________________
अन्नदिखे नयराओ रयवाडीए गए कुमरेण । दिट्ठो एगो पहिलो विसेरूवत्तं च सो पुट्ठो ॥८०० ॥ सो भाइ देव! इंडिणपुर उ पट्टाणीइ पट्टविओ । नयरंमि पट्ट इन्भेण धरणाव हेणाहं ॥ ८०१ ॥ गच्छते एकं चणपुरनामयमि नयरंमि । जं अच्छरिअं दिट्ठ पुरिसुत्तम ! तं निसामेह ||८०२ || तत्थ त्थि कंच पुरे गया सिरिवज्ज सेणनामुत्ति । तस्सऽत्थि पट्टदेवी कंचणमालत्ति विक्खाया ॥८०३ । ती कुविखसमुब्भवा पुत्ता चत्तारि संति सोंडीरा । जसधवल जसोहर - वयर सिंह-गंधव्वनामाणो ॥
अन्यस्मिन् दिने नगरात् राजवाटिकायां गतेन कुमारेण एकः पथिकः- पान्थो दृष्टो विलोकितः च पुनः स पथिको विशेषवार्त्ता पृष्टः ॥ ८०० || तदा स पथिको भणति हे देव ! इभ्येन महर्द्धिकेन धनावहेन - धनावहनाम्ना श्रेष्ठिनाऽहं कुण्डिनपुराद प्रतिष्ठाने नगरे -- प्रतिष्ठानपुरे स्थापनिकया - दिवसनियमनेन प्रस्थापितोऽस्मि मुक्तोऽस्मि ॥ ८०१ ॥ श्रागच्हता मया काश्चनपुरनामके नगरे हे पुरुषोत्तम ! यत् आश्चर्यं दृष्टं तवं निशामय शृणु ॥ ८०२ ॥ तत्र काञ्चनपुरे नगरे श्रीवसेन इति नाम्ना राजाऽस्ति, तस्य राज्ञः काञ्चनमाला इति नाम्ना विख्याता - प्रसिद्धा पट्टदेवी - पट्टराज्ञी अस्ति, ।। ८०३ ॥ तस्याः कुक्षौ समुद्भव - उत्पत्तिर्येषां ते ईदृशाः पुत्राश्चत्वारः सन्ति कीदृशा: ? - ' सोएडीर ' त्ति शौएडीर्यवन्तःपराक्रमवन्त इत्यर्थः, किंनामान इत्याह-यशोधवल १ यशोधर२ वज्रसिंह ३ गान्धर्व ४ नामानः ॥ ८०४ ॥
,
Jain Education Intional
For Private & Personal Use Only
www.jainelibrary.org