SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सिरिसिर : एवं सिरिपालनिवरस सिद्धचक्कच्चणं कुणंतस्स । अधपंचमवरिसे हैं जा पुन्नं तं तवोकम्मं ॥ ११८०॥ बालका। तत्तो रन्ना निअरज्जलच्छिवित्थारगरुअसत्तीए । गुरुभत्तीए कारिउमारद्धं तस्स उज्जमणं ॥ ११८१ ।। ॥ १३२॥ कत्थवि विच्छिन्ने जिणहरंमि काउंतिवेइअं पीढं । विच्छिएणं वरकुट्टिमधवलं नवरंग कयचित्तं ॥ १९८२॥ | सालिपमुहेहिं धन्नेहिं पंचवन्नहिं मंतपूएहिं । रइऊण सिद्धचकं संपुन्नं चित्तचुजकरं ॥ ११८३ ॥ एवं-अमुना प्रकारेण सिद्धचक्रस्य अर्चनं-पूजनं कुर्वतः श्रीपालनृपस्य अर्द्धपश्चमवः-सा.श्चतुर्भिः संवत्सरैर्यावत्तत्तपः- कर्म पूर्ण-पूर्णीभूतं, अर्द्ध पञ्चमं येषु तानि अर्द्धपश्चमानि २ यानि वर्षाणि तैरिति विग्रहः ॥११८०॥ ततः-तदनन्तरं राज्ञा श्रीपालेन निजराज्यलक्ष्म्या यो विस्तारस्तेन या गुरुका-महती शक्तिस्तया पुनर्गुा- महत्या भक्त्या तस्य तपस उद्यापन कारयितुमारब्धम् ॥ ११८१ ॥ कुत्रापि विस्तीर्णे जिनगृहे तिस्रो वेदिका यत्र तत्रिवेदिकं विस्तीर्ण वरकुट्टिमेन-प्रधानबद्ध भूम्या धवलं-उज्ज्वलं पुनर्नवरङ्गैः-नवीनरञ्जकद्रव्यैः कृतानि चित्राणि-आलेख्यानि यत्र तत्तथाभूतं पीठं कृत्वा ॥११८२॥ | मन्त्रैः पूतानि-पवित्राणि मन्त्रपूतानि तैः पञ्चवर्णैः शालिप्रमुखैर्धान्यैः चित्तचोजकरं सम्पूर्ण सिद्धचक्र रचयित्वेति सम्बन्धः, पश्यतां जनानां चित्ते चोजं-आश्चर्य करोतीति विग्रहः ॥ ११८३ Jain Education eitional For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy