या यत् श्रुतज्ञानं पठन्ति पाठयन्ति ददति निशृण्वन्ति-पाकर्णयन्ति पूजयन्ति लेखयन्ति च तत् सत्ज्ञानं मम प्रमाणम् ॥ १२७८ ॥ यस्य श्रुतज्ञानस्य बलेन अद्यापि त्रैलोक्यगोचरः-त्रिभुवनविषयो विचारः, करे-हस्ततले गृहीतम् , आमलक-श्राामलकफलमिव ज्ञायते तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७६ ।। यस्य-श्रुतज्ञानस्य प्रसादेन जना-लोकाः लोके-लोकमध्ये प्रच्छनीयाः-प्रष्टुं योग्याः च पुनः पूज्या:-पूजनीयाः च पुनः वर्णनीया-वर्णयितुं योग्या भवन्ति, तत्सज्ज्ञानं मम प्रमाणम् ॥ १२८० ॥
१४४॥
Jain Education in
For Private & Personel Use Only
Page #297
--------------------------------------------------------------------------
________________
Jain Education Intern
विरूवं सव्वविरइरूवयं च अणुक्रमसो । होइ गिहीण जईणं तं चारितं जए जयइ ॥ नापि दंसपि अ संपुरणफलं फलंति जीवाणं । जेणं चिअ परिअरिया तं चारितं जए जयइ || जं च जईण जहुत्तरफलं सुसामाइयाइ पंचविहं । सुपसिद्धं जिसमए तं चारितं जए जयइ ॥ जं पडिवन्नं परिपालियं च सम्मं परुवियं दिन्नं । अन्नेसिं च जिणेहिवि तं चारितं जए जय ॥ छक्खंडाणमखंड रज्जसिरिं चइत्र चक्कवट्टीहिं । जं सम्मं पडिवन्नं तं चारितं जए जयइ ॥ १२८५ ॥
यच्चारित्रं देशविरतिरूपं च पुनः सर्वविरतिरूपकं अनुक्रमेण ' गृहिणां ' गृहस्थानां ' यतीनां ' साधूनां भवति, गृहिणां देशविरतिरूपं यतीनां सर्वविरतिरूपमित्यर्थः तच्चारित्रं जगति जयति, सर्वोत्कर्षेण वर्त्तते इत्यर्थः ॥ १२८१ ॥ ज्ञानमपि दर्शनमपि च उभे अपि येन चारित्रेण ' परिकरिते' परिवृते एव जीवानां सम्पूर्णफलं यथा स्यात्तथा ' फलतः ' फलं दत्तः, सम्पूर्णा निफलानि यत्र कर्मणि तत्तथेतिक्रियाविशेषणं तच्चारित्रं जगति जयति ॥ १२८२ ॥ च पुनर्यच्चारित्रं ' जिनसमये ' जनसिद्धान्ते 'यतीनां साधूनां सुष्ठु - शोभनं सामायिकादि ' पंचविधं पंचप्रकारं सुतराम् - अतिशयेन प्रसिद्धं वर्त्तते ' यथोत्तरं ' उत्तरोत्तराधिकं फलं यस्य तत्तथा, तच्चारित्रं जगति जयति ।। १२८३ || जिनैरपि यच्चारित्रं ' प्रतिपन्नं ' अङ्गीकृतं पुनः परिपालितं पुनः सम्यक् प्ररूपितं - उपदिष्टं अन्येभ्यो दत्तं च तच्चारित्रं जगति जयति ।। १२८४ ॥ चक्रवर्त्तिभिः श्रखण्डां पाखण्डानां राज्यश्रियं - राज्यलक्ष्मीं त्यक्त्वा यच्चारित्रं सम्यक् प्रतिपन्नं - अङ्गीकृतं तचारित्रं जगति जयति ॥१२८५ ॥
41
1w.jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
वालकहा
सिरिसिरि. जं पडिवन्ना दमगाइणोऽवि जीवा हवंति तियलोए । सयल.जणपूयणिज्जा तं चारित्तंजए जयइ ॥
जं पालेंताण मुणीसराण पाए णमंति साणंदा । देविंददाणविंदा तं चारित्तं जए जयइ ॥ १२८७ ॥ ॥१४५॥
जं चाणंतगुणंपि हु वएिणज्जइ सतरभेद सझे अं। समयमि मुणिवरेहिं तं चारित्तं जए जयइ ॥ समिईओ गुत्तीओ खंतीपमुहाओ मित्तियाईओ। साहति जस्स सिद्धिं तं चारित्तं जए जय ॥
यच्चारित्रं प्रतिपन्ना-अङ्गीकृतवन्तो द्रमकादयो-रङ्कादयोऽपि जीवास्त्रैलोक्ये सकलजनानां-सर्वलोकानां पूजनीया भवन्ति तच्चारित्रं जगति जयति ॥ १२८६ ।। यच्चारित्रं-पालयतां मुनीश्वराणां पादान्-चरणान् देवेन्द्रदानवेन्द्रा:-सुरासुरेन्द्राः सानन्दाः-सहर्षाः सन्तो नमन्ति तच्चारित्रं जगति जयति ॥ १२८७॥ च पुनः यच्चारित्रं अनन्ता गुणा यसिंस्तदनन्तगुणमपि 'हु' इति निश्चयेन समये[न]-सिद्धान्ते मुनिवरैः सप्तदशभेदं दशभेदं च वयेते, सप्तदश भेदा यस्य तत्तथा, तच्च-'पञ्चाश्रवाद्विरमणं पश्चेन्द्रियनिग्रहः कषायजयः । दण्ड त्रयविरतिश्चेति संयमः सप्तदशभेदः'॥१॥ इत्येवंरूपं, तथा दश भेदा यस्य तदशभेदं, तं च-' खंती मद्दव अजवे' त्यादिरूपं प्रसिद्धमेव, तच्चारित्रं जगति जयति ॥ १२८८ ॥ समितयः-पश्च ईर्यासमित्याद्याः गुप्तय:-तिस्रो मनोगुप्ताद्याः शान्तिप्रमुखा दशयतिधर्मभेदाः, मैत्राद्याश्चतस्रो भावनाः, मैत्री१प्रमोदकरुणामाध्यस्थ्यारव्याः, एते पदार्था यस्य चारित्रस्य सिद्धि-निष्पत्तिं साधयन्ति, तच्चारित्रं जगति जयति ॥ १२८६ ॥
१४५॥
Jan Education Inten
For Private
Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
बाहिरमभितरयं बारसभेयं जहुत्तरगुणं जं । वएिणजइ जिणसमए तं तवपयमेस वदामि ॥ तब्भवसिलिं जाणंतएहिं सिरिरिसहनाहपमुहेहिं । तित्थयरेहि कयं जं तं तवपयमेस वदामि ॥ जेण खमासहिएणं करण कम्माणमवि निकायाणं । जायइ खओ खणेणं तं तवपयमेस वंदामि ॥ जेणं चिय जलणेण व जीवसुवन्नाउ कम्मकिट्टाई। फिटुंति तक्खणं चिय तं तवपयमेस वंदामि ॥ जस्स पसाएण धुवं हवंति नाणाविहाउ लद्धीओ। आमोसहिपमहाओ तं तवपयमस वदामि ॥ ____ यत्तपो जिनसमये-जैनसिद्धान्ते बाह्यमभ्यन्तरं चेति द्वादशभेदं वर्ण्यते, कीदृशम् -यथोत्तरा-उत्तरोत्तराधिका गुणा यस्मिस्तद्यथोत्तरगुणम् , तत्तपापदं एषोऽहं वन्दे-स्तवीमि ॥ १२६० ।। श्रीऋषभनाथप्रमुखैस्तीर्थकरैस्तद्भवसिद्धि-तद्भवे एव स्वकीयं मुक्तिगमनं जानद्भिरपि यत्तपः कृतं-समाचरितं तत्तपःपदमेषोऽहं वन्दे ॥ १२६१ ॥ क्षमासहितेन कृतेन येन तपसा निकाचितानां-निविडबद्धानामपि कर्मणां क्षणेन चयो जायते तत्तपःपदमेषोऽहं वन्दे ॥ १२९२ ।। ज्वलनेन-अग्निना इव येन तपसा एव जीवसुवर्णात-जीवरूपस्वर्णात् कर्मकिट्टानि-कर्मरूपकठिनतरमलानि तत्क्षणं-तत्कालमेव 'फिटृति - त्ति अपयान्ति-दूरीभवन्तीत्यर्थः तत्तपःपदमेषोऽहं वन्दे ॥ १२६३ ॥ यस्य तपसः प्रसादेन ध्रुवं-निश्चितं आमौषधिप्रमुखा नानाविधा-अनेकप्रकारा लब्धयो भवन्ति-उत्पद्यन्ते तत्तपःपदमेषोऽहं वन्दे ।। १२६४ ॥
Jain Education in
a
For Private & Personel Use Only
Page #300
--------------------------------------------------------------------------
________________
सिरिसिरि.
RANI
कप्पतरुस्स व जस्सेरिसाउ सुरनरवराण रिडीओ। कुसुमाइँ फलं च सिवं तं तवपयमेस वदामि ॥ वालकहा अचंतमसज्झाइं लीलाइवि सबलोयकज्जाइं। सिज्झंति झत्ति जेणं तं तवषयमेस वंदामि ॥ दहिदुव्वियाइमंगलपयत्थसत्यमि मंगलं पढमं । जं वन्निजइ लोए तं तवपयमेस वदामि ॥ एवं च संथुरांतो सो जाओ नवपएसु लीणमणो । तह कहवि जहा पिक्खइ अप्पाणं तमयं च ॥ एयमि समयकाले सहसा पुगणं च आउयं तस्स । मरिऊणं सिरिपालो नवमे कप्पंमि संपत्तो ।
कल्पतरोः-कल्पवृक्षस्य इव यस्य तपस ईदृशः सुरवराणां नरवराणां च ऋद्धयः-सम्पदः कुसुमानि-पुष्पाणि सन्ति, च पुनः शिवं-मोक्षं फलं वर्तते, तत्तपःपदमेषोऽहं वन्दे ॥१२६५ ॥ अत्यन्तं असाध्यानि-साधयितुमशक्यानि सर्वाणि लोकानां कार्याणि येन तपसा लीलयाऽपि-हेलया एव झटिति-शीघ्रं सिध्यन्ति तत्तपःपदमेषोऽहं वन्दे ॥१२६६॥लोके दधिदुर्विकादिमङ्गलपदार्थानां सार्थे-समूहे यत्तपः प्रथम मङ्गलं वर्ण्यते, तस्य भावमङ्गलरूपत्वात , तत्तपःपदमेषोऽहं वन्देस्तवीमि ॥ १२६७ ॥ एवं-अमुना प्रकारेण च संस्तुवन्-सम्यक् स्तुतिं कुर्वन् स श्रीपालः तथा कथमपि नवपदेषु लीनंलग्नं मनो यस्य स लीनमना जातः, तथा आत्मानं [ तन्मानं ] तन्मय-नवपदमयमेव प्रेक्षते-पश्यति ॥ १२६८ ॥ एतस्मिन् समयरूपे काले सहसा-अकस्मात् तस्य-श्रीपालस्य आयुश्च पूर्ण, तदा श्रीपालो मृत्वा नवमे कल्पे-आनतदेवलोके सम्प्राप्तः ॥ १२६६॥
॥१४६
Jain Education Inter
For Private & Personel Use Only
w
ww.jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________
माया य मयणसुंदरिपमुहाओ राणियाओ समयंमि । सुहझाणा मरिऊणं तत्थेव य सुरवरा जाया॥ तत्तो चविऊण इमे मणुअभवं पाविऊण कयधम्मा । होहिंति पुणो देवा एवं चत्तारि वाराओ ॥ सिरिपालभवाउ नवमे भवंमि संपाविऊण मणुयत्तं । खविऊण कम्मरासिं संपाविस्संति परमपयं॥ एवं भो मगहेसर ! कहियं सिरिपालनरवरचरित्तं । सिरिसिद्धचक्कमाहप्पसंजुअं चित्तचुज्जकरं ॥
माता-कमलप्रभा च पुनः मदनसुन्दरीप्रमुखा राश्यः स्वायुषोऽवसानसमये शुभध्यानान्मृत्वा तत्रैव च-नवमे देवलोके सुरवरा जाताः ॥ १३०० ।। तत:-तस्माद्देवलोकाच्च्युत्वा इमे-सर्वेऽपि श्रीपालादिजीवा मनुजभवं प्राप्य कृतो धर्मो यैस्ते कृतधर्माण: सन्तः पुनः देवा भविष्यन्ति, एवं चतुरो वारान् मनुष्या देवाश्च भविष्यन्ति ॥ १३०१ ॥ श्रीपालभवाभवमे भवे मनुजत्वं-मनुष्यत्वं सम्प्राप्य कर्मणां राशि-समूहं क्षपयित्वा परमपदं-मोक्षं सम्प्राप्स्यन्ति ॥ १३०२ ॥ श्रीगौतमस्वामी श्रेणिकनृपं वक्ति 'भो मगधेश्वर' मगधाभिधदेशस्वामिन् ! एवम्-अमुना प्रकारेण श्रीपालनाम्नो नरवरस्यराज्ञः चरित्रं कथितं, कीदृशं ?-श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतं-युक्तं, पुनः लोकानां चित्तेषु चोद्यम्-आश्चर्य करोतीति चित्तचोद्यकरम् ॥ १३०३ ॥
in Education Inter
For Private
Personel Use Only
Nw.jainelibrary.org
Page #302
--------------------------------------------------------------------------
________________
वालकहा।
मिरिसिरि. तं सोऊणं सेणियराओ नवपयसमुसियभावो । पभणेइ अहह केरिसमेयाण पयाण माहप्पं ? ॥
तो भणइ गणी नरवर ! पत्तं अरिहंतपयपसाएणं । देवपालेण रज्जं सक्कत्तं कत्तिएणावि ॥ १३०५॥। ॥१४७॥
सिद्धपयं झायंता के के सिवसंपयं न संपत्ता । सिरिपुंडरीयपंडवपउममुणिदाइणो लोए ॥१३०६॥। नाहियवायसमजिअपावभरोऽवि हु पएसिनरनाहो । जं पावइ सुररिद्धि आयरियप्पयप्पसाओ सो॥ लहुयंपि गुरुवइटें आराहतेहिं वयरमज्झायं । पत्तो सुसाहुवाओ सीसेहिं सीहगिरीगुरुणो ॥ १३०८ ॥
तत् श्रीपालचरित्रं श्रुत्वा श्रेणिकराजो नवपदेषु समुन्नसितो भावो यस्य स तथाभूतः सन् प्रकर्षण भणति-कथयति, 'अहहे ' ति आश्चर्ये ! एतेषां पदानां कीदृशं माहात्म्यं वर्त्तते ?, अचिन्त्यमित्यर्थः ॥ १३०४ ॥ ततः-तदनन्तरं गणोऽस्यास्तीति गणी-गणभृगौतमो भणति, हे नरवर-हे राजन् ! अर्हत्पदस्य प्रसादेन देवपालेन-श्रेष्ठिसेवकेन राज्यं प्राप्तं, कार्तिकेन श्रेष्ठिनापि शक्रत्वम्-इन्द्रत्वं प्राप्तम् ॥ १३०५ ॥ सिद्धपदं ध्यायन्तो लोके श्रीपुण्डरीकपाण्डवपलमुनीन्द्रादयः के के शिवसम्पदं-मुक्तिसमृद्धिं न सम्प्राप्ताः ?, बहवः सम्प्राप्ता इत्यर्थः, पद्मो-रामचन्द्रः॥ १३०६ ।। नास्तिकवादेन समर्जितः-सश्चितः पापोत्कर्षो येन स तथाभूतोऽपि प्रदेशिनरनाथ:-प्रदेशिनामा नृपो यत् सुरऋद्धि-देवर्द्धिं प्राप्नोति, स आचार्यपदस्य प्रसादः ॥ १३०७।। गुरुणा-सिंहगिरिणा उपदिष्टं-निवेदितं लघुवयसमपि वज्ञ(जं)-वज्ञ(जू)नामकं उपाध्यायं-वाचनाचार्य आराधयद्भि सुसाधुवादः सम्यग्विनीताः शिष्या इत्येवंरूपः प्राप्तः ॥ १३०८ ॥
Jain Education Inter
For Private & Personel Use Only
a
w.jainelibrary.org
Page #303
--------------------------------------------------------------------------
________________
साहुपयविराहणया भाराहणया य दुक्खसुक्खाई। रुप्पिणिरोहिणीजीवेहिं किं नहु
पत्ताई गुरुयाइं ॥ १३०९ ॥ दसणपयं विसुद्धं परिपालंती निच्चलमणाए । नारीइवि सुलसाए जिणराओ कुण सुपसंसं ॥ नाणपयस्त विराहणफलंमि नाओ हवेइ मासतुसो। आराहणाफलंमी आहरणं होइ सीलमई ॥ चारित्तपयं तह भावओवि आराहियं सिवभवंमि । जेणं जंबुकुमारो जाओ कयजणचमुक्कारो॥ वीरमईए तह कहवि तवपयमाराहियं सुरतरुव्व । जह दमयंतीइ भवे फलियं तं तारिसफलेहिं ॥
साधुपदस्य विराधनया आराधनया च क्रमेण रुक्मिणीरोहिणीजीवाभ्यां गुरुकाणि-महान्ति दुःखानि सुखानि च किं न हि प्राप्तानि ?, प्राप्तान्येवेत्यर्थः ।। १३०६ ।। विशुद्धं-निर्मलं सम्यग्दर्शनपदं परि-सामस्त्येन पालयन्त्याः , पुनः निश्चलं मनो यस्याः सा तथा तस्या नार्या अपि सुलसाया-नागपल्या जिनराजो-वर्द्धमानः सुतरां प्रशंसां करोति ॥ १३१० ॥ ज्ञानपदस्य विराधनाफले माषतुषः साधुज्ञोतो-दृष्टान्तो भवति, विद्यते आराधनाफले शीलवतीनाम सती आहरणं-दृष्टान्तो भवति ॥ १३११ ॥ शिवकुमारभवे भावतोऽपि चारित्रपदं तथा-तेन प्रकारेण श्राराधितं येन जम्बूकुमारो जातः, कीदृशः १-कृतो | जनाना- लोकानां चमत्कारो येन स तथा ।। १३१२ । वीरमत्या-नृपराझ्या तथा-तेन प्रकारेण कथमपि तपःपदमाराधितं, यथा दमयन्त्या-नलनरेन्द्रपट्टराझ्या भवे तत्तपः सुरतरुरिव-कल्पवृक्ष इव तादृशैः फलैः फलितम् ॥ १३१३ ॥
Jain Education Interie
For Private & Personel Use Only
Siww.jainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
सिरिसिरि.: किं बहुणा मगहेसर ! एयाण पयाण भत्तिभावेणं । तं आगमेसि होहिसि तित्थयरो नत्थि संदेहो ॥ वालकहा ।
तम्हा एयाई पयाई चेव जिणसासणस्स सव्वस्सं । नाऊणं भो भविया ! आराहह सुद्धभावेण ॥ ११४८॥ एयाई च पयाइं आराहताण भव्वसत्ताणं । हुतु सयावि हु मंगलकल्लाणसमिद्धिविद्धीओ ॥
एवं तिकालगोअरनाणे सिरिगोयमंमि गणनाहे । कहिऊण ठिए सेणियराओजा नमवि मुणिनाहं ।। उदेइ तओ हरिसियचित्तो ता तत्थ कोवि नरनाहं । विन्नवइ देव ! वद्धाविज्जसि वीरागमेण तुमं ॥
हे मगधेश्वर ! किंबहुना कथनेन , एतेषां पदानां भक्तिभावेन-भक्तिपरिणामेन त्वं आगमिष्यद्भवे तीर्थङ्करो भविप्यसि, अत्रार्थे नास्ति सन्देहः ।। १३१४ ॥ तस्मात् एतानि पदान्येव जिनशासनस्य सर्वस्वं ज्ञात्वा भो भविका ! भो । भव्या वा शुद्धभावेन यूयं आराधयत ।। १३१५ ॥ एतानि च पदानि आराधयतां भव्यसत्त्वानां-भव्यजीवानां सदापि
हु इति निश्चितं मङ्गलकल्याणसमृद्धिवृद्धयो भवन्तु, मङ्गलं-विपदुपशमरूपं, कल्याणं-सम्पदुत्कर्षरूपं, समृद्धिवृद्धयःपरिवारादिवृद्धिरूपा भवन्तु इत्यर्थः ॥ १३१६ ॥ एवं-अमुना प्रकारेण त्रिकालगोचरं-त्रिकालविषयं ज्ञानं यस्य स तथा,
तस्मिन् गौतमे गणनाथे-गणेश्वरे कथयित्वा स्थिते सति श्रेणिकराजो मुनिनाथं नत्वा यावत् ॥ १३१७ ॥ ततः स्थानाव Hउत्तिष्ठति, तावत् हर्षितं चित्तं यस्य स तथाभूतः कोऽपि पुरुषः तत्र प्रदेशे नरनार्थ-राजानं विज्ञपयति, 'हे देव' हेमहाराज! वीरस्य प्रभोरागमेन-अत्रागमनेन त्वं वर्द्धाप्यसे ॥ १३१८ ॥
१४॥
Jain Education Internal
ना
T
ww.jainelibrary.org
Page #305
--------------------------------------------------------------------------
________________
तं सोऊणं सेणिअनरनाहो पमुइनो सचित्तमि । रोमंचकवचिअतणू वद्धावणियं च से देई ॥
इत्थंतरंमि तिहुयणभाणू सिरिवद्धमाणजिणनाहो । अइसयसिरीसणाहो समागओ तत्थ उज्जाणे ॥ BI देवेहिं समवसरणं रइयं अच्चंतसुंदरं सारं । सिरिवद्धमाणसामी उवविट्ठो तत्थ तिजयपहू ॥१३२१॥ B गोयमपमुहेसु गणीसरेसु सक्काइएसु देवेसु । सेणिअपमुह निवेसु अ तहिं निविटेसु सव्वेसु ॥ - सेणिअमदिस्स पह पभणइ नरनाह ! तुज्झ चित्तमि । नवपयमाहप्पमिण
तद्वचनं श्रुत्वा श्रेणिकनरनाथः स्वचित्ते प्रमुदितो-हर्षितः, पुनः रोमाञ्चैः-रोमोद्गमैः कवचिता-कवचयुक्ता तनु:शरीरं यस्य स तथाभूतः सन् ' से ' ति तस्य-तस्मै इत्यर्थः, वर्दापनिका ददाति-यथोचितं द्रव्यं ददातीत्यर्थः ।। १३१६ ।। अत्रान्तरे-अस्मिन्नवसरे त्रिभुवनभानु:-त्रैलोक्यसूर्यः श्रीवर्द्धमानजिननाथः अतिशयश्रिया-प्रातीहार्याद्यतिशयलक्ष्म्या सनाथः-सहितस्तत्रोद्याने समागतः ।। १३०२ ॥ देवैः अत्यन्तसुन्दरं सारं-प्रधानं समवसरणं रचितं, तत्र-तस्मिन् समवसरणे त्रिजगत्प्रभुः श्रीवर्द्धमानस्वामी उपविष्टः ॥ १३२१ ॥ गौतमप्रमुखेषु गणीश्वरेषु-गणभृद्वरेषु शक्रादिकेषु-सौधर्मेन्द्रादिषु देवपु चः पुनः श्रेणिकप्रमुखेषु नृपेषु-राजसु सर्वेषु तत्र समवसरणे निविष्टेषु-उपविष्टेषु सत्सु ॥ १३२२ ॥ श्रेणिकमुद्दिश्यश्रेणिकनृपस्य नामोच्चारं कृत्वा प्रभुः-श्रीवर्द्धमानस्वामी प्रभणति-प्रकर्षेण कथयति, हे नरनाथ-हे राजन् ! इदं नवपदमाहात्म्यं तव चित्ते अतिगुरुक-महत्तरं आश्चर्य करोति ।। १३२३ ।।
तः ॥ १३०२ ॥ देव श्रीवर्द्धमानजिननाथः अतिशयश्रियाचतं द्रव्यं दृदातीत्यर्थः ॥ १३१४।
Jain Education Inter
STww.jainelibrary.org
Page #306
--------------------------------------------------------------------------
________________
बालकहा।
सिरिसिरि. तं च इमेसि पयाणं कित्तियमित्तं इमं तए नायं । जं सव्वाण सुहाणं मूलं आराहणमिमेसिं ॥
एयाराहणमूलं च पाणिणं केवलो सुहो भावो । सो होइ धुवं जीवाण निम्मलप्पाण नन्नेसिं ॥ ॥१४ ॥
जेवि य संकप्पवियप्पवजिया हुंति निम्मलप्पाणो । ते चेव नवपयाई नवसु पएसुं च ते चेव ॥E ॐ झाया झायंतो अरिहंतं रूवसुपयपिंडत्थं । अरिहंतपयमयं चिय अप्पं पिक्खेइ पञ्चक्खं ॥१३२७॥
एषां पदानां तच्च इदं माहात्म्यं त्वया कियन्मानं ज्ञातं ?, अल्पमेव ज्ञातमित्यर्थः, यद्-यस्मात्कारणात् एषांआराधनं सर्वेषां | सुखानां मूलं वत्तते ।। १३२४ ॥ एतेषां पदानामाराधनस्य मूलं-मूलकारणं प्राणिनां केवल एकःशुभो भावोऽस्ति, स शुभो भावो ध्रुवं-निश्चितं निर्मल आत्मा येषां ते निर्मलात्मानः तेषामेव जीवानां भवति, नान्येषां अशुद्धात्मनाम् ॥ १३२५ ॥ येऽपि च सङ्कल्पविकल्पवर्जिताः-त्यक्तसांसारिकशुभाशुभवितर्का निर्मलात्मानो जीवाः ते एव नवपदानि सन्ति, चः पुनः नवसु पदेषु ते एव जीवाः सन्ति ।। १३२६ ।। अथोक्तमेवार्थमुपपादयति, यद्-यस्मात्कारणात् ध्याता-ध्यानकर्ता पुमान् रूपसुपदपिण्डस्थं-रूपस्थं पदस्थं पिण्डस्थं अर्हन्तं-परमात्मानं ध्यायन प्रत्यक्ष-साक्षात् अर्हत्पदमयं-अर्हत्पदस्वरूपमेव आत्मानं प्रेक्षते-पश्यति, तत्र रूपस्थं सर्वातिशयोपेतं समवस रणस्थं पदस्थं अहमित्यादिपावनपदस्थं पिण्ड-शरीरं तत्रतिष्ठतीति पिण्डस्थं पूर्व पिण्डस्थं ध्येयं, पश्चात पदस्थं, ततो रूपस्थमिति क्रमः॥ १३२७॥
Jain Educaton Internet
For Private & Personel Use Only
Salww.jainelibrary.org
Page #307
--------------------------------------------------------------------------
________________
रूवाईअसहावो केवलसन्नाणदंसणाणंदो । जो चेव य परमप्पा सो सिद्धप्पा न संदेहो ॥ १३२८ पंचप्पत्थाणमयायरियमहामंतझाणलीलमणो । पंचविहायारमओ आयच्चिअ होइ आयरि ॥ महपाणज्झायदुवालसंगसुत्तत्थतदुभयरहस्सो । सज्झायतप्रपा एसप्पा चेव उवज्झाओ ॥ १३३० ॥
रूपं पौद्ङ्गलिंकं, रूपं अतीतः अतिक्रान्तः स्वभावो यस्य स तथा अत एव केवलाः - परिपूर्णाः सज्ज्ञानदर्शनानन्दा यस्य स तथाभूतो य एव परात्मा स सिद्धात्मा उच्यते नात्र सन्देहः ॥ १३२८ ॥ पञ्चप्रस्थानमयो यः आचार्यसम्बन्धी महामन्त्रः- प्रधानमंत्रस्तस्य ध्याने लीनं मनो यस्य स तथा पुनः पञ्चविधो यः आचारः स प्रधानं यस्य सः तथाभूतः आत्मा एव आचार्यो भवति, पञ्च प्रस्थानानि च विद्यापीठ १ सौभाग्यपीठ२ लक्ष्मीपीठ ३ मन्त्रयोगराजपीठ४ सुमेरुपीठ५नामानि एषामर्थस्तु सूरमन्त्रकल्पात् ज्ञेयः, भावध्यानमालाप्रकरणे तु अन्यथा पञ्च प्रस्थानान्युक्तानि, तथाहि - अभय प्रस्थानं १ प्रकरण प्रस्थानं२ अहमिन्द्रप्रस्थानं ३ तुल्यप्रस्थानं४ कल्पप्रस्थानं५ चेति, एषां पञ्चानां स्वामिनः पञ्चपरमेष्ठिनः इत्यादि ।। १३२६ ।। महाप्राणेन-ध्यानविशेषेण ध्यातं चिन्तितं द्वादशाङ्गानां सूत्रस्य अर्थस्य तदुभयस्य च रहस्यं येन स तथा पुनः स्वाध्याये - वाचनादिपञ्चप्रकारे तत्पर आत्मा यस्य स तथाभूत एष आत्मा एव उपाध्यायः ।। १३३० ||
Jain Educationational
Page #308
--------------------------------------------------------------------------
________________
वालकहा ।
सिरिसिरि.
E रयणत्तएण सिवपहसंसाहणसावहाणजोगतिगो। साहू हवेइ एसो अप्पुच्चिय निच्चमपमत्तो ॥
मोहस्स खओवसमा समसंवेगाश्लक्खणं परमं । सुहपरिणाममयं नियमप्पाणं दंसणं मुणह ॥ ॥ १५०॥
नाणावरणस्स खोवसमेण जहटियाण तत्ताणं । सुद्धावबोहरूवो अप्पुच्चिय वुच्चए नाणं ॥ सोलसकसायनवनोकसायरहियं विसुद्धलेसागं । ससहावठिअं अप्पाणमेव जाणेह चारित्तं ॥ इच्छानिरोहओ सुद्धसंवरो परिणओ अ समयाए । कम्माइं निजरंतो तवोमओ चेव एसप्पा ॥
रत्नत्रयेण-ज्ञानदर्शनचारित्ररूपेण शिवपथस्य-मोक्षमार्गस्य संसाधने-सम्यगाराधने सावधान योगत्रिक-मनोवाकाय| रूपं यस्य स तथा, अत एव नित्यमप्रमत्तः-प्रमादरहितः एष आत्मा एव साधुर्भवति ॥ १३३१ ।। मोहस्य क्षयोपशमात् 'परमम् ' उत्कृष्टं शुभपरिणाममयं निजं ' स्वकीयम् आत्मानं दर्शन-सम्यक्त्वं मुणत' जानीत, कीदृशं दर्शनं ?-शमसंवेगादीनि लक्षणानि यस्य तत्तथा ॥ १३३२ ।। ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन यथास्थितानां-सद्भतानां जीवादितवानां यः शुद्धः अवबोधो-ज्ञानं (रूपं-स्व) रूपं यस्य स तथाभूत आत्मा एव ज्ञानमुच्यते ॥ १३.३॥ षोडश कषायाः क्रोधादयः, नव नोकषाया हास्यादयः, तैः रहितं, अत एव विशुद्धा-निर्मला लेश्या यस्य स तं विशुद्धलेश्याकं, ईदृशं स्व| स्वभावस्थितं आत्मानमेव चारित्रं जानीत ॥ १३३४ ॥ इच्छानिरोधत:-स्पृहानिरोधात् शुद्धः संवरो यस्य स तथा, च पुनः समतया-समभावेन परिणतो, अत एव कर्माणि निर्जरयन् एष आत्मा एव तपः स्वरूपमस्येति तपोमयोऽस्ति ॥१३३५।।
॥ १५०11
Jain Education Inte
rnal
For Private & Personel Use Only
alww.jainelibrary.org
Page #309
--------------------------------------------------------------------------
________________
। एवं च ठिए अप्पाणमेव नवपयमयं विआणित्ता । अप्पंमि चेव निच्चं लीणमणा होह भो भविया ! | तं सोऊणं सिरिवीरभासियं सेणिओ नरवरिंदो । साणंदो संपत्तो निययावासं सुहावासं ॥ १३३७ ।। सिरिवीरजिणोऽवि हु दिणयरुव्व कुग्गहपहं निवारंतो। भवियकमलपडिबोहं कुणमाणो विहरइ महीए। एसा नवपयमाहप्पसारसिरिपालनरवरिदकहा। निसुणंतकहताणं भवियाणं कुणउ कल्लाणं ॥ सिरिवजसेणगणहरपट्टपहूहेमतिलयसूरणिं । सीसेहिं रयणसेहरसूरीहिं इमा हु संकलिया ॥
एवं च-अमुना प्रकारेण स्थिते सति प्रात्मानमेव नवपदमयं विज्ञाय भो भव्या ! आत्मनि-आत्मस्वरूपे एव नित्यं लीनं लग्नं मनो येषां ते लीनमनसो यूयं भवत ॥ १३३६ ॥ तव-श्रीमहावीरस्वामिनो भाषितं-वचनं श्रुत्वा श्रेणिको नरवरेन्द्रो-राजेन्द्रः सानन्दः सन् सुखस्यावासं-स्थानं निजकावासं-स्वकीयं गृहं सम्प्राप्तः ॥ १३३७ ॥ श्रीवीरजिनोऽपि दिनकरः-सूर्य इव कुग्रहपथं-कदभिनिवेशमार्ग निवारयन् भव्यकमलानां प्रतिबोध-विकासं कुर्वाणो मां-पृथिव्यां विचरति ।। १३३८ । नवपदमाहात्म्यं सारं-श्रेष्ठं यस्यां सा नवपदमाहात्म्यसारा एषा श्रीपालनरवरेन्द्रस्य कथा नितराम्-अतिशयेन
एवतां तथा कथयतां भव्यानां कन्यावं करोतु ॥ १३३६ ॥ श्रीवज्रसेनगणधराणां-श्रीवज्रसेनसूरीणां पट्टस्य प्रभव:-म स्वामिनो ये हेमतिलकसूरयस्तेषां शिष्यैः श्रीरत्नशेखरसुरिभिरियं श्रीपालकथा संकलिता-रचिता ।। १३४०
Jan Education Intema
For Private Personel Use Only
Jaw.jainelorary.org
Page #310
--------------------------------------------------------------------------
________________
सिरिसिरि.
॥१५॥
तस्सीसहेमचंदेण साहुणा विक्रमस्स वरिसंमि । चउदसअट्ठावीसे लिहिया गुरुभत्तिकलिएणं ॥ सायरमेरू जा महियलंमि जा नहयलम्मि ससिसूरा । वटंति ताव नंदउ वाइजना कहा एसा ॥
तच्छिष्यहेमचन्द्रण साधुना विक्रमादित्यसम्बन्धिनि चतुर्दशशतोपर्यष्टाविंशतितमे वर्षे लिखिता, कीदृशेन-गुरोभक्तिगुरुभक्तिस्तया कलितो-युक्तस्तेन ॥१३४१॥ यावन्महीतले-पृथ्वीतले सागरः-समुद्रो मेरुश्च-कनकाचलो द्वावपि वर्तेते, तथा नभस्तले-आकाशे यावत् शशिसूरौ-चन्द्रसूर्यौ वर्तेते तावदेवा श्रीपालनरेन्द्रकथा वाच्यमाना सती नन्दतु-समृद्धि लभताम ।। १३४२ ॥
श्रीसिद्धचक्रमाहात्म्ययुता इतिश्रीश्रीपालनरेन्द्रकथा समाप्ता ।
3
इति श्रीपालचरित्रं श्रीरत्नशेखरसूरिवर्यविहितं समाप्तम्
॥१५१ ॥
Jain Education Intema
ww.jainelibrary.org
Page #311
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #312
--------------------------------------------------------------------------
________________
®®®®®®®®®®®®®®®®®®®®
Booooo
इति श्रीपालचरित्रं श्रीरत्नशेखरसूरिवर्यविहितं समाप्तम्.
इति श्रेष्टिदेवचन्द्रलालभाई-जैनपुस्तकोद्धारे-ग्रन्यांकः ६३.
CENaa
29999909200000
8010000
in Educh an intemeia