SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सिद्धंतसत्यपुत्थयकार।वणरक्खणचणाईहिं । सज्झायभावण इहिं नाणपयाराहणं कुणइ ॥ ११७६ ॥ वयनिअमपालणेणं विग्इकपराण भत्तिकरणेणं । जइधम्मणुरागेणं चारित्ताराहणं कुणइ ॥११७७॥ आसंसाविरहिअं बाहिरभितरं तवोकम्मं । जहसत्तीइ कुणंतो सुखतवाराहणं कुण३ ॥११७८ ॥ एमेयाइं उत्तमपयाई सो दवभावभत्तीए । आराहतो सिरिसिद्धचक्रमच्चेइ निच्चपि ॥ ११७९ ॥ सिद्धान्तशास्त्राणां ये पुस्तकास्तेषां कारणं-निर्मापणं पुनर्यत्नतो रक्षणं तथाऽर्चनं-धूपचन्दनवस्त्रादिभिः पूजनं इत्यादिस्तथा स्वाध्यायेन-वाचनादिपञ्चप्रकारेण तथा भावनाभिज्ञानस्वरूपचिन्तनरूपाभिज्ञानपदस्याराधनां करोति ॥ ११७६ ।। व्रतानां-अणुव्रतानां नियमानां-अभिग्रहादीनां पालनेन तथा विरतिः-सावधव्यापारनिवृत्तिः सा एव एका परा-प्रकृष्टा येषां ते तेषां विरत्येकपराणां साध्वादीनां भक्तिकरणेन तथा यतिधर्मे-दशविधसाधुधर्मेऽनुरागेण चारित्रपदस्याराधनां करोति ।। ११७७ ।। आशंसा-इहपरभवसुखादिवाञ्छा तया विशेषेण रहितं बाह्यं उपवासादि आभ्यन्तरं च प्रायश्चित्तादि तपःकर्म यथाशक्ति-स्वशक्त्यनुसारेण कुर्वन शुद्धतपसो-निर्मलतपस आराधनां करोति ।। ११७८ ॥ एवं-अमुना प्रकारेण स श्रीपाल एतानि उत्तमपदानि द्रव्यभावभक्त्या आराधयन् नित्य-निरन्तरमपि श्रीसिद्धचक्रमयति-पूजयति ॥ ११७६ ॥ 39009005 For Private Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy