________________
सिरिसिरि.
ताण उवरिं च एगा पुत्ती तियलुक सुंदरी अस्थि । तिअलोएवि न अन्ना जीए पडिछंदए कन्ना ॥ वालकहा। तीए अणुरूववरं अलहंतेणं च तेण नरवइणा । पारद्धो अस्थि तहिं सयंवरामंडवो देव ! ॥ ८०६ ॥ तत्थऽस्थि सुविच्छिन्नो उत्तुंगो मूलमंडवो रम्मो । मणिकंचणथंभट्टिअपुत्तलियाखोहिअजण हो ॥ तत्तो चउपासेसुं रइआ कोऊहलहिं परिकलिआ । मंचामंचसेणी सग्गविमाणावलिसरिच्छा ॥
जे संति निमंतिअनरवराण पडिवत्तिगउरवनिमित्तं । तत्थ कणतिण समूहा ते गरुया गिरिवरेहितो॥ । तेषां पुत्राणामुपरि च एका त्रैलोक्यसुन्दरी नाम पुत्री अस्ति, यस्याः कन्यायाः प्रतिच्छन्दके-प्रतिबिम्मे यत्सदृशीत्यर्थः al अन्या कन्या त्रैलोक्येऽपि नास्ति ।। ८०५ ।। तस्याः कन्याया अनुरूप-योग्यं वरं अजनमानेन-अप्राप्नुपता च तेन नरपति
ना-राज्ञा हे देव-हे राजन् ! तत्र-नगरे स्वयंवरामण्डपः प्रारब्धोऽस्ति ॥ ८०६।। तत्र-स्वयंवरामएडपे सुतराम्-अतिशयन विस्तीर्ण उत्तुंग-उच्चैस्तरो रम्यो-रमणीयो मूलमण्डपोऽस्ति, पुनः कीदृशः ?--मणिकाश्चनस्तम्भेषु-रत्नस्त्रणमयस्तम्भेषु (स्थिताः)याः पुत्रिका:-शालभञ्जिकास्ताभिः क्षोभित:-क्षोभं प्रापितो जनौघो-जनसमूहो यत्र समणि ॥८०७ ॥ ततोमण्डपाच्चतुर्यु पार्थेषु रचिताः कुतूहलैः-कौतुकैः परिकलिता-समन्तात् युक्ता मञ्चातिमश्चश्रेणी अस्ति, पुनः कीदृशी ?स्वर्गे-देवलोके या विमानानां प्रावलिः-श्रेणिस्तत्सदृशा, तत्सदृशीत्यर्थः ॥८०८ ।। तत्र प्रदेशे निमन्त्रितनरवराणां-पाकारितभूपतीनां प्रतिपत्तिगौरवनिमित्त-भक्ताद्यर्थ ये कणानां-अन्नानां तृणानां-घासानां समूहाः-पुञ्जाः सन्ति ते गिरिवरेभ्यो-महापर्वतेभ्योऽपि गुरुका-महान्तः सन्ति ।। ८०६ ॥
alu१॥
Jain Education
For Private
Personel Use Only
www.jainelibrary.org