________________
सिरिसिरि
वालकहा।
等等等等等等等等等等等等等等等等等
रयणं कस्सवि कडयं च कुंडलं मउलं। कस्सावि उत्तरीयं गहिऊण कओअउक्करडो। अह जग्गियंमि लोए अच्छरिअं पासिऊण सा कुमरी । धन्ना पुन्नपइन्ना वर कुमारं तिजयसारं ॥ रायाईओ अ जणो जा चिंतइ वामणो हहा वरिओ। ताव कुमारो दंसह सहावरूवं नियं झत्ति ॥ आणंदिओ अ गया परिणावेऊण तेण निअधूयं । दावेइ हयगयाई धणकंचणपूरियं भवणं ॥७९८॥ तत्थ ठिओ सिरिपालो पुन्नविसालो महानुयालो अ। गुणसुंदरीसमेओ निच्चपि करेइ लीलाओ ॥
तदा कुमारेण कस्यापि मुद्रारत्नं कस्यापि कटक-वलयं च पुनः कस्यापि ( कुण्डलं कस्यापि ) मुकुट कस्यापि उत्तरीयं-वस्त्रं गृहीत्वा उकरडोत्ति-उत्करः-पुञ्जः कृतः ॥७६५ ॥ अथ-अनन्तरं लोके जागृते सती सा कुमारी एतदाश्चर्यं दृष्ट्वा त्रिजगति-त्रिभुवने सारं कुमारं श्रीपालं वृणीते, कीदृशी कुमारी ?-धन्या पुनः पूर्णा प्रतिज्ञा यस्याः सा पूर्ण प्रतिज्ञा ॥७६६।। राजादिकश्च जनो-लोको हेहा इति खेदे वामनो वृत इति यावच्चिन्तयति तावत् श्रीपालकुमारो झटिति-शीघ्रं निज-स्वकीयं स्वभावरूपं दर्शयति ।। ७६७ ॥ तदा राजा आनन्दितो-हर्षितः सन् तेनेति तं कुमारं निजपुत्रीं परिणाय्य हयगजादिकं दापयति, पुनः धनकाञ्चनपूरितं भवनं-मन्दिरं दापयति । ७६८ ॥ तत्र भवने स्थितश्च श्रीपालः कुमारो गुणसुन्द- स्वपल्या समेतः-संयुक्तो नित्यमपि लीला:-क्रीडाः करोति, कीदृशः श्रीपालः ?-पुण्यं विशालं-विस्तीर्ण यस्य स पुण्यविशालः, प्राकृतत्वाद्विशेष्यस्य पूर्वनिपातः, पुनमहाभुजाल:-प्रचण्डभुजदण्ड इत्यर्थः ॥ ७६६ ।।
3304588%AAR
Jan Education
For Private
Personel Use Only
| www.jainelibrary.org